समाचारं

विवो आगामिवर्षे MR हेडसेट् विमोचयिष्यति, 3D इमेजिंग् इत्यस्य सट्टेबाजीं करिष्यति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

vivo X100 Ultra इत्यस्य विमोचनस्य मासद्वयाधिकं यावत् अनन्तरं vivo भविष्यं द्रष्टुं आरब्धवान् ।

अस्मिन् वर्षे विवो इमेजिंग् समारोहे विवो इमेजिंग् इत्यस्य उपाध्यक्षः यू मेङ्ग् इत्यनेन अग्रिमपीढीयाः इमेजिंग् इत्यस्य तकनीकीमार्गः, नूतनानां इमेजिंग् उत्पादानाम् दिशा च प्रकाशिता।

विवो अग्रिमपीढीयाः प्रमुखस्य घोषणां करोति

ब्लूप्रिण्ट् इमेजिंग् अस्मिन् वर्षे प्रारम्भे विवो इत्यनेन प्रस्तावितं, यत् व्यावसायिकं, अभिनवं, भविष्यं च इमेजिंग् प्रौद्योगिक्याः प्रतीकं भवति अस्मिन् स्वविकसित ब्लूप्रिण्ट् संवेदकप्रौद्योगिकी, ब्लूप्रिण्ट् एल्गोरिदम् मैट्रिक्सः, ब्लूप्रिण्ट् इमेजिंग् चिप् च इति त्रयः प्रमुखाः मॉड्यूलाः सन्ति

अग्रिम-पीढीयाः प्रमुख-इमेजिंग्-फोनाः ब्लूप्रिण्ट्-इमेजिंग्-इत्यस्य नूतन-प्रौद्योगिक्या सुसज्जिताः भविष्यन्ति ।


प्रथमः द्रव्यः 22nm प्रक्रियाप्रौद्योगिक्याः उपयोगेन स्वविकसितः खाकासंवेदकः अस्ति अयं प्रोसेसरः VCS 3.0 प्रौद्योगिक्याः True-TCG HDR प्रौद्योगिक्याः च सह सुसज्जितः अस्ति, तथा च अधिकशक्तिशालिनः चित्रप्रभावाः आनेतुं संयुक्तरूपेण विकसितसंवेदकेन सह निर्विघ्नतया कार्यं करोति

वीसीएस इति बायोमिमेटिक स्पेक्ट्रोस्कोपी प्रौद्योगिकी अस्ति । मानवनेत्रस्य प्रकाशग्रहणक्षमतायाः अनुकरणेन मोबाईलफोनस्य CMOS इत्यस्य पुरतः स्थितस्य Color Filter इत्यस्य उन्नतिः भवति, येन मोबाईलफोनस्य प्रकाशसंकेतं प्राप्य न्यूनः कोलाहलः भवति, उत्तमवर्णप्रजननप्रदर्शनं च भवति प्रत्ययात् न्याय्यं चेत्, vivo इत्यनेन VCS प्रौद्योगिकी त्रिषु प्रमुखेषु संस्करणेषु पुनरावृत्तिः कृता अस्ति, अस्मिन् समये संवेदकस्य पठनशब्दः 0.9ef इत्येव न्यूनः भविष्यति, यस्य अर्थः अस्ति यत् मोबाईलफोनेन गृहीतानाम् रात्रौ दृश्यानां चित्रगुणवत्ता अधिकं वर्धिता भविष्यति

"प्रकाशनिवेशमात्रा" तः "प्रकाशनिवेशगुणवत्ता" यावत् गच्छन् विवो अस्मिन् मार्गे अधिकं अधिकं गच्छति ।


तदनन्तरं स्वविकसितस्य खाका-एल्गोरिदम्-मात्रिकायाः ​​नूतना पीढी अभवत्, तथा च विवो इत्यनेन दूरचित्र-प्रतिबिम्ब-प्रणाल्यां १ अरब-मापदण्डैः सह एतत् विशालं प्रतिरूपं एकीकृतम् एल्गोरिदम-मात्रिका "मूल-प्रतिबिम्ब-इञ्जिन" इत्यस्य आधारेण भवति तथा च चित्र-गुणवत्ता, वर्णः, प्रतिबिम्ब-वेगः च इति त्रयः पक्षाः सुदृढाः भवन्ति, एतत् एकस्मिन् समये स्थिर-गतिशील-प्रतिबिम्ब-अभिलेखनस्य क्षेत्रे कार्यं करोति, येन अधिकानि सम्भावनाः प्राप्यन्ते दूरचित्रस्य अन्ते चित्रगुणवत्ता ।


vivo इत्यस्य अग्रिम-पीढीयाः प्रमुखस्य तृतीया प्रौद्योगिकी ब्लूप्रिण्ट् इमेजिंग् चिप् अस्ति ।

X100 Ultra इत्यस्मिन् V3+ चिप् अस्य फ़ोनस्य इमेजिंग् क्षमतायां बहु किमपि योजयति यत् एतत् विडियो शूटिंग् इत्यस्य शक्ति-उपभोगं 80% न्यूनीकरोति तथा च विडियो रिकार्डिङ्ग् इत्यस्य समये दर्जनशः अथवा शतशः फ्रेम्स् प्रसंस्करणं कर्तुं शक्नोति , 4K शूटिंग् इत्यस्य अन्तर्गतं बहुविधविडियो एल्गोरिदम् इत्यस्य समवर्ततां साक्षात्करोति, तथा च vivo इत्यस्य गतिशीलप्रतिबिम्बक्षमतां एण्ड्रॉयड् इत्यस्य प्रथमस्तरं प्रति आनयति ।

अग्रिम-पीढीयाः इमेजिंग-प्रमुख-मोबाईल-फोने ब्लूप्रिण्ट्-इमेजिंग्-चिप् विविध-विषयाणां सशक्ततया समर्थनं करिष्यति, बहुप्रतीक्षितं रात्रौ दृश्य-प्रदर्शनं पृष्ठप्रकाशित-चित्रं च पुनः अनुकूलनं करिष्यति, मोबाईल-फोन-इमेजिंग्-इत्यस्य नूतनानां ऊर्ध्वतां परीक्षितुं च प्रयतते


अग्रिम-पीढीयाः प्रमुख-यन्त्रस्य नूतन-इमेजिंग-विन्यासस्य अतिरिक्तं, vivo इत्यनेन स्वस्य "पुराण-सखा" न विस्मृतम्, तथा च घोषितं यत् सः लोकप्रियं मानवीयं स्ट्रीट-फोटोग्राफी-कॅमेरा-मोड् पूर्व-उत्पादानाम् उपरि स्थानान्तरयिष्यति इति अगस्तमासस्य अन्ते इति रूपेण .

vivo MR इत्यत्र प्रवेशं करोति, आगामिवर्षे धारणीययन्त्राणि विमोचयिष्यति

अग्रिमपीढीयाः प्रमुखस्य अतिरिक्तं विवो इत्यस्य विश्वासः अस्ति यत् भविष्ये इमेजिंग् इत्यत्र त्रीणि नवीनप्रवृत्तयः भविष्यन्ति: सुरक्षा, 3D इमेजिंग्, XR प्रौद्योगिकी च


वन्यरूपेण विकसितस्य चल-अन्तर्जालस्य युगे एकदा चित्राणां स्वामित्वं धुन्धलं जातम् आसीत् ।

यदा चित्राणि सत्ताः न भवन्ति, अपितु अमूर्तदत्तांशः भवति यत् द्रष्टुं वा स्पर्शितुं वा न शक्यते, तदा स्वामित्वस्य अधिकारस्य धुन्धलीकरणं अपरिहार्यं भवति - सामान्याः उपयोक्तारः कदापि डिजिटल-चित्रं स्वस्य जेब-मध्ये स्थापयितुं वा मन्त्रिमण्डले ताडयितुं वा न शक्नुवन्ति

चित्राणि अपहृत्य अन्यप्रयोजनार्थं न उपयोक्तुं विवो इत्यनेन त्रीणि नवीनप्रतिबिम्बविशेषतानि प्रदत्तानि: अ-छेदनीयं, अनुसन्धानयोग्यं, पार-यन्त्रपरिचययोग्यं च एतानि त्रीणि विशेषतानि प्रत्यक्षतया छायाचित्रस्य, भिडियानां च मेटाडाटा प्रभावितं करिष्यन्ति, येन उपयोक्तृणां चित्रदत्तांशगोपनीयतायाः प्रभावीरूपेण रक्षणं भविष्यति ।


इमेजिंग्-प्रदर्शनस्य, आँकडा-सुरक्षायाः च अतिरिक्तं, vivo इत्यनेन उच्च-आयामी-प्रतिबिम्बनस्य क्षेत्रे प्रवेशस्य निर्णयः कृतः: 3D इमेजिंग् इति ।

स्वस्य शक्तिशालिनः इमेजिंग् प्रदर्शनस्य आधारेण X100 Ultra पूर्वमेव एकस्मिन् समये इमेजिंग् कर्तुं द्वयोः भिन्नयोः कॅमेरायोः उपयोगं कर्तुं शक्नोति, द्वयोः लेन्सयोः लंबनद्वारा 3D फोटो, विडियो च गृह्णाति

विवो इत्यनेन रोकिड् इत्यनेन सह संयुक्तरूपेण 3D इमेज स्पेस एल्बम् अपि प्रारब्धम्, यत् गृहीतं 3D इमेज सामग्रीं द्रष्टुं समर्थयति ।


एतेन मम स्मरणं भवति यत् विजन प्रो इत्यत्र "अन्तरिक्षं विडियो" ऐ Faner इत्यनेन पूर्वं एतस्य उच्च-आयामी-प्रतिबिम्बस्य तुलना "विश्वस्य pensieve" इत्यनेन सह कृता यतः वयं एतादृशानां चित्राणां माध्यमेन अन्यैः सह सम्बद्धाः भवितुम् अर्हति तथा च तान् व्यक्तिगतरूपेण अनुभवितुं शक्नुमः। दृश्यश्रवणप्रभावद्वारा प्रसारिता सूचना, निर्मातृणा सह प्रतिध्वनितुं शक्नोति।

3D इमेजिंग् इत्यस्मिन् सामग्रीविन्यासस्य अतिरिक्तं, vivo इत्यनेन आधिकारिकतया अपि घोषितं यत् सः २०२५ तमे वर्षे स्वस्य MR wearable device इत्यस्य प्रारम्भं करिष्यति, अधिकसंभावनानां लाभं ग्रहीतुं इमेजिंग् इत्यस्य उपयोगं fulcrum इत्यस्य रूपेण करिष्यति

अस्मिन् क्षणे विवो द्वारा स्थापिते भविष्यस्य इमेजिंग् खाका सम्पूर्णं चित्रम् अस्ति - स्वविकसितप्रौद्योगिक्याः आधारेण, सपाट इमेजिंग् तः अन्तरिक्षक्षेत्रं यावत् विस्तारितः अस्ति, स्मार्टफोनस्य अतिरिक्तं एमआर धारणीय-उत्पादानाम् अपि परिनियोजनं कृतम् अस्ति

इमेजिंग प्रौद्योगिक्यां निरन्तरं निवेशः विवो इत्यस्मै नूतनं पटलं उद्घाटयितुं अवसरं ददाति। प्रौद्योगिक्याः मार्गे अग्रे गत्वा स्वमार्गं अन्वेष्टुं विवो प्रथमा कम्पनी नास्ति, न च अन्तिमा कम्पनी भविष्यति।