समाचारं

बाओ इत्यस्य उद्घाटनसमारोहः वर्षायां आयोजितः दक्षिणकोरियादलेन बृहत् जहाजस्य C स्थानं गृहीतम्, परन्तु उद्घोषकः देशस्य नाम उत्तरकोरिया इति उच्चारितवान्।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकक्रीडायां बृहत् ऊलोङ्गः!लाइव प्रसारणेन दक्षिणकोरिया उत्तरकोरियादेशे परिणमति

जुलैमासस्य २६ दिनाङ्के स्थानीयसमये पेरिस्-ओलम्पिक-क्रीडा यथानिर्धारितरूपेण आयोजिता । यद्यपि मौसमः सहकार्यं न कृतवान्, वर्षा अपि अभवत् तथापि बहवः नेटिजनाः अयं उद्घाटनसमारोहः अतीव सृजनात्मकः इति अनुभवन्ति स्म ।

विभिन्नदेशेभ्यः क्रीडकानां प्रवेशसमारोहाः, प्रदर्शनं च परस्परं सम्बद्धाः आसन्, सर्वे च अतीव रुचिपूर्वकं पश्यन्ति स्म । तथापि घटनास्थले किमपि भ्रष्टं जातम् ।

यथा, यदा दक्षिणकोरिया-दलः क्रीडाङ्गणं प्रविष्टवान् तदा दृश्ये उद्घोषकः कोरिया-देशस्य लोकतान्त्रिक-जनगणराज्यस्य, République populaired é mocratique de Cor é em-इत्यस्य च विषये कथयति स्म, यत् कोरिया-देशस्य लोकतान्त्रिक-जनगणराज्यम् अस्ति

एतत् त्रुटिं मा कुरुत ! अहं चिन्तयामि यत् कोरियादेशस्य जनाः एतस्य विषये कथं प्रतिक्रियां दास्यन्ति?