समाचारं

गाजा-युद्धविरामः विषयः भवति!नेतन्याहू अमेरिकादेशे द्वयोः पक्षयोः वरिष्ठनेतृभिः सह क्रमेण मिलति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अमेरिकादेशे ग्लोबल टाइम्स् विशेषसम्वादकः याङ्ग झेङ्ग ग्लोबल टाइम्स् संवाददाता झाओ जुएजु] अमेरिकादेशस्य भ्रमणं कुर्वन् इजरायलस्य प्रधानमन्त्री नेतन्याहू अमेरिकादेशे द्वयोः पक्षयोः वरिष्ठाधिकारिभिः सह क्रमेण मिलितवान्। रायटर्-पत्रिकायाः ​​अनुसारं नेतन्याहू अमेरिकी-उपराष्ट्रपतिना हैरिस्-इत्यनेन सह २५ तमे स्थानीयसमये मिलितवान् । २६ तमे दिनाङ्के नेतन्याहू अमेरिकीराष्ट्रपतिना रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पेन सह अपि मिलति इति सूचना अभवत् ।

स्थानीयसमये २५ तमे दिनाङ्के अमेरिकीउपराष्ट्रपतिः हैरिस् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह वाशिङ्गटन-नगरे मिलितवान् अमेरिकी-माध्यमानां अनुसारम्

अनेकविदेशीयमाध्यमानां समाचारानुसारं नेतन्याहू स्थानीयसमये २६ तमे दिनाङ्के फ्लोरिडादेशस्य मार-ए-लागो इत्यत्र ट्रम्पेन सह मिलितुं योजनां करोति। २५ दिनाङ्के प्रातःकाले फॉक्स न्यूज इत्यनेन सह साक्षात्कारे ट्रम्पः युद्धविरामवार्तालापस्य विषये न उक्तवान्, परन्तु गाजादेशे दीर्घकालं यावत् चलितं युद्धं इजरायलस्य सार्वजनिकप्रतिबिम्बाय हितकरं नास्ति इति अवदत्।

"अहम् आशासे यत् सः यथाशीघ्रं तत् सम्पादयति" इति ट्रम्पः नेतन्याहू इत्यस्य विषये अवदत् यत् इजरायल् युद्धस्य संचालनस्य विषये नकारात्मकप्रचारेण "विनाशितः" अस्ति तथा च "इजरायलः जनसम्बन्धे बहु उत्तमः नास्ति" इति। एसोसिएटेड् प्रेस इत्यनेन विश्लेषितं यत् द्वयोः पुरुषयोः कृते २६ दिनाङ्के भवितुं शक्नुवन्तः समागमः मतभेदानाम् उन्मूलनस्य, सम्बन्धानां मरम्मतस्य च अवसरः अस्ति, ते स्वस्वदेशेभ्यः स्वनेतृत्वप्रतिमाः अपि दर्शयितुं आशां कुर्वन्ति।

नेतन्याहू इत्यनेन सह मिलितुं पूर्वं ट्रम्पः स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु "रियल सोशल" मञ्चे अपि पोस्ट् कृतवान् यत् सः "नेतन्याहू इत्यस्य फ्लोरिडा-नगरे स्वागतं कर्तुं उत्सुकः अस्ति" तथा च स्नेहेन तं "बीबी नेतन्याहू" इति आह्वयति स्म

रायटर् इत्यनेन उक्तं यत् स्थानीयसमये २५ तमे दिनाङ्के नेतन्याहू, हैरिस् च वाशिङ्गटननगरे मिलितवन्तौ। समाचारानुसारं हैरिस् इत्यनेन नेतन्याहू इत्यस्याः समागमे दबावः कृतः यत् सः प्यालेस्टिनीजनानाम् दुःखं न्यूनीकर्तुं गाजा-पट्टिकायां युद्धविराम-सम्झौतां प्राप्तुं साहाय्यं करोतु "तस्याः मनोवृत्तिः बाइडेन्-महोदयस्य अपेक्षया कठोरतरः आसीत्

"अस्य युद्धस्य समाप्तेः समयः अस्ति... वयं दुःखस्य विषये उदासीनाः भवितुम् न शक्नुमः, अहं च मौनं न करिष्यामि" इति हैरिस् सभायाः अनन्तरं दूरदर्शने विज्ञप्तौ अवदत्। रायटर्-पत्रिकायाः ​​मतं यत् हैरिस्-महोदयस्य वचनं तीक्ष्णं गम्भीरं च आसीत्, अतः एषः प्रश्नः उत्थापितः यत् यदि सा अस्मिन् वर्षे निर्वाचने राष्ट्रपतित्वेन निर्वाचिता भवति तर्हि नेतन्याहू-सङ्गठनेन सह व्यवहारे सा अधिकं सक्रियताम् अवाप्नुयात् वा इति।

अमेरिकी एक्सिओस् न्यूज नेटवर्क्, टाइम्स् आफ् इजरायल् इत्यादिभिः माध्यमैः २६ दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं इजरायल्-अधिकारिणः अवदन् यत् हैरिस् इत्यनेन उपर्युक्तेन सार्वजनिकभाषणेन नेतन्याहू असन्तुष्टः अस्ति। अधिकारी अवदत् यत् नेतन्याहू चिन्तितः अस्ति यत् हैरिस् इत्यस्य भाषणेन युद्धविरामस्य बन्धकप्रत्यागमनस्य च सम्झौते परितः वार्तायां बाधा भविष्यति। परन्तु विश्लेषकाः मन्यन्ते यत् इजरायल्-देशस्य विषये अमेरिका-देशस्य विदेशनीतिः महती परिवर्तनस्य सम्भावना नास्ति यतोहि इजरायल्-देशः मध्यपूर्वे वाशिङ्गटनस्य निकटतमः मित्रराष्ट्रः एव अस्ति

नेतन्याहू इत्यस्य यात्रायाः समये युद्धविरामस्य आह्वानं केन्द्रविषयः अभवत् । इजरायल-प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-योः मध्ये गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् नवमासाभ्यधिकं यावत् द्वन्द्वः अस्ति, येन गाजा-पट्ट्यां गम्भीरः मानवीय-संकटः जातः पूर्वं बाइडेन् इत्यनेन त्रिचरणीयं युद्धविरामयोजना प्रस्ताविता आसीत् ।

रायटर्-पत्रिकायाः ​​अनुसारं हैरिस्-महोदयेन समागमे नेतन्याहू-महोदयाय स्पष्टतया उक्तं यत् गाजा-पट्ट्यां भयंकरं मानवीयसंकटं प्रति सा गम्भीररूपेण चिन्तिता अस्ति । हैरिस् अवदत् यत्, "वार्तालापप्रक्रियायां प्रगतिः अस्ति या सौदान् प्राप्तुं आशास्ति, यथा च मया अधुना एव प्रधानमन्त्रिणं नेतन्याहू इत्यस्मै उक्तं, अधुना एव सौदान् प्राप्तुं समयः अस्ति।

हैरिस् इजरायल्-देशस्य प्रति अमेरिका-देशस्य "अचञ्चलसमर्थनं" "अचञ्चलप्रतिबद्धतां" च पुनः उक्तवान् परन्तु "युद्धस्य अन्त्यं कर्तुं दृढतया समर्थनं करोति" इति । सा इजरायलस्य आत्मरक्षाधिकारस्य समर्थनं प्रकटितवती, परन्तु इजरायलस्य आत्मरक्षायाः पद्धतिः अपि महत्त्वपूर्णा इति अवदत् ।

हैरिस् इत्यनेन सह मिलितुं पूर्वं नेतन्याहू व्हाइट् हाउस् इत्यत्र बाइडेन् इत्यनेन सह मिलितवान् यतः बाइडेन् इत्यनेन अमेरिकादेशस्य राष्ट्रपतित्वेन कार्यभारं स्वीकृतम् अमेरिकीमाध्यमानां समाचारानुसारं निजीविनिमयस्य आरम्भात् पूर्वं बाइडेन् संवाददातृणां सम्मुखे वर्तमानस्थितेः विषये किमपि मतं न प्रकटितवान् अपितु नेतन्याहू इत्यनेन सह वार्तालापस्य अवसरं दत्तवान्, यः तस्य अवसरस्य उपयोगं कृत्वा कृतज्ञतां प्रकटितवान्

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​इदमपि उल्लेखितम् यत् तेषु द्वयोः अपि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य विषये स्वस्य मतभेदस्य विषये कैमरेण न उक्तम्, न च सम्भाव्य-युद्धविराम-सम्झौतेः वार्ता-स्थितेः विषये किमपि सूचनां न प्रकाशितम् तदतिरिक्तं समागमानन्तरं बाइडेन्, नेतन्याहू च अमेरिकीनागरिकाणां परिवारैः सह अपि मिलितवन्तौ ये हमास-सङ्घटनेन बन्धकाः आसन् ।

ब्रिटिशप्रसारणनिगमस्य (BBC) अनुसारं व्हाइट हाउसस्य राष्ट्रियसुरक्षाप्रवक्ता किर्बी इत्यनेन उपर्युक्तसमागमस्य अनन्तरं प्रकटितं यत्, "बाइडेन् नेतन्याहू च बन्धकविमोचनसमझौतां प्राप्तुं तत्कालीनावश्यकतायां चर्चां कृतवन्तौ, इरानीदेशीयं लेबनानदेशं प्रति द्वन्द्वस्य प्रसारस्य सम्भावनायाः विषये चर्चां कृतवन्तौ threat and the need to शान्तिवार्तायाः समये केचन 'समझौताः' प्राप्ताः।" किर्बी इत्यनेन अपि उक्तं यत् "अवशिष्यमाणानां भेदानाम्" अभावे अपि अमेरिकी-इजरायल-सम्बन्धः "दृढः" एव अस्ति

अमेरिकी "वाल स्ट्रीट जर्नल्" इत्यनेन २६ तमे दिनाङ्के ज्ञापितं यत् अद्यैव गाजादेशे द्वन्द्वस्य स्थगनार्थं सम्झौतां प्राप्तुं सर्वे पक्षाः आशावादीः अभवन् तथापि यतः वार्ता नूतनानां आवश्यकतानां विषये विवादेषु पतिता अस्ति, तस्मात् जनाः चिन्ताम् आरब्धवन्तः सम्भावनाः । अमेरिकीसरकारस्य एकः वरिष्ठः अधिकारी अवदत् यत्, "अद्यापि केचन अतीव गम्भीराः विषयाः सन्ति येषां समाधानं करणीयम्" इति ।

सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इत्यनेन २६ दिनाङ्के रायटर्-पत्रिकायाः ​​उद्धृत्य उक्तं यत् चत्वारि सूत्राणि अवदन् यत् इजरायल् गाजा-पट्टे युद्धविरामस्य बन्धकमुक्तियोजनायाः परिवर्तनं कर्तुम् इच्छति, येन प्यालेस्टिनी- इजरायलस्य संघर्षः जटिलः अभवत्। इजरायलस्य वार्ताकाराः एकदा युद्धविरामस्य आरम्भे उत्तरगाजादेशं प्रति प्रत्यागच्छन्तीनां नागरिकानां कृते परीक्षणतन्त्रं स्थापयितुम् इच्छन्ति, परन्तु हमासः इजरायलस्य नूतनान् माङ्गल्याः अङ्गीकृतवान् इति एते सूत्राः अवदन्।