समाचारं

यूरोपीयसङ्घः जमेन रूसीसम्पत्त्याः प्राप्तस्य धनस्य उपयोगं युक्रेनदेशस्य साहाय्यार्थं कर्तुं आरभते

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ब्रसेल्स, जुलाई २६ (रिपोर्टरः चोङ्ग दहाई तथा ली जिझी) यूरोपीयसङ्घः २६ दिनाङ्के घोषितवान् यत् सः जमे रूसीसम्पत्त्याः आयस्य उपयोगं युक्रेनदेशाय सहायतां दातुं आरभेत, यत्र प्रथमः धनराशिः १.५ अरब यूरो यावत् भवति .

यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितं यत् यूरोपीयसङ्घः जमेन रूसी-सम्पत्त्याः आयस्य १.५ अरब-यूरो-रूप्यकाणि युक्रेन-देशाय युक्रेन-देशस्य रक्षणाय पुनर्निर्माणाय च आवंटितवान् इति यूरोपीयशान्तिकोषरूपरेखायाः माध्यमेन युक्रेनदेशाय एतत् धनं वितरितं भविष्यति इति यूरोपीयआयोगेन विज्ञप्तौ उक्तम्।

विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन उक्तं यत् एतस्याः राशियाः १.४ अरब यूरोरूप्यकाणां उपयोगः प्राथमिकतायुक्तसैन्यसाधनानाम् क्रयणार्थं भविष्यति, यत्र वायुरक्षाव्यवस्थाः, तोपगोलानि च सन्ति।

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् दिने अवदत् यत् यूरोपीयसङ्घस्य एतत् कदमम् "अवैधम्" अस्ति तथा च रूसः निष्क्रियरूपेण उपविश्य "सावधानीपूर्वकं विचारं कृत्वा" कार्यवाही न करिष्यति इति।

अस्मिन् वर्षे मेमासे यूरोपीयपरिषद् विधेयकानाम् एकां श्रृङ्खलां पारितवती, यत्र यूरोपीयसङ्घस्य केन्द्रीयप्रतिभूतिनिक्षेपे जमेन रूसीसम्पत्त्याः उत्पन्नस्य शुद्धार्जनस्य उपयोगं अनुमोदितं यत् युक्रेनदेशस्य रक्षाउद्योगक्षमतानां पुनर्निर्माणस्य आवश्यकतानां च समर्थनार्थं युक्रेनदेशाय सैन्यसहायतां अधिकं प्रदातुं शक्यते। (उपरि)