समाचारं

वेनेजुएलादेशस्य राष्ट्रपतिः मदुरो तृतीयं षड्वर्षीयं कार्यकालं इच्छति, अमेरिकी-ब्राजील्-देशयोः अप्रभावी चेतवति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वेनेजुएला राष्ट्रपति निकोलस मदुरो |

२८ जुलै दिनाङ्के वेनेजुएलादेशस्य राष्ट्रपतिः निकोलस् मदुरो रविवासरे राष्ट्रियमतदानेन स्वस्य इष्टं तृतीयं कार्यकालं जितुम् अर्हति। दशकाधिके दक्षिण-अमेरिकादेशस्य सर्वाधिकं सार्वजनिकराष्ट्रपतिनिर्वाचनं मतदानं मन्यते स्म ।

अमेरिकादेशस्य केचन विश्लेषकाः मन्यन्ते यत् यदि मदुरो मतपेटिकायां पराजितः भवति तथा च यदि सः सत्तां त्यक्तुम् इच्छति तर्हि राष्ट्रपतिनिर्वाचनेन वेनेजुएलादेशः पर्याप्तपरिवर्तनस्य मार्गे स्थापयितुं शक्नोति।

केचन मतदानाः दर्शयन्ति यत् विपक्षस्य उम्मीदवारः पूर्वराजनयिकः च एड्मण्डो गोन्जालेज् उरुटिया अधिकं लोकप्रियः अस्ति। ७४ वर्षीयः मदुरोः तृतीयं षड्वर्षीयं राष्ट्रपतिपदं नकारयितुं एकमात्रः दावेदारः इति बहुधा दृश्यते ।

गोन्जालेज् इत्यस्य चयनं देशस्य मुख्यविपक्षदलेन डेमोक्रेटिक यूनिटी प्लेटफॉर्म इत्यनेन अन्ययोः राष्ट्रपतिपदस्य उम्मीदवारयोः मारिया कोरिन्ना मचाडो, कोरिना जोरिस् च अयोग्यतां प्राप्तौ

मदुरो, यस्य सत्ताधारी दलः, संयुक्तसमाजवादी दलः वेनेजुएला (PSUV) २०१३ तः मध्य-अमेरिकादेशे शासनं कुर्वन् अस्ति, सः स्वस्य राजनैतिकगुरुः ह्युगो चावेज् इत्यस्य मृत्योः अनन्तरं सत्तां प्राप्नोति

२०१८ तमे वर्षे मदुरो सफलतया पुनः निर्वाचितः अभवत्, यस्मिन् निर्वाचने व्यापकतया अनुचितप्रतियोगिता इति दृश्यते यतः अनेके प्रमुखाः विपक्षस्य व्यक्तिः निर्वाचनं कर्तुं निषिद्धाः आसन् ।

अन्तिमेषु सप्ताहेषु मदुरो तस्य राजनैतिकसहयोगिभिः सह निर्वाचनोत्तरहिंसायाः सम्भावना अधिकतया उत्थापिता, येन अन्तर्राष्ट्रीयसमुदायस्य चिन्ता, आतङ्कः च उत्पन्नः।

"वेनेजुएलादेशस्य भाग्यं अस्माकं विजये निर्भरं भवति" इति एसोसिएटेड् प्रेसस्य अनुसारं मदुरो इत्यनेन उक्तं यत् "यदि वयं फासिस्ट्-जनानाम् कारणेन रक्तस्नानं वा भ्रातृघाती गृहयुद्धं वा परिहरितुं इच्छामः तर्हि वयं The biggest electoral victory in इतिहासस्य गारण्टी अवश्यं भवितव्या” इति ।

वेनेजुएलादेशेन २८ जुलै दिनाङ्के राष्ट्रपतिनिर्वाचनस्य सुरक्षां प्रदातुं सैनिकाः नियोजिताः |

श्वेतभवने गुरुवासरे (जुलाई २५) वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचने हिंसायाः खतराणां विषये चिन्ता प्रकटिता, निर्वाचनपरिणामानां परवाहं विना शान्तिं स्थिरतां च प्रतिबद्धं कर्तुं मदुरो इत्यनेन आग्रहः कृतः।

एकस्मिन् वार्ताकारसम्मेलने पृष्टः यत् मदुरोः रविवासरस्य मतदानस्य सम्भाव्यतया हेरफेरः कर्तुं शक्नोति वा इति, व्हाइट हाउसस्य राष्ट्रियसुरक्षाप्रवक्ता जॉन् किर्बी इत्यनेन उक्तं यत् स्थितिः कथं भविष्यति इति ज्ञातुं कठिनं किन्तु अमेरिकादेशः "मदुरोनगरं प्रति गन्तुं इच्छति" इति : वयं पश्यामः, निकटतया पश्यामः।"

ब्राजीलस्य राष्ट्रपतिः लूला अपि मदुरो इत्यनेन निर्वाचनपरिणामानां सम्मानं कर्तुं आग्रहं कृतवान्, अन्तर्राष्ट्रीयवार्तासंस्थाभ्यः अवदत् यत् वेनेजुएलादेशस्य नेतारस्य हाले कृते टिप्पणीभिः सः “भीतः” इति रायटर्-पत्रिकायाः ​​समाचारः।

ब्राजीलस्य राष्ट्रपतिः अवदत् यत् मदुरो एकं वस्तु ज्ञातव्यं यत् यदि भवान् विजयते तर्हि तिष्ठति, यदि हारति तर्हि गच्छति।

प्रश्नः अस्ति यत् किं मदुरो सत्ताहस्तांतरणार्थं सहमतः अस्ति ?

"स्वस्य निर्गमननिर्वाचनस्य आधारेण विपक्षः विजयस्य घोषणां कृत्वा शासनपरिवर्तनार्थं धक्कायितुं शक्नोति। ततः वेनेजुएला निर्वाचितराष्ट्रपतिस्य उद्घाटनात् पूर्वं उच्चतरराजनैतिकतनावस्य अनिश्चिततायाः च कालस्य सामना कर्तुं शक्नोति" इति द इकोनॉमिस्ट इन्टेलिजेन्स यूनिट् रिसर्च विश्लेषकः आन्द्रे मासुको इति पत्रकारैः उक्तम्।

"किन्तु मदुरो-शासनस्य पतनस्य अपेक्षां मा कुरुत। सुरक्षाबलं, न्यायपालिका, राष्ट्रियनिर्वाचनपरिषदः (CNE) च सहितं राज्यसंस्थासु तस्य कठोरनियन्त्रणं तस्य सत्तायां स्थातुं साहाय्यं करिष्यति।

अर्थशास्त्रज्ञगुप्तचर-एककस्य भविष्यवाणी अस्ति यत् आगामिषु मासेषु जनविरोधानाम् हिंसानां च वृद्धिः वेनेजुएलादेशे सामाजिक-अशान्ति-अस्थिरतां च प्रेरयिष्यति।

"मदुरो पराजयं स्वीकृत्य तदनन्तरं सत्तासंक्रमणं अनुमन्यते इति संभावनां वयं न निराकरोमः, यद्यपि एतत् अस्माकं आधाररेखापूर्वसूचनाम् अतिक्रमयति" इति मासुको अवदत्

वेनेजुएला विपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः एडमण्डो गोन्जालेज उरुटिया (वामभागे) तथा अयोग्यविपक्षनेता मारिया कोरिना मचाडो प्रचारकार्यक्रमे भागं गृह्णन्ति |

विश्वस्य बृहत्तमः सिद्धः तैलभण्डारः अस्ति इति वेनेजुएलादेशः वर्षाणां यावत् राजनैतिक-सामाजिक-आर्थिक-संकटैः पीडितः अस्ति । वेनेजुएलादेशस्य सकलघरेलुउत्पादः २०१४ तः २०२१ पर्यन्तं प्रायः त्रिचतुर्थांशं न्यूनीकृतः इति सार्वजनिकदत्तांशैः उक्तं यद्यपि देशस्य अर्थव्यवस्थायाः विस्तारः अन्तिमेषु वर्षेषु अभवत् अस्मिन् वर्षे एप्रिलमासे अन्तर्राष्ट्रीयमुद्राकोषः अवदत् यत् २०२४ तमे वर्षे वेनेजुएलादेशस्य वास्तविकजीडीपी ४% वर्धते इति अपेक्षा अस्ति ।

विगतदशके अनुमानतः ७७ लक्षाधिकाः वेनेजुएलादेशिनः उत्तमसंभावनानां अन्वेषणार्थं स्वदेशं त्यक्तवन्तः, लैटिन-अमेरिकादेशस्य आधुनिक-इतिहासस्य बृहत्तमः पलायनः, विश्वस्य बृहत्तमेषु विस्थापनसंकटेषु अन्यतमः च

संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः कथनमस्ति यत्, वेनेजुएलादेशस्य प्रायः २०% जनसंख्या २०१४ तः देशात् पलायिता अस्ति

मदुरो-सर्वकारेण देशस्य आर्थिकपतनस्य दोषं अमेरिका-देशस्य, विविध-अन्तर्राष्ट्रीय-प्रतिबन्धानां च उपरि स्थापयितुं प्रयत्नः कृतः, परन्तु विश्लेषकाः दर्शयन्ति यत् वेनेजुएला-देशस्य आर्थिक-क्षयः २०१९ तमे वर्षे प्रतिबन्धानां प्रवर्तनात् बहुपूर्वमेव आरब्धः

अन्तर्राष्ट्रीयजोखिमगुप्तचरसंस्थायाः वेरिस्क मेपलेक्रोफ्ट् इत्यस्य मुख्यविश्लेषिका एलीन् गेविन् इत्यनेन उक्तं यत् अस्मिन् वर्षे नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं वेनेजुएलादेशात् प्रवासीसंकटः नूतनस्य अमेरिकीनेतुः कृते "सर्वोच्चप्राथमिकता" अस्ति।

वेनेजुएलादेशस्य गहनराजनैतिकध्रुवीकरणं आर्थिकसंकटं च समाप्तं कर्तुम् इच्छितुं प्रतिबन्धानां उत्थापनस्य व्यावहारिकसमाधानं च अन्वेष्टुं इच्छितुं सद्कारणानि सन्ति इति गेविन् साक्षात्कारे अवदत्।

“वेनेजुएला प्रति बाइडेन् प्रशासनस्य हाले नीतिः-प्रतिस्पर्धात्मकराजनीतिं पुनः आरभ्य क्रमेण प्रतिबन्धान् उत्थापयितुं च केन्द्रीकृता-एतस्य व्यावहारिकराजनैतिककार्यक्रमेण सह सङ्गता अस्ति, “अतः, वयं वर्तमानस्य दृष्टिकोणस्य अपेक्षां कुर्मः - तत्रैव कल्पयित्वा।”. वेनेजुएलादेशे कोऽपि हिंसा नास्ति - गम्भीरहिंसायाः अनुमतिः च मदुरोशासनस्य हिताय नास्ति।"

दक्षिण अमेरिकादेशस्य उत्तरभागे अमेरिकादेशात् कैरिबियनसागरस्य पारं वेनेजुएलादेशः स्थितः अस्ति ।