समाचारं

विदेशीयमाध्यमाः : भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अगस्तमासे युक्रेनदेशं गमिष्यति, रूस-युक्रेनयोः द्वन्द्वस्य प्रारम्भात् परं कीव-नगरस्य प्रथमा यात्रा

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर डोंग गुआक्सिया] "भारतस्य प्रधानमन्त्री युक्रेनदेशं गन्तुं प्रवृत्तः अस्ति।"रूसी आरटी न्यूज नेटवर्क् इत्यनेन २६ तमे स्थानीयसमये अस्मिन् विषये समाचारः कृतः यत् एषा वार्ता भारतीयमाध्यमेभ्यः आगता मोदी अगस्तमासे युक्रेनदेशस्य भ्रमणस्य योजनां कृतवान् ।

आरटी-संस्थायाः सूचना अस्ति यत् यद्यपि इटली-जापान-देशयोः पूर्ववर्ती-जी-७-शिखरसम्मेलनेषु मोदी-महोदयेन सह जेलेन्स्की-सह मिलितवान् तथापि रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य मोदी कीव-नगरं न गतः।

२०२३ तमस्य वर्षस्य मे-मासस्य २० दिनाङ्के जापानदेशस्य हिरोशिमानगरे जी-७ शिखरसम्मेलने मोदी जीलेन्स्की इत्यनेन सह मिलितवान् ।चित्र स्रोत विदेशी मीडिया

भारतीयमाध्यमानां समाचारानुसारं मोदी इत्यस्य यात्रा अगस्तमासस्य २३ दिनाङ्के भविष्यति इति अपेक्षा अस्ति। भारतसर्वकारेण प्रकाशितसूचनानुसारं मोदी गतमासे इटलीदेशे ज़ेलेन्स्की इत्यनेन सह मिलित्वा पुनः अवदत् यत् "भारतः शान्तिपूर्णसमाधानस्य समर्थनार्थं यथाशक्ति प्रयतते" इति।

युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य आँकडानक्शस्य स्रोतः : दृश्य चीनम्

मोदी अस्मिन् मासे प्रारम्भे मास्कोनगरे रूसराष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह अपि मिलितवान् । भारतीयप्रधानमन्त्री अवदत् यत् तेषां वार्तालापात् "अतिरोचकविचाराः" "नवीनदृष्टिकोणाः" च उद्भूताः, रूसराष्ट्रपतिना सह मिलनेन तस्मै आशा प्राप्ता इति। मोदी-पुटिन्-योः समागमे ज़ेलेन्स्की तु "निराशां प्रकटितवान्" ।