समाचारं

व्हाइट हाउस त्यक्त्वा प्रथमवारं नेतन्याहू इत्यनेन सह ट्रम्पः मिलति : अस्माकं अतीव उत्तमः सम्बन्धः अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य प्रधानमन्त्री नेतन्याहू ट्रम्पेन सह मिलति अमेरिकीमाध्यमेषु : प्रायः चतुर्वर्षेभ्यः प्रथमवारं द्वयोः साक्षात्कारः अभवत्।

फाइनेंशियल एसोसिएटेड प्रेस, 27 जुलाई (सम्पादक नियू झानलिन्) शुक्रवासरे स्थानीयसमये इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू अमेरिकादेशस्य फ्लोरिडा-नगरम् आगत्य पूर्व-अमेरिका-राष्ट्रपतिना ट्रम्पेन सह मिलितवान् । ट्रम्पः नेतन्याहू इत्यनेन सह सर्वदा अतीव उत्तमः सम्बन्धः अस्ति इति बोधयति स्म, इजरायल-नेता तु गाजा-देशे युद्धविराम-वार्तायां प्रगतिम् आशास्ति इति अवदत्

फ्लोरिडा-रिसोर्ट-मार्-ए-लागो-इत्यस्य प्रकोष्ठे नेतन्याहू-पत्न्या सह अभिवादनं कुर्वन् ट्रम्पः अवदत् यत् - "इदं मम गौरवम्, कृपया अन्तः आगच्छतु!" .

नेतन्याहू पूर्वनिर्वाचितेन राष्ट्रपतिना सह सम्बन्धं सुधारयितुम्, हमासविरुद्धं युद्धं प्रवर्तयितुं योजनायाः कृते रिपब्लिकन्-दलस्य समर्थनं प्राप्तुं च आशां कुर्वन् मार्-ए-लागो-नगरं गतः इति विश्वासः अस्ति २०२० तमे वर्षे नेतन्याहू इत्यनेन बाइडेन् इत्यस्य निर्वाचनविजयस्य अभिनन्दनस्य अनन्तरं ट्रम्पः क्रुद्धः अभवत् ।

पूर्वदिने नेतन्याहू उपराष्ट्रपतिः हैरिस् च श्वेतभवने द्विपक्षीयसमागमं कृतवन्तौ । समागमानन्तरं पत्रकारसम्मेलने हैरिस् इजरायलस्य आत्मरक्षायाः अधिकारस्य समर्थनं प्रकटितवती, तथैव गाजा-नागरिकाणां दुःखं नेत्रे अन्धं कर्तुं न शक्यते इति च सा आशां कृतवती यत् पक्षद्वयं यथाशीघ्रं युद्धविरामसम्झौतां कर्तुं शक्नोति तथा च सर्वान् निरुद्धान् मुक्तं कुर्वन्तु।

ट्रम्पः हैरिस् इत्यस्य आलोचनां कृतवान् यत्, "अहं मन्ये तस्याः टिप्पणी अनादरपूर्णा आसीत्" इति ।

नेतन्याहू इत्यनेन उक्तं यत् अमेरिकादेशस्य यात्रायाः कारणात् शीघ्रं युद्धविरामसम्झौता भविष्यति इति आशास्ति। "अहम् आशासे। परन्तु अहं मन्ये समयः एव वक्ष्यति।"

तदतिरिक्तं नेतन्याहू इत्यनेन सह सम्बन्धाः तनावपूर्णाः इति सुझावः ट्रम्पः अङ्गीकृतवान् । "अस्माकं अतीव उत्तमः सम्बन्धः अस्ति" इति सः अवदत् यत् ट्रम्पः स्वस्य राष्ट्रपतित्वकाले अमेरिकीदूतावासं तेल अवीवतः जेरुसलेमनगरं प्रति स्थानान्तरणं, इरान्-देशेन सह परमाणुसौदान्तरात् अमेरिकी-देशस्य निवृत्तेः च उल्लेखं कृतवान्

अद्यैव ट्रम्पः नेतन्याहू इत्यस्य आलोचनां कृतवान् यत् इजरायलस्य सुरक्षाविफलतायाः कारणात् हमास-सङ्घः अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणं कर्तुं शक्नोति, येन गाजा-देशे इजरायल्-देशस्य आक्रमणं प्रारब्धम्।

सः पूर्वं अपि चेतवति स्म यत् गाजादेशे इजरायलस्य युद्धं अन्तर्राष्ट्रीयसमुदायस्य समर्थनं नष्टं करोति इति, इजरायलेन शीघ्रमेव द्वन्द्वस्य समाप्तिः कर्तव्या इति पुनः अवदत्।

मतदानेन हैरिस् ट्रम्प च राष्ट्रपतिनिर्वाचनस्य निकटदौडं दर्शयति, येन नेतन्याहू इत्यादयः विश्वनेतारः अमेरिकादेशेन सह व्यवहारे सन्तुलनं अन्वेष्टुं प्रेरिताः। नेतन्याहू परम्परागतरूपेण बाइडेनस्य डेमोक्रेट्-दलस्य अपेक्षया ट्रम्पस्य रिपब्लिकन्-दलेन सह व्यवहारं कर्तुं अधिकं प्रवृत्तः अस्ति ।

बुधवासरे अमेरिकी-काङ्ग्रेस-समित्याः समक्षं भाषणे नेतन्याहू पुनः अवदत् यत् इजरायल्-देशः यावत् हमास-विरुद्धं पूर्णविजयं न प्राप्नोति तावत् युद्धं न त्यक्ष्यति इति, अमेरिका-इजरायल-योः एकत्र स्थातव्यम् इति।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)