समाचारं

अमेरिकीमाध्यमाः : गाजादेशे ४५ अमेरिकनस्वयंसेवकाः चिकित्साकर्मचारिणः बाइडेन् इत्यस्मै युद्धविरामस्य आग्रहं कृत्वा लिखितवन्तः यत्, "वयं मौनं कर्तुं न शक्नुमः" इति।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] "गाजानगरे यत् पश्यामः तस्य विषये वयं मौनं कर्तुं न शक्नुमः।" उपराष्ट्रपतिः हैरिस् गाजादेशे तेषां अनुभवानां वर्णनं कृत्वा गाजादेशे तत्कालं युद्धविरामस्य, शस्त्रप्रतिबन्धस्य च आग्रहं कृतवान् ।

गाजानगरे ४५ अमेरिकीस्वयंसेवकाः चिकित्साकर्मचारिणः बाइडेन् (वामभागे) हैरिस् च विदेशीयमाध्यमानां कृते एकं मुक्तपत्रं प्रेषितवन्तः

सीएनएन-अनुसारं एते चिकित्साकर्मचारिणः पत्रे अवदन् यत् "गाजा-देशे प्रायः सर्वे रोगिणः, आहताः, उभयम् वा" इति । "वयं राजनेतारः न स्मः। वयं न वदामः यत् अस्माकं समीपे सर्वाणि उत्तराणि सन्ति। वयं केवलं वैद्याः परिचारिकाः च स्मः, परन्तु गाजादेशे यत् पश्यामः तस्य विषये मौनं कर्तुं न शक्नुमः"।

प्रतिवेदनानुसारं चिकित्साकर्मचारिणः गाजा-चिकित्सालयेषु बालकानां कथं चिकित्सां कुर्वन्ति इति वर्णितवन्तः, तेषां बालकानां जानी-बुझकर क्षतिः अभवत् इति विश्वासः । "विशेषतः अस्माकं प्रत्येकं प्रतिदिनं शिरसि वक्षसि च गोलिकापातं कृतानां बालकानां चिकित्सां करोति" इति ते लिखितवन्तः ।

“वयं इच्छामः यत् भवन्तः गृहं प्रत्यागत्य अस्माकं एतावतान् दुःस्वप्नान् द्रष्टुम् इच्छन्ति: अस्माकं शस्त्रैः अपाङ्गानां बालकानां स्वप्नाः, तेषां विक्षिप्तमातृणां च तान् तारयितुं याचन्ते इति वयं विस्मर्तुं न शक्नुमः” इति चिकित्साकर्मचारिणः पत्रे लिखितवन्तः ।

९ जून दिनाङ्के इजरायलसेनायाः मध्यगाजापट्टिकायां शरणार्थीशिबिरे आक्रमणं कृत्वा भग्नावशेषेषु प्यालेस्टिनीबालाः स्रोतः : चित्रसहितं अमेरिकीमाध्यमानां प्रतिवेदनम्

प्रतिवेदने उक्तं यत् ४५ जनानां मध्ये बहवः युक्रेन-इराक् इत्यादिषु अन्येषु संघर्षक्षेत्रेषु स्वयंसेवकत्वेन अनुभवं धारयन्ति इति विश्वासः अस्ति । मुक्तपत्रं सामाजिकमाध्यममञ्चे प्रकाशितम् आसीत् "।

सीएनएन इत्यनेन उक्तं यत् पत्रे वैद्याः परिचारिकाश्च बाइडेन् प्रशासनं इजरायल्-प्यालेस्टिनी-सशस्त्रसमूहयोः उपरि शस्त्रनिषेधं स्थापयितुं, इजरायल्-देशस्य सैन्य-कूटनीतिक-आर्थिक-समर्थनं यावत् स्थायी तत्कालं युद्धविरामं न प्राप्नोति तावत् यावत् स्थगयितुं च आह्वयन्ति। "अमेरिका-कायदानानुसारं अन्तर्राष्ट्रीयमानवतावादीन्यायस्य च अन्तर्गतं (अमेरिका-सर्वकारः) तत् कर्तुं बाध्यः इति वयं मन्यामहे, तत् च सम्यक् कार्यम् इति" इति पत्रे पठ्यते

प्रतिवेदनानुसारं अमेरिकनवैद्यः मार्क पर्ल्मुटरः एकस्मिन् साक्षात्कारे अवदत् यत् गाजा-चिकित्सालयेषु कार्यं कुर्वन् बालकानां विरुद्धं तीव्रहिंसायाः साक्षी अभवत्, आपत्कालीन-कक्षस्य भ्रमणस्य प्रायः ९०% भागः बालकाः एव भवन्ति सः द्वौ रोगिणौ स्मरणं कृतवान्, प्रायः ६ वर्षीयौ, येषां शिरसि वक्षसि च गोलिकापातः अभवत् । सः अवदत् यत् व्रणैः ज्ञातं यत् ते जानी-बुझकर लक्ष्यं कृतवन्तः। "कोऽपि बालकः अकस्मात् स्नाइपरेन द्विवारं गोलिकापातं न प्राप्स्यति" इति पर्ल्मुटरः अवदत्, गोलिकाभिः तेषां "वक्षःस्थले एव" प्रहारः कृतः इति च अवदत् ।

अमेरिकनवैद्यः मार्क परल्मुटरस्य साक्षात्कारः कृतः, गाजादेशे तस्य अनुभवस्य विषये च कथितम् स्रोतः : अमेरिकीमाध्यमेन ज्ञापितस्य विडियोस्य स्क्रीनशॉट्।

पृथक् पृथक् विश्वस्वास्थ्यसङ्गठनेन गतसप्ताहे उक्तं यत् गाजापट्टिकायां मलजलस्य नमूनासु पोलियोवायरसः प्राप्तः, येन सहस्राणि प्यालेस्टिनीजनाः सम्भाव्यपक्षाघातजनकरोगस्य संक्रमणस्य जोखिमे सन्ति। अस्मिन् सन्दर्भे अमेरिकीचिकित्सकाः चेतावनीम् अददुः यत् एषा महामारी सहस्राणि बालकानि मारयितुं शक्नोति इति । जनान् प्रवाहितजलं वा शौचालयं वा विना क्षेत्रेषु स्थानान्तरणेन "प्रायः निश्चितरूपेण वायरल्-जीवाणु-अतिसार-रोगाणां निमोनिया-रोगाणां च सामूहिकमृत्युः भविष्यति, विशेषतः पञ्चवर्षेभ्यः न्यूनेभ्यः बालकेषु" इति पत्रे उक्तम्

प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्यविभागस्य १० जुलै-दिनाङ्के वार्तानुसारं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य इजरायल-सैन्य-कार्यक्रमेषु गाजा-देशे प्रायः ३८,३०० जनाः मृताः अद्यैव ब्रिटिश-चिकित्सापत्रिकायाः ​​द लैन्सेट्-पत्रिकायाः ​​प्रकाशितस्य प्रतिवेदनस्य अनुसारं गाजा-पट्ट्यां वास्तविकमृत्युसङ्ख्या १८६,००० यावत् भवितुम् अर्हति