समाचारं

अमेरिकीसैन्यं पुनः "चिन्तितम्" अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ जुलै दिनाङ्के स्थानीयसमये रूसीदेशस्य "Tu-९५" युद्धविमानद्वयं चीनदेशस्य "H-6" युद्धविमानद्वयं च अमेरिका-कनाडा-देशयोः आक्रमणं कृतम् ।योद्धाअनुसरणं, अवरोधनं च, तस्मिन् समये चीन-रूस-देशयोः बेरिङ्ग-सागरस्य प्रासंगिक-वायुक्षेत्रे संयुक्त-रणनीतिक-वायु-गस्त्य-दलस्य आयोजनं कृतम् ।

रूस टुडे इत्यस्य अनुसारं २५ तमे स्थानीयसमये अमेरिकी रक्षासचिवः ऑस्टिनः पत्रकारसम्मेलने दावान् अकरोत् यत् अलास्का-तटस्य समीपे अन्तर्राष्ट्रीय-वायुक्षेत्रे चीन-रूसयोः संयुक्तं सामरिक-वायु-गस्त्यं द्वयोः देशयोः सैन्यसहकार्यस्य विस्तारस्य चिह्नम् अस्ति

ऑस्टिन् इत्यस्य मते अलास्कावायुरक्षापरिचयक्षेत्रस्य (ADIZ) अन्तः चीनदेशस्य बम्बविमानः प्रथमवारं उड्डीयत, पूर्वोत्तररूसदेशे एकस्मात् आधारात् चीनीय-रूसी-युद्धविमानानि प्रथमवारं अपि उड्डीयन्ते

"एतत् प्रथमवारं वयं एतयोः देशयोः एकत्र उड्डयनं दृष्टवन्तः" इति ऑस्टिनः अवदत् "अस्माभिः अस्मिन् सम्बन्धे ध्यानं दत्तम्, मुख्यतया यूक्रेनदेशे रूसस्य अवैध-अनावश्यक-कार्याणां कृते चीनस्य समर्थनस्य चिन्ता अस्ति।

तस्मिन् एव काले ऑस्टिन् इत्यनेन सूचितं यत् एतत् विमानं अमेरिकीतटतः २०० मीलदूरे (प्रायः ३२१.९ किलोमीटर्) दूरे अस्ति, अमेरिकी-देशस्य वा कनाडा-देशस्य वा वायुक्षेत्रे न प्रविष्टम् सः अपि अवदत् यत् २४ तमे दिनाङ्के संयुक्तं सामरिकं वायुगस्त्यं "आश्चर्यजनकं नास्ति" तथा च चीन-रूस-देशयोः योजना किञ्चित्कालं यावत् भवति इति।

पूर्वसूचनासु ज्ञातं यत् जुलैमासस्य २४ दिनाङ्के स्थानीयसमये उत्तर-अमेरिकन-वायु-अन्तरिक्ष-रक्षा-कमाण्ड् (NORAD) इत्यनेन घोषितं यत् अलास्का-वायुरक्षायां रूसी-देशस्य "Tu-95"-युद्धविमानद्वयं, चीन-देशस्य "Tu-95"-युद्धविमानद्वयं च आविष्कृत्य तस्य अनुसरणं कृतवान् तस्मिन् दिने अमेरिकादेशे एच्-६" युद्धविमानम् । नोराड् इत्यनेन उक्तं यत् कनाडा-अमेरिकन-युद्धविमानानि चत्वारि विमानानि "अवरुद्धानि" इति ।

उत्तर-अमेरिकायाः ​​वायु-अन्तरिक्ष-रक्षा-कमाण्डेन अपि उक्तं यत् चीन-रूसी-युद्धविमानानि सर्वदा अन्तर्राष्ट्रीय-वायुक्षेत्रे एव सन्ति, ते च अमेरिका-देशस्य वा कनाडा-देशस्य वा सार्वभौम-वायुक्षेत्रे न प्रविष्टाः, तेषां क्रियाकलापाः च त्रासः न मन्यन्ते नोराड् इत्यनेन उक्तं यत् उत्तर-अमेरिका-समीपे प्रतियोगिनां क्रियाकलापानाम् अवलोकनं निरन्तरं करिष्यति, उपस्थित्या सह मिलति च।

अलास्का-वायुरक्षापरिचयक्षेत्रे चीनीय-रूसी-युद्धविमानानां प्रादुर्भावस्य विषये सीएनएन-संस्थायाः प्रचारः कृतः यत् यद्यपि रूसी-युद्धविमानानि प्रायः अलास्का-वायुरक्षापरिचयक्षेत्रे प्रविशन्ति तथापि चीनीय-रूसी-युद्धविमानयोः एकत्र उपस्थितिः अस्मिन् समये "नवीनविकासः" इति " ) ।

रूस टुडे इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन २५ तमे स्थानीयसमये उक्तं यत् चालकदलेन "नवे संयुक्तसञ्चालनक्षेत्रे वायुगस्त्यस्य विभिन्नेषु चरणेषु संचारसमस्यानां समाधानं कृतम्" इति रूसस्य रक्षामन्त्रालयेन पञ्चघण्टाभ्यः अधिकं यावत् चलितं गस्ती अन्तर्राष्ट्रीयकानूनानुसारं कृतम् इति बोधितम्।

जुलैमासस्य २५ दिनाङ्के राष्ट्ररक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम् । चीन-रूसी संयुक्त-रणनीतिक-वायु-गस्त्यस्य प्रतिक्रियारूपेण राष्ट्रिय-रक्षा-मन्त्रालयस्य प्रवक्ता झाङ्ग-जियाओगाङ्ग् इत्यनेन उक्तं यत् चीन-रूसी-सैन्ययोः वार्षिकसहकार्ययोजनायाः अनुसारं द्वयोः पक्षयोः बेरिङ्ग-नगरस्य प्रासंगिक-वायुक्षेत्रे संयुक्त-रणनीतिक-वायु-गस्त्यस्य आयोजनं कृतम् समुद्रः २५ जुलै दिनाङ्के।

२०१९ तः परं द्वयोः सैन्ययोः आयोजनं कृतं अष्टमं सामरिकं वायुगस्त्यम् अस्ति ।एतत् द्वयोः वायुसेनायोः सहकार्यस्य स्तरस्य अधिकं परीक्षणं सुधारं च करोति तथा च द्वयोः देशयोः सामरिकं परस्परविश्वासं व्यावहारिकसहकार्यं च गभीरं करोति। एषा कार्यवाही तृतीयपक्षं न लक्ष्यते, प्रासंगिकानां अन्तर्राष्ट्रीयकायदानानां व्यवहारानां च अनुपालनं करोति, वर्तमान-अन्तर्राष्ट्रीय-क्षेत्रीय-स्थित्या सह च तस्य किमपि सम्बन्धः नास्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।