समाचारं

ट्रम्पः "भव्यस्य सुन्दरस्य च सभायाः कृते" यत्र सः हतः तत्र नगरं प्रति प्रत्यागमनस्य घोषणां कृतवान् ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं स्थानीयसमये २६ तमे दिनाङ्के २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य रिपब्लिकनपक्षस्य उम्मीदवारः ट्रम्पः अवदत् यत् सः एकस्मिन् सभायां भागं ग्रहीतुं पेन्सिल्वेनिया-देशस्य बटलर्-नगरं प्रत्यागमिष्यति इति पूर्वं जुलैमासस्य १३ दिनाङ्के तत्रत्यायां प्रचारसभायां भाषणं कुर्वन् ट्रम्पः हत्यायाः प्रयासं प्राप्नोत्, येन विश्वं स्तब्धं जातम्।

२६ दिनाङ्के ट्रम्पः स्वस्य स्वयमेव निर्मितस्य सामाजिकमाध्यमे "रियल सोशल" इति पोस्ट् कृतवान्, "अहं पेन्सिल्वेनिया-देशस्य बटलर्-नगरं गत्वा भव्य-सुन्दर-सभायां भागं गृह्णामि" इति, परन्तु सः विशिष्टं स्थानं समयं च न प्रकटितवान्

प्रतिवेदने २६ तमे दिनाङ्के "वालस्ट्रीट् जर्नल्" इति सर्वेक्षणस्य परिणामस्य उद्धृत्य उक्तं यत् ट्रम्पस्य वर्तमानप्रचारसमर्थनस्य दरः ४९%, हैरिस् इत्यस्य समर्थनदरः च ४७% अस्ति, यत्र ३ प्रतिशताङ्कस्य त्रुटिमार्जिनः अस्ति अस्मिन् मासे प्रारम्भे वृत्तपत्रेण कृते सर्वेक्षणे ज्ञातं यत् ट्रम्पः वर्तमानराष्ट्रपतिं जो बाइडेन् इत्यस्य ४८% तः ४२% यावत् अग्रणीः अस्ति।

डेमोक्रेटिकपक्षस्य वरिष्ठनेतृणां वित्तीयसमर्थकानां च दबावात् बाइडेन् २१ तमे दिनाङ्के २०२४ तमे वर्षे राष्ट्रपतिपदप्रचारात् निवृत्तः भविष्यति इति घोषितवान् तथा च हैरिस् इत्यस्मै दलस्य उम्मीदवाररूपेण निरन्तरं निर्वाचनं कर्तुं अनुशंसितवान्

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।