समाचारं

अमेरिकादेशः उत्तरे आस्ट्रेलियादेशे स्वस्य सैन्यकेन्द्रस्य विस्तारार्थं धनं व्यययति, विदेशीयमाध्यमाः च "दक्षिणचीनसागरे शक्तिप्रक्षेपणार्थं" तस्य प्रचारं कुर्वन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता वेन जियान्] २६ दिनाङ्के रायटर्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकीसैन्यं उत्तर-ऑस्ट्रेलिया-देशे "चीन-देशेन सह संघर्षस्य सन्दर्भे" दक्षिण-चीन-सागरे शक्ति-प्रक्षेपणार्थं आधारभूतसंरचनायाः निर्माणं कुर्वती अस्ति "चीनदेशेन सह वर्धमानेन तनावेन उत्तर-ऑस्ट्रेलिया-देशः पुनः भारत-प्रशांत-क्षेत्रे सामरिकं स्थानं जातम्, अमेरिका-देशः च मौनेन तत्र कोटि-कोटि-डॉलर्-मूल्यानां सुविधानां निर्माणं आरब्धवान् इति रायटर-पत्रिकायाः ​​कथनमस्ति यत् एतानि आधारभूतसंरचनानि अस्मिन् क्षेत्रे नियोजिताः सन्ति उत्तरे आस्ट्रेलियादेशस्य डार्विन्, टाण्डल् वायुसेनास्थानकं च तस्मात् दक्षिणदिशि प्रायः ३०० किलोमीटर् दूरे अस्ति । पूर्वं चिरकालात् आस्ट्रेलिया-रक्षा-सेनायाः, अमेरिकी-समुद्री-सेनायाः च परिभ्रमण-एककैः स्थितम् अस्ति, उत्तरं तु यत्र आस्ट्रेलिया-वायुसेनायाः मुख्य-बलं वर्तते, तत्रैव अस्ति, अद्यतन-अभ्यासेषु अमेरिकी-युद्धविमानानाम् अस्थायी आधारः अपि अस्ति

समाचारानुसारं एताः सुविधाः मुख्यतया बी-५२ बम्ब-विमानानाम्, एफ-२२ चुपके-युद्धविमानानाम्, ईंधनस्य, परिवहनस्य च विमानानाम् परिनियोजनाय समर्थनार्थं निर्मिताः सन्ति रायटर् इत्यनेन दृष्टेन बोलीदस्तावेजेन ज्ञायते यत् वर्तमानकाले सज्जतायां उन्नयनपरियोजनासु गुप्तचर-ब्रीफिंग-कक्षाः, बम्ब-प्रहारमार्गाः, गोदामाः, डाटा-केन्द्राणि, अनुरक्षण-हैङ्गर् च सन्ति, यस्य निर्माणं २०२४ तमे वर्षे २०२५ तमे वर्षे च आरभ्यत इति योजना अस्ति अधिकारिणः रायटर्-पत्रिकायाः ​​समीपे अवदन् यत् अधुना बृहत्-प्रमाणेन इन्धन-भण्डारण-सुविधाः निर्मिताः सन्ति ।

"(एताः परियोजनाः) उत्तर-ऑस्ट्रेलिया-देशं अमेरिकी-वायुसेना-नौसेना-निर्माण-व्ययस्य बृहत्तमं विदेश-क्षेत्रं करिष्यन्ति, यत्र अमेरिकी-काङ्ग्रेस-पक्षः वर्षेषु ३० कोटि-डॉलर्-अधिकं वित्तपोषणं अनुमोदितवान्, रॉयल-ऑस्ट्रेलिया-वायुसेनायाः राजधानी-सुविधानां प्रमुखः च आधारभूतसंरचनाविभागेन अपि उक्तं यत्, वाशिङ्गटनमूलसंरचना उन्नयनस्य कृते डार्विन-टिन्डल्-नगरयोः भुक्तिः क्रियते।

२०२१ तमे वर्षे तत्कालीनः आस्ट्रेलिया-देशस्य प्रधानमन्त्री मॉरिसनः उत्तर-सैन्य-अड्डानां उन्नयनार्थं ७४७ मिलियन-ऑस्ट्रेलिया-डॉलर् (प्रायः ३.५५ अब्ज-युआन्) व्यययिष्यति इति घोषितवान् "चीनस्य निवारणम्" इति नामधेयेन अमेरिका २०२२ तमे वर्षे टाइण्डल् वायुसेनास्थानकं प्रति षट् परमाणुसक्षमं बी-५२ बम्बविमानं नियोक्तुं योजनां करोति । ऑस्ट्रेलिया-प्रसारणनिगमेन उक्तं यत् एतेषां बम्ब-विमानानाम् परिनियोजनं उत्तर-ऑस्ट्रेलिया-देशे बृहत्-परिमाणस्य रक्षा-सम्पत्त्याः उन्नयन-योजनायाः भागः अस्ति, यस्मिन् मध्य-ऑस्ट्रेलिया-देशे "पाइन-उपत्यका"-गुप्तचर-आधारस्य बृहत्-परिमाणस्य विस्तारः अपि अन्तर्भवति

तस्मिन् समये अनेकेषां योजनायाः विरोधः अभवत् । ऑस्ट्रेलिया-देशस्य परमाणु-विरोधी कार्यकर्ता रिचर्ड-तान्ट् अवदत् यत् - "एतत् चीन-देशस्य कृते अधिकं सार्वजनिकं संकेतम् अस्ति यत् वयं चीन-विरुद्धस्य अमेरिका-देशस्य युद्ध-योजनायाः समर्थनं कुर्मः" इति यदा अमेरिका चीनदेशेन सह युद्धं कृतवान् तदा टिण्डल् लक्ष्यं करोति ।

परन्तु रायटर्-पत्रिकायाः ​​साक्षात्कारं कृतवन्तः आस्ट्रेलिया-अमेरिका-देशयोः रक्षा-अधिकारिणः दावान् कृतवन्तः यत् नूतन-सुविधायाः "अमेरिका-आधारत्वेन लक्षणं न भवेत्" इति । विदेशीयसैन्यकेन्द्राणि ऑस्ट्रेलियादेशे संवेदनशीलः विषयः अस्ति । २०१२ तमे वर्षे तत्कालीनः आस्ट्रेलियादेशस्य रक्षामन्त्री स्मिथः अवदत् यत् आस्ट्रेलियादेशे विदेशीयसैन्यकेन्द्राणि स्थापयित्वा आस्ट्रेलियादेशस्य सार्वभौमत्वं क्षीणं भविष्यति इति । केचन विश्लेषकाः मन्यन्ते यत् आस्ट्रेलियादेशेन अमेरिकीयुद्धसैनिकाः तस्याः सैन्यरणनीतिः च देशस्य तटरेखायां आनीता इति विविधानि संकेतानि सन्ति, एतेन आस्ट्रेलियादेशः एतादृशे युद्धे सम्मिलितः भवितुम् अर्हति यस्य स्वहितेन सह किमपि सम्बन्धः नास्ति