समाचारं

अमेरिकनव्यापार अभिजातवर्गः : चीनदेशस्य अमेरिकनकम्पनयः अद्यापि चीनदेशं अतीव महत्त्वपूर्णं सामरिकं विपण्यं मन्यन्ते

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, २७ जुलै (रिपोर्टरः जू जिंग्) शङ्घाईनगरे अमेरिकनवाणिज्यसङ्घस्य अध्यक्षः एरिक् झेङ्गः शङ्घाईनगरे "सामान्यसंकल्पना, शाङ्घाई-न्यूयॉर्कयोः मध्ये सामान्यभविष्य-नदी-संवादः" इति कार्यक्रमे भागं गृहीत्वा स्पष्टतया अवदत् on the 26th , चीनदेशे अमेरिकीवित्तपोषितकम्पनयः अद्यापि मन्यन्ते यत् चीनदेशः अतीव महत्त्वपूर्णः सामरिकविपण्यः अस्ति। तेषां आशा अस्ति यत् अमेरिका-चीनयोः सम्बन्धाः स्थिराः तिष्ठन्ति, स्वस्थरूपेण च विकसिताः भवितुम् अर्हन्ति, चीनस्य व्यापारिकवातावरणं निरन्तरं सुधरति इति अपि तेषां आशा अस्ति।

तस्मिन् एव दिने शङ्घाई-जनसम्पर्कसङ्घः, शङ्घाई-अमेरिकन-अध्ययन-संस्था, शङ्घाई-नगरस्य अमेरिकन-वाणिज्य-सङ्घः च संयुक्तरूपेण शङ्घाई-नगरस्य जिन्जियाङ्ग-सभाशालायां "सामान्यविचाराः, सामान्यभविष्यम् - शाङ्घाई-न्यूयॉर्कयोः मध्ये जियाङ्गे-संवादः" इति आयोजनं कृतवन्तः चीन-अमेरिका-देशयोः व्यावसायिकवृत्ताः अभिजातवर्गाः, विशेषज्ञाः विद्वांसः च एकत्र एकत्रिताः भूत्वा शाङ्घाई-न्यूयॉर्क-योः अन्तर्राष्ट्रीय-महानगरयोः सम्मुखे स्थितानां अवसरानां, आव्हानानां च विषये चर्चां कृतवन्तः, चीन-अमेरिका-देशयोः सांस्कृतिक-आदान-प्रदानस्य अधिकं प्रवर्धनं च कृतवन्तः |.

अमेरिकी-वित्तपोषित-उद्यमानां शङ्घाई-नगरस्य च सम्बन्धस्य समीक्षां कृत्वा झेङ्ग-यी इत्यनेन अमेरिकी-चीन-देशस्य आर्थिक-व्यापार-सम्बन्धाः परस्परं लाभप्रदाः, विजय-विजयः च इति बोधितवान् अपि च, अन्तिमेषु वर्षेषु चीनदेशे अमेरिकीप्रत्यक्षनिवेशः मूलतः स्थिरः अस्ति । चीनदेशे अमेरिकनवित्तपोषिताः उद्यमाः सुधारस्य उद्घाटनात् आरभ्य चीनस्य विकासप्रक्रियायां प्रत्यक्षतया भागं गृहीतवन्तः, तदनुसारं च वर्धिताः विस्तारिताः च इति वक्तुं शक्यते

"अमेरिका-चीन-देशयोः कृत्रिम-बुद्धि-औषध-उद्योगेषु अनेकेषु भिन्न-भिन्न-उद्योगेषु सहकार्यं वर्तते। अस्माकं अधिकानि सामान्य-मूल्यानि साझां कर्तव्यानि, अपि च ग्रेटर-न्यूयॉर्क-वाणिज्यसङ्घस्य अध्यक्षस्य मार्क-गार्फील्ड्-महोदयस्य अपि अधिकानि आर्थिक-व्यापार-सहकार्यस्य आवश्यकता वर्तते मार्क जाफे इत्यस्य मतं यत् अमेरिका-चीनयोः बहवः साधारणाः हिताः सन्ति, तथा च सः आशास्ति यत् पक्षद्वयं व्यापारे, निवेशे, जनानां मध्ये, सांस्कृतिक-आदान-प्रदानेषु च अन्येषु पक्षेषु सहकार्यं सुदृढं कर्तुं शक्नोति |.

चीनदेशे अमेरिकन-वाणिज्यसङ्घस्य निदेशकमण्डलस्य अध्यक्षः शीन् स्टैन् अपि आशास्ति यत् अमेरिकी-चीन-कम्पनयः अधिकं निकटतया सहकार्यं कर्तुं शक्नुवन्ति इति । न केवलं चीनदेशे, अपितु अमेरिकादेशं वा अन्यदेशं वा “बहिः गमनम्” अपि । "अमेरिका-चीन-कम्पनीषु पूरक-सम्पदः सन्ति। अद्यतनवैश्वीकरण-स्थितौ यदि अमेरिकी-चीन-कम्पनयः एकत्र सहकार्यं कर्तुं शक्नुवन्ति तर्हि उभयदेशेषु कम्पनीनां विकासाय अधिकं अनुकूलं भविष्यति।

तान सेन् आशास्ति यत् व्यापाराः, शैक्षिकसंस्थाः, सांस्कृतिकसंस्थाः इत्यादयः निजीक्षेत्रस्य शक्तिद्वारा सर्वे मिलित्वा द्वयोः जनानां मध्ये परस्परविश्वासं वर्धयितुं कार्यं कर्तुं शक्नुवन्ति तथा च अमेरिका-चीनयोः मध्ये सम्बन्धान् स्थिरीकर्तुं विकसितुं च प्रयत्नाः कर्तुं शक्नुवन्ति .

झेङ्ग यी इत्यनेन चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः सद्यः एव आयोजितस्य तृतीयस्य पूर्णसत्रस्य उल्लेखः कृतः यत् “तृतीयपूर्णसत्रे बाह्यजगत् प्रति उच्चस्तरीयं उद्घाटनं प्रवर्तयितुं विदेशीयनिवेशस्य उपयोगस्य विस्तारार्थं च महत्त्वपूर्णाः व्यवस्थाः कृताः, एतादृशाः as requiring foreign-invested enterprises to ensure the acquisition of factors, qualification licensing, standard formulation, सरकारीक्रयणे राष्ट्रियव्यवहारस्य विषये एते निर्णयाः सम्यक् नीतिगारण्टीः सन्ति यत् चीनदेशे अमेरिकनस्वामित्वयुक्ताः उद्यमाः वास्तवतः द्रष्टुम् इच्छन्ति, येन तेषां चिन्तानिवारणं कर्तुं शक्यते बहुधा " इति ।

शङ्घाईनगरस्य अमेरिकनवाणिज्यसङ्घः आगामिवर्षे स्वस्य ११० वर्षाणि पूर्णं करिष्यति इति झेङ्ग यी इत्यनेन उक्तं यत् शङ्घाईनगरस्य अमेरिकनवाणिज्यसङ्घः स्वस्य मूलआकांक्षाणां पालनम् करिष्यति, अमेरिकावित्तपोषितानाम् उद्यमानाम् चीनदेशे निवेशं कर्तुं परिचालनं च कर्तुं साहाय्यं करिष्यति, स्वस्थविकासस्य प्रवर्धनं च करिष्यति अमेरिकी-चीन-आर्थिकव्यापारसम्बन्धानां विजय-विजय-सहकार्यस्य दिशि। (उपरि)