समाचारं

मूलभूतसंशोधन "परीक्षणक्षेत्रम्" नवीनतां सृजनशीलतां च उत्तेजयति (आधुनिकीकरणसुधारस्य गहनतां लंगरयति)

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता हे काङ्गः याओ ज़्यूकिङ्ग् च

क्रमेण ज्वलन् रक्तः लेजरः निरन्तरं स्वशक्तिं परिवर्त्य शीतलकस्य अन्तः अर्धचालकस्य नमूनाम् आहतयति ।

संकेतः तत्क्षणमेव गृह्यते । सङ्गणकस्य पटले विद्युत्हृदयचित्रसदृशानां उत्तेजनाशिखराणां खण्डाः प्रदर्शिताः आसन् ।

संकेतः कुत्र अस्ति ? कीदृशं दृश्यते ? अन्वेषणाय कियत्कालं यावत् समयः स्यात् ?

नानजिंग विश्वविद्यालयस्य भौतिकशास्त्रस्य विद्यालये स्थिते क्वाण्टम् चरममापनप्रयोगशालायां भौतिकशास्त्रस्य विद्यालयस्य प्राध्यापकः डु लिङ्गजी इत्यनेन स्वस्य डॉक्टरेट्-छात्राणां नेतृत्वं कृत्वा प्रतिदिनं शतशः उत्तेजनाशिखरात् नूतनानां अर्धकणानां संकेतानां अन्वेषणं कृतम् समग्रं प्रक्रिया तृणराशिं सुई अन्वेष्टुम् इव अस्ति, तस्याः लभ्यते इति कोऽपि गारण्टीं दातुं न शक्नोति । अधुना जियांग्सु-प्रान्तीयभौतिकविज्ञानसंशोधनकेन्द्रे एतादृशं मौलिकं नवीनं शोधं जडं कृत्वा फलं ददाति।

विज्ञान-प्रौद्योगिकी-व्यवस्थायाः सुधारं गभीरं कर्तुं प्रतिभा-विकास-व्यवस्थायाः तन्त्रस्य च सुधारं च केन्द्रीकृत्य, जियांग्सु-प्रान्तः जून २०२३ तमे वर्षे त्रीणि मूलभूतविज्ञानकेन्द्राणि स्थापयितुं योजनां करोति ।शोधविश्वविद्यालयानाम् अन्येषां च वैज्ञानिकसंशोधन-एककानां च पायलटनिर्माणस्य उपरि निर्भरं कृत्वा, केन्द्रीकृत्य भौतिकी, अनुप्रयुक्तगणित, कृत्रिमजीवविज्ञान इत्यादिक्षेत्रेषु, मूलभूतविज्ञानकेन्द्रं गभीरं कृत्वा संस्थागततन्त्रसुधारस्य अध्ययनं कुर्वन्तु। केवलं एकस्मिन् वर्षे एव युवानां मूलभूतसंशोधनस्य "प्रयोगक्षेत्रेषु" मौलिकनवीनसंशोधनपरिणामानां उद्भवः निरन्तरं भवति ।

एतत् "परीक्षणक्षेत्रम्" मौलिकतां प्रोत्साहयति ।

२०२३ तमस्य वर्षस्य प्रथमार्धे डु लिङ्गजी इत्यस्य शोधकार्यं एकदा कठिनताभिः परिपूर्णम् आसीत् : प्रयोगस्य पुनर्निर्माणं कर्तव्यम् आसीत्, सम्भावनाः अज्ञाताः आसन्, धनस्य निरन्तरं निवेशः अपि करणीयः आसीत् इदं नूतनं शोधं कस्मिन् अपि वैज्ञानिकसंशोधनपरियोजनामार्गदर्शके न समाविष्टम्, परन्तु अस्य नानजिंगविश्वविद्यालयस्य भौतिकशास्त्रविद्यालयस्य डीनस्य वाङ्ग बोगेन् इत्यस्य दृढसमर्थनम् अस्ति वाङ्ग बोगेन् इत्यस्य आत्मविश्वासः "प्रयोगात्मकक्षेत्रेण" - वैज्ञानिकसंशोधने पूर्णस्वायत्तता, वैज्ञानिकसंशोधकान् "नवसिद्धान्तान् प्रस्तावितुं, नूतनक्षेत्राणि उद्घाटयितुं, नूतनमार्गान् अन्वेष्टुं, परिश्रमं कर्तुं च साहसं कर्तुं" प्रोत्साहयति मौलिकता विशिष्टता च” इति ।

२०२३ तमे वर्षे जियांगसु प्रान्ते प्रान्तीयभौतिकविज्ञानसंशोधनकेन्द्रं, प्रान्तीयं अनुप्रयुक्तगणितसंशोधनकेन्द्रं, सिंथेटिकजीवविज्ञानस्य प्रान्तीयमूलसंशोधनकेन्द्रं च निर्मितवान् भौतिकविज्ञानसंशोधनकेन्द्रं मुख्यनिकायरूपेण नानजिङ्गविश्वविद्यालयेन सह ५ कोटिरूप्यकाणि प्राप्तवन्तः वित्तपोषणे युआन्।

"स्थिरवैज्ञानिकसंशोधनसमर्थनम्, पर्याप्तवित्तपोषणस्य गारण्टी च अनुसन्धानार्थं समये सहायतां ददाति।" अस्मिन् वर्षे मार्चमासस्य २८ दिनाङ्के "प्रकृति" पत्रिकायाः ​​महत्त्वपूर्णाः शोधपरिणामाः प्रकाशिताः यत् विश्वे प्रथमवारं गुरुत्वाकर्षणलक्षणयुक्ताः अर्धकणाः वास्तविकप्रणाल्यां आविष्कृताः

एतत् "प्रयोगक्षेत्रम्" नियमं भङ्गयति ।

"७:१०, वर्धमानं चुम्बकीयक्षेत्रम्" "२३:३० वादने न्यूनतापमानस्य इलेक्ट्रॉनसंशोधनस्य आरम्भः" "२:४९, पतनं चुम्बकीयक्षेत्रम्..." ग्रीष्मकालीनावकाशस्य समये क्वाण्टम् चरममापनप्रयोगशालायां यन्त्राणि अद्यापि २४ प्रचलन्ति स्म घण्टाः प्रतिदिनं, डु लिङ्गजी इत्यस्य दलं च अग्रे गच्छति स्म द्रव्यस्य नूतना क्वाण्टम् अवस्था एकं आव्हानं जनयति ।

जुलाईमासस्य आरम्भे जियांग्सु-प्रान्तीयविज्ञानप्रौद्योगिकीविभागेन "२०२४ प्रान्तीयमूलसंशोधनविशेषनिधिषु" प्रस्तावितानां परियोजनानां घोषणा कृता, तथा च डु लिङ्गजी इत्यस्य नवीनतमं शोधं "पर्वतारोहणपरियोजना" इत्यत्र समाविष्टम् "सम्मेलनस्य अनुसारं ये वैज्ञानिकसंशोधकाः प्रान्तीय-उत्कृष्ट-युवा-कोषम् इत्यादीनां परियोजनानां कार्यं कृतवन्तः ते 'आरोहण-परियोजनाय' आवेदनं कर्तुं शक्नुवन्ति। तथापि 'प्रयोग-क्षेत्रे' भवन्तः नियमं भङ्ग्य प्रत्यक्षतया आवेदनं कर्तुं शक्नुवन्ति। प्रथमचरणस्य परियोजनायाः परियोजनावित्तपोषणस्य ३० लक्षं युआन् प्राप्तम्।" Du Lingjie introduced. , वैज्ञानिकसंशोधनपरिणामानां समीक्षा वर्षे एकवारं न भवति, तथा च दलं दीर्घकालीनं स्थिरं च वित्तपोषणं प्राप्नोति, येन ते वैज्ञानिकसंशोधने एकाग्रतां प्राप्तुं शक्नुवन्ति।

एतत् "प्रयोगक्षेत्रम्" सत्कर्म कर्तुं साहसं करोति।

किं भवता कदापि परमाणुजगति निर्माणखण्डाः दृष्टाः?

जियाङ्गसु प्रान्तीयभौतिकविज्ञानसंशोधनकेन्द्रस्य भविष्यकम्प्यूटिंगप्रयोगशालायां प्रवेशं कृत्वा "परमाणुनिर्माणखण्डानां" चतुर्भिः स्तरैः निर्मिताः इलेक्ट्रॉनिकयन्त्राणि सूक्ष्मदर्शिकायाः ​​अधः स्पष्टतया दृश्यन्ते

"पारम्परिकसामग्रीषु इलेक्ट्रॉनसञ्चारस्य एकरूपा दिशा नास्ति, परन्तु यदा क्वाण्टमसामग्रीषु टोपोलॉजिकलसीमास्थितौ भवति तदा दिशा राजमार्गे वाहनचालनवत् सुसंगता भवति of Physics of Nanjing University, described "Highway" ""Atomic building blocks" इत्यत्र गत्वा मस्तिष्क-सदृशं कम्प्यूटिंग् प्राप्तुं विशेष-इलेक्ट्रॉनिक-उपकरणानाम् निर्माणं कुर्वन्तु। एतत् परिणामं अधुना एव "Nature Nanotechnology" इति पत्रिकायां प्रकाशितम् अस्ति

जियांग्सु प्रान्तीयभौतिकविज्ञानसंशोधनकेन्द्रस्य निदेशकः मुख्यवैज्ञानिकश्च शिक्षाविदः मा युकियाङ्गः अवदत् यत् परियोजनानेतारः स्वतन्त्रतया वैज्ञानिकसंशोधननिधिं समायोजयितुं उपयोगं च कर्तुं शक्नुवन्ति, सीमितनिधिं बुद्धिपूर्वकं उपयोक्तुं शक्नुवन्ति, विभागेषु, क्षेत्रेषु, उद्योगेषु च दलं निर्माय प्रतिभां संयोजयितुं शक्नुवन्ति।

शिक्षा, विज्ञानं प्रौद्योगिकी च, प्रतिभा च चीनीयस्य आधुनिकीकरणस्य मूलभूताः सामरिकाः च समर्थनाः सन्ति । "जियांग्सु इत्यनेन त्रीणि मूलभूतविज्ञानकेन्द्राणि स्थापितानि, तेषां भौतिकसञ्चालनस्य प्रचारः च कृतः, शैक्षिकविज्ञानस्य प्रौद्योगिकीप्रतिभाव्यवस्थायाः तन्त्रस्य च सुधारस्य अन्वेषणं समन्वयनं च कृतम्, वैज्ञानिकसंशोधनस्य अक्षयशक्तिः नवीनतायाः सृष्टेः च प्रबलजीवनशक्तिः च निरन्तरं उत्तेजितः Xu Guanghui, director of the Jiangsu Provincial Department of Science and Technology , "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण सुधारं कृत्वा चीनीयशैल्याः आधुनिकीकरणं प्रवर्तयितुं" प्रस्तावति यत् 'विज्ञानस्य प्रौद्योगिक्याः च प्रबन्धने सुधारः योजनां करोति, मूलभूतसंशोधनक्षेत्राणां, सीमान्तक्षेत्राणां, प्रमुखक्षेत्राणां च अग्रे-दृष्टि-अग्रणी-विन्यासं सुदृढं करोति' तथा च संगठित-अनुसन्धानं सुदृढं करोति' इति प्रणाल्याः तन्त्राणि च” इति ।

"जनदैनिक" (पृष्ठ ०१, जुलै २७, २०२४)