समाचारं

ओबामा-वंशजः हैरिस्-महोदयस्य समर्थनं घोषयति : सा सफलतया ट्रम्प-विरोधि-सेनायाः निर्माणं कुर्वती अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वराष्ट्रपति ओबामा वर्तमान उपराष्ट्रपतिः हैरिस् च | गेट्टी इमेजेज

जुलै-मासस्य २६ दिनाङ्के हैरिस्-अभियानेन प्रकाशितस्य लघु-वीडियो-मध्ये अमेरिकी-राष्ट्रपतिः ओबामा तस्य पत्नी मिशेल-ओबामा च वर्तमान-उपराष्ट्रपति-कमला-हैरिस्-महोदयाय राष्ट्रपतिपदार्थं प्रत्याययितुं समर्थनस्य घोषणां कृतवन्तौ

५५ सेकेण्ड् यावत् व्याप्ते क्लिप् मध्ये हैरिस् एकस्य आयोजनस्य अनन्तरं स्वस्य मोटरकेडं प्रति गच्छन्ती दृश्यते, यदा सः दूरभाषस्य उत्तरं ददाति।

"भवन्तः द्वौ एकत्र स्तः, भवतः परिवारात् श्रुत्वा महत्" इति हैरिस् उत्साहेन अवदत् ।

"अहं मम बालिकायाः ​​हैरिस् इत्यस्मै एतत् वक्तुम् इच्छामि यत् अहं भवतः विषये अतीव गर्वितः अस्मि" इति मिशेल् ऐतिहासिकघटना भविष्यति इति अवदत् ।

"वयं भवन्तं वक्तुं आह्वयामः यत् अहं च मिशेल् च भवतः समर्थनं कृत्वा कियत् गर्विताः स्मः तथा च भवन्तं अस्मिन् निर्वाचनेन माध्यमेन ओवल-कार्यालये प्रवेशं कर्तुं यत्किमपि कर्तुं शक्नुमः तत् सर्वं कुर्मः" इति ओबामा पश्चात् अवदत्।

हैरिस् ओबामा-वंशजस्य मैत्री-समर्थनस्य कृते कृतज्ञतां प्रकटितवती ।

अमेरिकीमाध्यमेषु उक्तं यत् बहुप्रतीक्षितेन समर्थनेन एतत् किमपि अनुमानं समाप्तं यत् वस्तुतः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् इत्यस्य पूर्वराष्ट्रपतिः ओबामा तस्य पत्नी च पूर्णसमर्थनं नास्ति, यः डेमोक्रेटिकराजनैतिकसमूहेषु सर्वाधिकं प्रभावशाली अस्ति।

एताः अनुमानाः तस्मात् उद्भूताः यत् राष्ट्रपतिः बाइडेन् इत्यनेन जुलै-मासस्य २१ दिनाङ्के पुनः निर्वाचन-अभियानस्य समाप्तिः घोषिता ततः परं ओबामा-परिवारः पञ्चदिनानन्तरं यावत् हैरिस् इत्यस्य समर्थनं आधिकारिकतया न प्रकटितवान्, यत् अमेरिकी-डेमोक्रेटिक-दलस्य अन्येभ्यः प्रमुखेभ्यः राजनेतृभ्यः पश्चात् आसीत् पार्टी सार्वजनिकरूपेण स्वसमर्थनं प्रकटितवान् ।

परन्तु एनबीसी न्यूज इत्यस्य अनुसारं ओबामा सप्ताहं यावत् हैरिस् इत्यनेन सह नियमितरूपेण दूरभाषेण सम्पर्कं कृतवान् अस्ति तथा च एकदा बाइडेन् अभियानस्य जनशक्तिः, धनं, रसदं च कथं उपयोक्तव्यम् इति सल्लाहं दत्तवान्, येन हैरिस् सः प्रायः रात्रौ एव स्वस्य स्थापनां कृतवान् निर्वाचनलाभः ।

ओबामा-वंशजः अस्मिन् ग्रीष्मर्तौ पश्चात् पतने च हैरिस्-प्रचार-कार्यक्रमेषु भागं गृह्णीयात् इति अपेक्षा अस्ति, येन डेमोक्रेटिक-मतदातारः ऊर्जां दातुं साहाय्यं प्राप्नुयुः, येषु बहवः पूर्वमेव हैरिस्-विषये उत्साहिताः सन्ति इति प्रतिवेदने उक्तम्।

अमेरिकी डेमोक्रेटिक पार्टी अगस्तमासे शिकागोनगरे स्वस्य राष्ट्रियसम्मेलनं करिष्यति तथा च मिशेलः सम्मेलने प्रायः निश्चितरूपेण भाषणं करिष्यति।

ओबामा मिशेल च

अमेरिकनमाध्यमेषु टिप्पणी कृता यत् यदा बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणा कृता ततः परं हैरिस् इत्यनेन राष्ट्रपतिनिर्वाचने स्वस्य सहभागितायाः घोषणा कृता ततः परं केवलं पञ्चदिनेषु एव हैरिस् इत्यनेन शीघ्रमेव डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य निरपेक्षं अग्रता प्राप्ता, येन दलस्य अन्यराजनेतानां आव्हानानि निवारितानि आधुनिक अमेरिकनराजनीत्यां अस्य गतिः प्रायः अपूर्वा एव अस्ति ।

बाइडेन् इत्यस्य निर्वाचनात् निवृत्तस्य प्रथमे २४ घण्टेषु हैरिस् इत्यस्य प्रचारदलेन डेमोक्रेटिक पार्टी च ८१ मिलियन डॉलरं संग्रहितवन्तः, येन एकदिवसीयस्य द्रुततमस्य धनसङ्ग्रहस्य अभिलेखः स्थापितः अधिकं कथयति विवरणं यत् एतेषु ५,००,००० दातारः प्रथमवारं हैरिस्-महोदयस्य राष्ट्रपतिपद-अभियानस्य दातारः आसन् ।

हैरिस् इत्यनेन बाइडेन्-पूर्वराष्ट्रपति-ट्रम्पयोः पूर्वमतदानस्य अन्तरं अपि शीघ्रमेव संकुचितं कृतम् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कृते गुरुवासरे विलम्बेन (जुलाई-मासस्य २६ दिनाङ्के प्रातःकाले बीजिंग-समये) हैरिस् केवलं एकप्रतिशत-अङ्केन पृष्ठतः आसीत् .

हैरिस्-अभियानेन ओबामा-महोदयस्य समर्थनस्य पैकेजिंग्-करणस्य मार्गः उल्लेखनीयः अस्ति यतोहि एतत् पुरातन-मित्राणां मध्ये निज-फोन-कॉलस्य अर्ध-आकस्मिक-वीडियो-माध्यमेन प्रकाशितम्, एकस्मिन् उपन्यास-स्वरूपे यत् पारम्परिक-राष्ट्रपति-अभियान-समर्थनानां सह अल्पं साम्यं धारयति

सामान्यतया एते राजनेतारः पत्रशिरसि अथवा ट्विट्टर् इत्यत्र लिखितानि एकपक्षीयघोषणापत्राणि प्रकाशयन्ति येषु राष्ट्रपतिपदस्य उम्मीदवारस्य पुष्पप्रशंसा भवति । परन्तु हैरिस्-दलेन हैरिस्-अभियानस्य उदयमानराजनैतिकपरिचयस्य अनुरूपं अपरम्परागतं दृष्टिकोणं, दूरभाषस्य विडियो च विकल्पितम्, यत् व्यक्तिगतसम्बन्धान् प्राथमिकताम् अददात्, भव्यतां वा लज्जां वा परिहरति

ओबामा इत्यस्य मतं यत् हैरिस् इत्यस्याः क्षमता अस्ति यत् ट्रम्प इत्यस्य उपरि आक्रमणं कर्तुं शक्नुवन्तं सशक्तं अभियानदलं निर्मातुं शक्नोति, सा च अनिवारणीयं गतिं दर्शितवती अस्ति।

आगामिसप्ताहस्य आरम्भे हैरिस् जॉर्जियादेशं गत्वा अभियानं प्रारभ्यते इति कथ्यते, यत्र तस्याः उम्मीदवारी डेमोक्रेटिकपक्षस्य निर्वाचनसंभावनाः पुनः सजीवं कर्तुं शक्नोति।

बाइडेन् इत्यस्य दौडतः निवृत्त्या हैरिस् इत्यस्य कार्यभारग्रहणस्य सम्यक् अवसरः प्राप्यते

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.