समाचारं

FBI पुष्टिः - 'हत्याप्रयासे' ट्रम्पस्य कर्णे गोलिकापातः अभवत्।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २७ जुलै (सिन्हुआ) एसोसिएटेड् प्रेस इत्यस्य अनुसारं २६ तमे दिनाङ्के स्थानीयसमये एफबीआई इत्यनेन पुष्टिः कृता यत् पूर्वस्य "हत्यायाः प्रयासस्य" घटनायां पूर्वस्य "हत्यायाः प्रयासस्य" घटनायां एकेन हत्यारेण पूर्वस्य अमेरिकीराष्ट्रपतिना ट्रम्पस्य कर्णः क्षतिग्रस्तः अभवत्।

विदेशीयमाध्यमानां समाचारानुसारं स्थानीयसमये जुलैमासस्य १३ दिनाङ्के अपराह्णे यदा अमेरिकीराष्ट्रपतिः ट्रम्पः पेन्सिल्वेनियानगरे प्रचारसभायां भाषणं ददाति स्म तदा गोलीकाण्डस्य ध्वनिः अभवत् तस्मिन् दृश्ये ट्रम्पस्य दक्षिणकर्णे रक्तं दृश्यते स्म। चित्रे ट्रम्पः गुप्तसेवाकर्मचारिणां रक्षणेन स्थलं निष्कासयति इति दृश्यते।

समाचारानुसारं एफबीआय-संस्थायाः वक्तव्यं ट्रम्पस्य चोटस्य अद्यावधि स्पष्टतमं कानूनप्रवर्तनव्याख्यानम् अस्ति । पूर्वं ट्रम्पः वस्तुतः गोलिकाभिः आहतः वा इति संशयस्य समाचाराः आसन्, येन तदनन्तरं ट्रम्पः तस्य मित्रराष्ट्राणां च क्रोधः उत्पन्नः ।

जुलैमासस्य १३ दिनाङ्के पेन्सिल्वेनिया-देशे प्रचारसभां कुर्वन् ट्रम्पः "हत्यायाः प्रयासः" अभवत्, तस्य दक्षिणकर्णः अपि चोदितः । २३ दिनाङ्के अमेरिकीगुप्तसेवानिदेशिका किम्बर्ली चिट्ल् इत्यनेन ट्रम्पस्य हत्यायाः प्रयासं निवारयितुं गुप्तसेवायाः असफलतायाः कारणेन स्वस्य राजीनामा घोषिता

जुलैमासस्य २४ दिनाङ्के अमेरिकीप्रतिनिधिसदनेन ट्रम्पस्य हत्यायाः प्रयासे सुरक्षाभङ्गस्य अन्वेषणार्थं द्विपक्षीयकार्यदलस्य स्थापनायै मतदानं कृतम्