समाचारं

पेरिस् ओलम्पिकस्य उद्घाटनसमारोहः अभवत्, ततः मैक्रोन् इत्यनेन पोस्ट् कृतम् यत् एषः फ्रान्स् अस्ति!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्टर् ली ज़ियु] २६ जुलै दिनाङ्के स्थानीयसमये ३३ तमे ग्रीष्मकालीन ओलम्पिकस्य उद्घाटनसमारोहः फ्रान्सदेशस्य पेरिस्-नगरे अभवत् । फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् तस्मिन् दिने सामाजिकमाध्यममञ्चे X इत्यत्र आङ्ग्लभाषायां फ्रेंचभाषायां च बहुविधं पोस्ट् स्थापितवान्, तेषु एकः आङ्ग्लभाषायां लिखितवान् यत् "This is France!

मैक्रोन् इत्यनेन पोस्ट् कृतम् यत् "इदं फ्रांस् अस्ति!"

पूर्वमाध्यमानां समाचारानुसारं २६ जुलै दिनाङ्के स्थानीयसमये १९:३० वादने, २७ दिनाङ्के बीजिंगसमये प्रातः १:३० वादने ३३ तमे ग्रीष्मकालीनओलम्पिकस्य (२०२४ पेरिस् ओलम्पिक इति अपि ज्ञायते) उद्घाटनसमारोहः आरब्धः उद्घाटनसमारोहे फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् पेरिस् ओलम्पिकक्रीडायाः आधिकारिक उद्घाटनस्य घोषणां कृतवान् ।

२६ जुलै दिनाङ्के स्थानीयसमये २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य दृश्यं विदेशीयमाध्यमेभ्यः गृहीतम् ।

२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां प्रथमवारं १९०० तमे वर्षे १९२४ तमे वर्षे च अनन्तरं १०० वर्षेभ्यः परं पेरिस्-देशे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजनं कृतम् ।फ्रांस्-इतिहासस्य तृतीयवारं अपि ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजनम् अभवत् ओलम्पिकक्रीडायाः इतिहासे प्रथमवारं उद्घाटनसमारोहः क्रीडाङ्गणे न भविष्यति।