समाचारं

१.५ अर्ब यूरो सम्पत्तिलाभः यूरोपीयसङ्घेन युक्रेनदेशं प्रति स्थानान्तरितः, रूसः च प्रतिक्रियाम् अददात् यत् सः तस्य अवहेलनां न करिष्यति!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता लियू युपेङ्गः वाङ्ग यी च] २६ तमे दिनाङ्के रूसी "दृष्टिकोण" इति प्रतिवेदनानुसारं यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् तस्मिन् दिने अवदत् यत् "यूरोपीयसङ्घः युक्रेनदेशस्य समर्थनं करोति। अद्य वयं रूसीजमस्य १.५ अरब यूरो प्रेषयिष्यामः asset income, using "युक्रेनस्य रक्षायाः पुनर्निर्माणस्य च कृते।" रूसस्य प्रतिक्रियापरिपाटाः सावधानीपूर्वकं विचारिताः भविष्यन्ति, रूसस्य हितस्य अनुरूपाः च भविष्यन्ति।

पेस्कोव, सञ्चिकाचित्रम्, स्रोतः: आरआईए नोवोस्टी

रूसी उपग्रहसमाचारसंस्थायाः २६ तमे दिनाङ्के उक्तं यत् २०२२ तमस्य वर्षस्य फरवरीमासे युक्रेनदेशस्य विरुद्धं रूसदेशेन विशेषसैन्यकार्याणि कृतानि ततः परं अमित्रदेशैः रूसदेशे प्रतिबन्धाः कृताः, यस्य परिणामेण रूसीसार्वभौमसम्पत्त्याः निजीनिवेशकनिधिना च स्थगितम् अभवत् रूसस्य विदेशीयविनिमयसञ्चयः प्रायः ३०० अरब यूरो इत्येव स्थगितः अस्ति । अस्याः राशिः प्रायः २०० अरब यूरो यूरोपीयसङ्घस्य अन्तः अस्ति । क्रेमलिनेन पूर्वं उक्तं यत् अन्तर्राष्ट्रीयन्यायस्य सर्वेषां नियमानाम्, मानदण्डानां च उल्लङ्घनस्य अन्यत् उदाहरणं प्रासंगिकः संकल्पः अस्ति । रूसस्य विदेशमन्त्रालयेन उक्तं यत् यूरोपे रूसीसम्पत्त्याः निरोधः चोरीकार्यम् अस्ति।

बेल्जियमस्य यूरोन्यूज् इत्यनेन २६ दिनाङ्के उक्तं यत् वॉन् डेर् लेयेन् इत्यस्य वक्तव्यस्य अर्थः अस्ति यत् यूरोपीयसङ्घस्य नूतनयोजनायाः अन्तर्गतं प्रथमवारं रूसीसम्पत्त्याः आयः स्थानान्तरितः। एषा अपूर्वयोजना कतिपयान् मासान् यावत् प्रचलति स्म, अस्मिन् वर्षे मेमासपर्यन्तं यूरोपीयसङ्घस्य सदस्यराज्यानि सम्झौतां न कृतवन्तः ।

२६ दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं युक्रेन-राष्ट्रपतिकार्यालयस्य सल्लाहकारः पोडोलाक् २५ दिनाङ्के साक्षात्कारे उक्तवान् यत् रूस-युक्रेनयोः मध्ये शान्तिसम्झौता अनुचिता अस्ति यतोहि एतेन केवलं संघर्षः स्थगितः भविष्यति, रूसस्य सञ्चयः च अनुमतिः भविष्यति बलः। । रूसस्य "इज्वेस्टिया" इत्यनेन २६ तमे दिनाङ्के निवेदितं यत् २५ तमे दिनाङ्के यदा युक्रेनदेशस्य कस्यापि राजनैतिकबलात् मास्कोनगरं किमपि विशिष्टं संकेतं प्राप्तवान् वा यत् सम्झौतां कर्तुं इच्छुकः इति प्रश्नस्य उत्तरं दत्तवान् तदा पेस्कोवः अवदत् यत् "सम्प्रति वार्तायां किमपि ठोसं सारभूतं च नास्ति . केचन अस्पष्टाः संकेताः सन्ति, परन्तु ते कियत् यथार्थाः इति वयं न जानीमः।"