समाचारं

उद्घाटनसमारोहे भागं ग्रहीतुं क्रीडकाः नौकाः गृहीतवन्तः, जोखिमं निवारयितुं दशसहस्राणि सैन्यं पुलिसं च नियोजितवन्तः, पेरिस् ओलम्पिकक्रीडायाः आरम्भः च अभवत्!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[फ्रांसस्य ग्लोबल टाइम्स् विशेषसम्वादकः झाङ्ग जेन्, चेन् ज़िन्, डोङ्ग मिंग च] विश्वस्य अरबौ नेत्राणि २६ जुलै दिनाङ्के स्थानीयसमये १९:३० वादने आयोजिते पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहे केन्द्रीकृतानि सन्ति। अस्मिन् भव्यसमारोहे त्रिलक्षाधिकाः प्रेक्षकाः महत्त्वपूर्णाः जनाः च उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति । ऑस्ट्रेलिया-प्रसारणनिगमः अवदत् यत्, "उद्घाटनसमारोहे मानवीयमहत्वाकांक्षायाः, अनियंत्रितसृजनशीलतायाः, सावधानीपूर्वकसज्जतायाः च आश्चर्यजनकं पराक्रमं मूर्तरूपं भवति। तथापि पर्दा-उत्थानस्य पूर्वं अन्तिमदिनपर्यन्तं जनाः अद्यापि शङ्किताः आसन् यत् एतत् अग्रे गन्तुं शक्नोति वा गन्तव्यम् वा इति। एतत् सर्वोच्चम् अस्ति ओलम्पिक-इतिहासस्य उद्घाटन-समारोहः, सुरक्षा-कार्यक्रमस्य परिमाणस्य अभावेऽपि कोऽपि पूर्णविश्वासेन पूर्वानुमानं कर्तुं न शक्नोति यत् एतत् विना बाधां गमिष्यति, परन्तु यदि सर्वं योजनानुसारं गच्छति तर्हि एतत् एकं भविष्यति यत् पेरिस-रात्रौ कदापि न विस्मरिष्यति | "" । अन्तर्राष्ट्रीय ओलम्पिकसमित्याः अनुमानं यत् विश्वे प्रायः १.५ अर्बजनाः २६ दिनाङ्के पेरिस् ओलम्पिकस्य उद्घाटनसमारोहस्य प्रसारणं पश्यन्ति ब्रिटिश-"अर्थशास्त्री" इत्यनेन उक्तं यत् यदि वास्तविकसङ्ख्या अस्य अनुमानस्य समीपे अस्ति तर्हि एषा २०२२ तमस्य वर्षस्य फुटबॉल-विश्वकप-अन्तिम-क्रीडायाः तुलनीया भविष्यति, इतिहासे सर्वाधिकं दृष्टा क्रीडा-प्रसारणं च भविष्यति तुर्कीदेशस्य अनाडोलु-समाचार-संस्थायाः कथनमस्ति यत् विश्वस्य बृहत्तमेषु क्रीडा-कार्यक्रमेषु अन्यतमः इति नाम्ना २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः कारणात् फ्रान्स-देशस्य आर्थिक-विकासस्य महती प्रवर्धनं भविष्यति इति अपेक्षा अस्ति परन्तु उद्घाटनसमारोहात् एकदिनपूर्वमेव फ्रांसदेशस्य उच्चगतिरेलजालस्य उपरि "दुर्भावनापूर्णेन कार्येण" आक्रमणं जातम् । अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः बाच् इत्यनेन "फ्रांस्सर्वकारे पूर्णविश्वासः" प्रकटितः ।

२६ तमे स्थानीयसमये ३३ तमे ग्रीष्मकालीन-ओलम्पिकस्य उद्घाटनसमारोहः फ्रान्स्-देशस्य पेरिस्-नगरे अभवत् । चित्रे चीनदेशस्य ध्वजान् लहरान्तः प्रेक्षकाः, प्रवेशं कुर्वन्तः समूहचित्रं गृह्णन्ति च स्वयंसेवकाः च दृश्यन्ते ।फोटो ली हाओ द्वारा

Invalides पुरतः धनुर्विद्या स्पर्धा

ओलम्पिकक्रीडाः स्थानीयसमये २६ जुलै दिनाङ्के उद्घाट्यते, अगस्तमासस्य ११ दिनाङ्के च समाप्तं भविष्यति ।२०६ राष्ट्रियक्षेत्रीयओलम्पिकसमित्याः शरणार्थीप्रतिनिधिमण्डलानां च प्रायः १०,५०० क्रीडकाः भागं गृह्णन्ति इति अपेक्षा अस्ति पेरिस-ओलम्पिक-क्रीडायां चीन-क्रीडा-प्रतिनिधिमण्डलेन ग्रीष्मकालीन-ओलम्पिक-क्रीडायां भागः गृहीतः इति ११ तमे वारं चीन-देशस्य क्रीडकाः ३० प्रमुख-कार्यक्रमेषु, ४२ उप-कार्यक्रमेषु, २३६-क्रीडासु च भागं गृह्णन्ति विदेशेषु ओलम्पिकक्रीडासु भागं ग्रहीतुं प्रतिनिधिमण्डलम्।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं २६ तमे स्थानीयसमये सायं ७५०० यावत् क्रीडकाः ८५ क्रूज्-जहाजान् गृहीत्वा सेन्-नद्याः ६ किलोमीटर्-पर्यन्तं यात्रां कृतवन्तः ते पेरिस्-नगरस्य ऑस्टर्लित्ज्-सेतुतः आरभ्य मार्गे नोट्रे डेम्-महामन्दिरस्य, लूव्र-महामन्दिरस्य, ग्राण्ड्-पलेस्-इत्यादीनां स्थलचिह्नानां सौन्दर्यं आनन्दितवन्तः, अन्ते च ट्रोकाडेरो-चतुष्कं प्राप्तवन्तः, यत् उद्घाटनसमारोहस्य स्थलं परे पार्श्वे अस्ति एफिल गोपुरम्। “सेन्-नद्याः पार्श्वे स्थितानां सर्वेषां ऐतिहासिक-स्मारकानाम् उपयोगं वयं करिष्यामः, तथा च सङ्गीतेन, नृत्येन, प्रदर्शनेन वा न पूरितः नदीतीरः सेतुः वा न भविष्यति” इति उद्घाटननृत्यनिर्देशकः मौड् लेप्राडेक् अवदत्

ग्रीष्मकालीन ओलम्पिकस्य उद्घाटनसमारोहः मुख्यक्रीडाङ्गणस्य बहिः प्रथमवारं भविष्यति। एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् यस्मिन् काले फ्रान्सदेशः आतङ्कवादीनां आक्रमणानां कृते सर्वाधिकं सजगः अस्ति, तस्मिन् काले एषः निर्णयः संकटपूर्णः अस्ति। फ्रांसदेशस्य आन्तरिकमन्त्रालयस्य प्रवक्ता पूर्वं सीएनएन-सञ्चारमाध्यमेन अवदत् यत् ओलम्पिक-क्रीडायाः समये प्रतिदिनं प्रायः ३५,००० पुलिस-अधिकारिणः नियोक्तुं फ्रान्स्-देशः योजनां करोति, उद्घाटन-समारोहे च ४५,००० पुलिस-अधिकारिणः नियोक्तुं योजनां करोति तदतिरिक्तं पेरिस्-नगरे १०,००० सैनिकाः नियोजिताः भविष्यन्ति, ब्रिटेन-जर्मनी-आदिदेशेभ्यः १८०० पुलिसाः अपि समर्थनं दास्यन्ति ।

ब्रिटिश-प्रसारणनिगमस्य (BBC) अनुसारं पेरिस्-ओलम्पिक-आयोजक-समित्या एतत् ओलम्पिक-क्रीडां इतिहासे सर्वाधिकं पर्यावरण-अनुकूलं ओलम्पिकं कर्तुं प्रतिज्ञा कृता अस्ति समाचारानुसारम् अस्य ओलम्पिकस्य कृते केवलं द्वौ स्थलौ नवीनौ निर्मितौ स्तः - जलक्रीडाकेन्द्रं, बैडमिण्टनस्य लयात्मकजिम्नास्टिकस्य च स्थलम् अन्येषु प्रतिष्ठितस्थलेषु यथा स्टेड् डी फ्रांस्, फ्रेंच ओपन स्थलं रोलाण्ड् गारोस् इत्यादीनि आयोजनानि भविष्यन्ति ।

तदतिरिक्तं पेरिस्-नगरस्य प्रसिद्धानां आकर्षणानां पूर्णं लाभं क्रीडायाः कृते अभवत् ।यथा, एफिल-गोपुरस्य अधः अस्थायी-क्रीडाङ्गणे पेरिस्-नगरस्य बहिः स्थिते वर्साय-महलस्य, अश्व-क्रीडायाः,...आधुनिक पञ्चाथलॉनतत्रैव प्रतियोगिता भविष्यति;

सेन्-नौका आतिथ्यं करिष्यतित्रिएथलॉन् तैरणमञ्चः, मुक्तजलतैरणस्पर्धाः च। बीबीसी-संस्थायाः कथनमस्ति यत् क्रीडायाः सज्जतायां एकः बृहत्तमः चिन्ता सेन्-नद्याः जलस्य गुणवत्ता अस्ति । परन्तु जुलैमासे फ्रांसदेशस्य क्रीडा, ओलम्पिक, पैरालिम्पिकक्रीडामन्त्री अमेली उडिया-कास्टेला, पेरिस्-नगरस्य मेयर एन् हिडाल्गो च नदीयां तरणं कृत्वा नदीयां जलं "कोऽपि समस्या नास्ति" इति सिद्धयितुं गतवन्तौ

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् दूरतमं स्पर्धायाः स्थलं ताहितीनगरे अस्ति, यत् विश्वस्य परे पार्श्वे फ्रांसदेशस्य विदेशस्वायत्तक्षेत्रम् अस्ति ।सर्फः तत्र विशालतरङ्गानाम् उपरि क्रीडकाः स्पर्धां करिष्यन्ति। दुर्भाग्येन ते उद्घाटनसमारोहं त्यक्ष्यन्ति।

उद्घाटनस्य पूर्वदिने रेलजालस्य उपरि आक्रमणं जातम्

"ओलम्पिकस्य कृते बृहत्-प्रमाणेन सुरक्षा-कार्यक्रमानाम् अभावे अपि अयं आक्रमणः अभवत्" इति रायटर्-पत्रिकायाः ​​कथनमस्ति यत् फ्रांस-देशस्य उच्चगति-रेल-जालस्य उपरि विध्वंसकानाम् आक्रमणेन सुरक्षा-जोखिमाः उजागरिताः

एजेन्स फ्रांस्-प्रेस् इत्यस्य २६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने पेरिस् ओलम्पिकस्य उद्घाटनसमारोहात् कतिपयेषु घण्टेषु पूर्वं फ्रांसदेशस्य राज्यस्वामित्वयुक्ता रेलवेकम्पनी (SNCF) उक्तवती यत् फ्रान्सदेशस्य उच्चगतिरेलजालस्य उपरि “दुर्भावनापूर्णाः” आक्रमणं कृतम् अस्ति कृतयः" अग्निप्रहारः सहितम् । एसएनसीएफ इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, "गतरात्रौ एसएनसीएफ इत्यनेन अटलाण्टिक, उत्तरं, पूर्वं च गन्तुं स्वस्य उच्चगतिरेलमार्गेषु अनेकाः तोड़फोड़ाः कृताः।" सप्ताहान्ते यावत् मरम्मतं न सम्पन्नं भवति तावत् यावत् निरन्तरं भविष्यति। एसएनसीएफ जनान् आग्रहं करोति यत् ते स्वयात्राम् स्थगयन्तु, रेलस्थानकेषु गमनम् अपि न कुर्वन्तु। एसएनसीएफ-सङ्घस्य मुख्यकार्यकारी जीन्-पियर् फाराण्डौ इत्यस्य अनुमानं यत् ८ लक्षं यात्रिकाः प्रभाविताः भविष्यन्ति ।

फ्रान्सदेशस्य परिवहनमन्त्री पैट्रिस् वेग्रेट् इत्यनेन अस्य आक्रमणस्य निन्दां कृत्वा एतत् "घृणितम् अपराधम्" इति उक्तम् । "एतत् वास्तवमेव आश्चर्यजनकम् अस्ति।" ओलम्पिकक्रीडास्थले सुचारुतया आगन्तुं शक्नोति” इति । "अस्माकं गुप्तचरसेवाः कानूनप्रवर्तनसंस्थाः च एतेषां आपराधिककार्याणां अपराधिनः अन्वेष्टुं दण्डयितुं च संयोजिताः सन्ति," इति फ्रांसदेशस्य प्रधानमन्त्री अट्टल् सामाजिकमञ्चे X इत्यत्र प्रकाशितवान्, यत् आक्रमणानि "पूर्वनियोजितानि संगठितानि च तोड़फोड़ानि" इति

फ्रांसदेशस्य रेलमार्गजालस्य उपरि आक्रमणानां कारणेन लण्डन्तः पेरिस्पर्यन्तं यूरोस्टार-रेलयानं स्थगितम् इति कारणतः उद्घाटनसमारोहे भागं ग्रहीतुं ब्रिटिश-प्रधानमन्त्री स्टारमरेण उड्डयनं कर्तव्यम् इति डाउनिंग्-स्ट्रीट्-वीथिः अवदत्

"ग्लोबल टाइम्स्" इति पत्रिकायाः ​​एकः संवाददाता २६ दिनाङ्के ज्ञातवान् यत् पेरिस्-नगरस्य सर्वाणि रेलस्थानकानि लकवाग्रस्ताः न सन्ति । यतः रेलयानं दक्षिणदिशि प्रस्थाय आक्रमणैः पूर्वपश्चिमोत्तरपश्चिमदिशिषु रेलयानानि प्रभावितानि, दक्षिणदिशि गच्छन्तः रेलयानानि यथासाधारणं स्टेशनं प्रविष्टुं निर्गन्तुं च समर्थाः अभवन्

अराजकतायाः कारणं किम् इति सम्प्रति अस्पष्टम् इति सीएनएन-संस्थायाः कथनम् अस्ति । परन्तु फ्रान्सदेशे नागरिकाशान्तिः वर्धमानः अस्ति, यस्य कारणं राष्ट्रियसभायाः कृते अद्यतननिर्वाचनेषु वामपक्षस्य सुदूरदक्षिणपक्षस्य च युद्धस्य कारणम् अस्ति फ्रांसदेशस्य आन्तरिकमन्त्री डार्मनिन् इत्यनेन पुष्टिः कृता यत् अस्मिन् सप्ताहे एकः सुदूरदक्षिणपक्षीयः सदस्यः "ओलम्पिकक्रीडायाः समये हिंसायाः कार्यस्य शङ्कायाः ​​कारणात्" निरुद्धः अभवत् आरोपः अस्ति यत् सः पुरुषः ओलम्पिक-मशाल-रिले-क्रीडायां इच्छया हस्तक्षेपं कृतवान् ।

“ओलम्पिकक्रीडायां ४४% जनाः रुचिं लभन्ते” ।

"सर्वं सज्जम् अस्ति।"

"मैक्रोन् राजनैतिकक्लेशात् मुक्तिं प्राप्तुं स्वस्य प्रतिष्ठां पुनः प्राप्तुं च पेरिस् ओलम्पिकस्य उपयोगं कर्तुं आशास्ति।" ओलम्पिकः पुनः प्रकाशयितुं साहाय्यं कर्तुं शक्नोति। परन्तु केचन राजनैतिकविरोधिनः मतदातानां ध्यानं विचलितुं स्वस्य लाभाय च प्रयत्नः इति ओलम्पिकक्रीडायां मैक्रोनस्य ध्यानस्य आलोचनां कृतवन्तः। फ्रांसदेशस्य वाहनभागसप्लायरस्य ओपीमोबिलिटी इत्यस्य मुख्यकार्यकारी लॉरेण्ट् फेवरे रायटर् इत्यस्मै अवदत् यत् निर्मातृभ्यः स्थिरता रोचते तथा च "यदा वयं प्रत्येकं त्रयः निमेषाः नीतयः परिवर्तयामः तदा कदापि उत्तमं कार्यं न भवति" इति।

"कठोरसुरक्षापरिपाटैः पेरिसवासिनां मध्ये असन्तुष्टिः उत्पन्ना" इति रायटर्-पत्रिकायाः ​​कथनमस्ति यत् उद्घाटनसमारोहात् पूर्वं पुलिसैः सेन्-नद्याः समीपे सुरक्षाक्षेत्रं स्थापितं, आवासीयक्षेत्राणां पृथक्करणाय धातुवेष्टनानि स्थापितानि, प्रवेशाय प्राधिकरणस्य आवश्यकता अपि आवश्यकी आसीत् एतेषां प्रतिबन्धानां कारणात् पूर्वं ग्रीष्मकाले ये तटीय-कैफे-स्थानानि चञ्चलानि आसन्, ते अस्मिन् वर्षे अतीव शान्ताः अभवन् । उद्घाटनसमारोहस्य अनन्तरं बाधाः दूरीकृताः भविष्यन्ति इति सूचनाः सन्ति।

"यतो हि क्रीडा आधिकारिकतया अद्यापि न आरब्धा, अतः एतत् केवलं क्रीडायाः पूर्वं शान्तं भवितुम् अर्हति ।" . द्विचक्रिकाः कूपशिलाभिः सह टकरावन्ति, कैफे-चबूतराभ्यः सिगरेट्-धूमः प्रवहति, स्टाइलिश-वेषधारिणः जनाः च स्वव्यापारं कुर्वन्ति । ३३ वर्षीयः पामेला करम् नामिका ग्राफिक डिजाइनर इत्यस्याः कथनमस्ति यत् विगतकेषु वर्षेषु मध्यपेरिस्-नगरस्य मार्गाः कारानाम् कृते बन्दाः भूत्वा सायकलमार्गेषु परिणताः सन्ति ओलम्पिकक्रीडायां एकं पदं पुरतः गत्वा शतवर्षेभ्यः परं प्रथमवारं सेन्-नद्याः तरणं कर्तुं शक्यते इति प्रतिज्ञायते । "सेन्-नद्याः तरणं महत् स्यात्" इति सा अवदत् ।

वस्तुतः स्वदेशे आयोजितस्य ओलम्पिकस्य विषये बहवः फ्रांसीसीजनाः उत्साहिताः सन्ति । पेरिस्-नगरस्य इप्सोस्-संस्थायाः २४ तमे दिनाङ्के प्रकाशितेन सर्वेक्षणप्रतिवेदनेन ज्ञातं यत् यद्यपि फ्रान्स्-देशे केवलं ४४% जनाः ओलम्पिक-क्रीडायां रुचिं लभन्ते तथापि २०२१ तमे वर्षे ३२% जनानां तुलने एतत् वर्धितम्