समाचारं

बीजिंग हुआइरो विज्ञाननगरं तस्य उदयं त्वरयति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता ली जियाङ्गुआङ्ग

महासचिवः शी जिनपिङ्गः अवदत् यत् - "अस्माभिः बीजिंगस्य निर्माणं अन्तर्राष्ट्रीयविज्ञानप्रौद्योगिकीनवाचारकेन्द्रत्वेन उच्चस्तरीयप्रतिभाउच्चभूमिरूपेण च त्वरिता कर्तव्या, तथा च अस्माकं स्वतन्त्रनवाचारस्य महत्त्वपूर्णस्रोतः मौलिकनवाचारस्य मुख्यस्रोतः च निर्मातुं प्रयत्नः करणीयः देशः।"

बीजिंग-नगरस्य मध्यनगरात् ईशानदिशि प्रायः ५० किलोमीटर् दूरे, महाप्राचीरस्य पादे, यान्की-सरोवरस्य समीपे च हुआइरो-विज्ञाननगरं स्वस्य उदयं त्वरयति, विश्वस्तरीयं मौलिकं नवीनता-युक्तं क्षेत्रं निर्मातुं च प्रतिबद्धम् अस्ति

व्यापकं चरमस्थितीनां प्रयोगात्मकं उपकरणं हुआइरो विज्ञाननगरस्य कृते वैज्ञानिकसंशोधनसाधनम् अस्ति। पृथिव्याः चुम्बकीयक्षेत्रात् लक्षशः गुणाधिकं प्रबलं चुम्बकीयक्षेत्रं, पृथिव्याः कोरदाबस्य समीपे अति-उच्चदाबः, निरपेक्षशून्यस्य समीपे अत्यन्तं न्यूनतापमानं (माइनस २७३.१५ डिग्री सेल्सियस), तथा च "कट" समयः केवलं १ सेकण्ड् ।

चीनी विज्ञान-अकादमीयाः भौतिकशास्त्र-संस्थायाः हुआइरो-संशोधनविभागस्य निदेशकः लु ली इत्यनेन उक्तं यत् एतत् यन्त्रं भौतिक-प्रयोगात्मक-स्थितीनां चरम-स्थितौ आनेतुं शक्नोति, एतादृशेषु परिस्थितिषु भौतिक-विज्ञानस्य, तत्सम्बद्धेषु च क्षेत्रेषु बहवः प्रमुखाः उपलब्धयः आविष्कृताः

अस्मिन् विशाले वैज्ञानिकयन्त्रे अवलम्ब्य मम देशेन स्वतन्त्रतया द्रव हीलियम-रहितस्य पतलापन-फ्रिजस्य नूतन-पीढी विकसिता, यत् क्वाण्टम्-गणना-सहितस्य वैज्ञानिक-संशोधनस्य अत्यन्तं न्यून-तापमानस्य आवश्यकतां पूरयितुं शक्नोति, एतेन चीनीय-वैज्ञानिकानां प्रथमवारं निकेल-आक्साइड्-आविष्कारः अपि अभवत् द्रव नाइट्रोजनतापमानक्षेत्रे उच्चतापमानस्य अतिचालकः ।

राष्ट्रीय-रणनीतिक-आवश्यकतानां सेवां कर्तुं वैज्ञानिक-प्रौद्योगिकी-नवाचारं च सुदृढं कर्तुं, विशेषतः मौलिकं विघटनकारीं च वैज्ञानिकं प्रौद्योगिकी-नवाचारं च सुदृढं कर्तुं, हुआइरो विज्ञान-नगरेण व्यापक-चरम-स्थिति-प्रयोगात्मक-उपकरणानाम् सहितं 37 वैज्ञानिक-सुविधा-मञ्चाः एकत्रिताः सन्ति, तथा च 200-तम-वर्षे 200-तः अधिकानि प्रमुखाणि वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि उत्पादितानि सन्ति recent years, forming a २६० तः अधिकानि प्रमुखाणि आविष्कारपेटन्टानि।

मौलिकनवीनसफलताः औद्योगिकनवाचारं चालयन्ति।

व्यापक चरम परिस्थितिषु प्रयोगात्मकयन्त्रे संचालिताः बहुविधाः वैज्ञानिकसंशोधनयन्त्रघटकाः Duochang Cryogenic Technology (Beijing) Co., Ltd.द्वारा विकसिताः, यत् कतिपयानि किलोमीटर् दूरे स्थितम् अस्ति "अत्याधुनिकवैज्ञानिकदृश्यस्य, विपण्यमागधस्य च समीपं गन्तुं वयं कम्पनीं वर्षत्रयपूर्वं बीजिंगस्य मुख्यनगरीयक्षेत्रात् हुआइरो विज्ञाननगरं प्रति स्थानान्तरितवन्तः, कम्पनीयाः महाप्रबन्धकः कोङ्ग जुन्झुआङ्गः परितः एवम् अवदत् प्रासंगिकवैज्ञानिकसुविधानां प्रयोगात्मकसाधनानाञ्च आवश्यकताः, कम्पनी उच्चस्तरीयसंशोधनविकासं वैज्ञानिकयन्त्राणि उपकरणानि च अनुकूलितवती, अधुना बीजिंगनगरे विशेषरूपेण नूतनं च लघुमध्यम-आकारस्य उद्यमरूपेण वर्धिता अस्ति।

निवेशनं, व्यावसायिक औद्योगिकस्थानं प्रदातुं, एकं तकनीकी लोकसेवामञ्चं निर्मातुं, औद्योगिकविकासनिधिभिः सह अनुवर्तनं च... Huairou जिला नीतिसेवानां अनुकूलनं करोति, अपस्ट्रीम तथा डाउनस्ट्रीमसहकार्यं प्रवर्धयति, उद्योग-विश्वविद्यालयः च; शोधसहकार्यं, तथा च उच्च-सटीकता-अत्याधुनिक-औद्योगिक-परियोजनानि Huairou विज्ञान-नगरे त्वरितगत्या एकत्रिताः सन्ति। तेषु विज्ञाननगरस्य आधारेण निर्मिताः उच्चस्तरीयाः वैज्ञानिकयन्त्राणि, संवेदक-उद्योगाः च ३०० तः अधिकाः प्रमुखाः कम्पनीः, दलाः च आकर्षितवन्तः, २०२३ तमे वर्षे १.६ अरब युआन् इत्यस्य उत्पादनमूल्यं प्राप्नुयुः

औद्योगिकनवीनीकरणस्य प्रबलतया अनुसरणं भवति, नीतिनवीनीकरणस्य च युगपत् अनुसरणं भवति ।

औद्योगिकशृङ्खलायाः परितः पूंजीशृङ्खलायां सुधारं कुर्वन्तु। हुआइरोउ मण्डले व्यापकरूपेण परियोजनादलानां नियुक्तिः कृता अस्ति तथा च तेषां प्रमुखप्रौद्योगिकीः सन्ति, ये स्टार्टअपप्रौद्योगिकी उद्यमानाम् संवर्धनं प्रति केन्द्रीकृताः सन्ति, तथा च कठिनविज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे "नर्सरी योजना" कार्यान्विताः सन्ति More 200 तः अधिकाः उच्चगुणवत्तायुक्ताः परियोजनाः चयनिताः सन्ति तथा च "नर्सरी योजना" परियोजना बीजबैङ्के समाविष्टाः सन्ति औद्योगिकनिधिमात्रिकायाः ​​निर्माणार्थं बहुविधनिधिभिः 1.1 अरब युआन् निवेशः कृतः अस्ति तथा च 60 तः अधिकपरियोजनानां समर्थनं कृतम् अस्ति।

प्रतिभाशृङ्खलायाः निर्माणार्थं वैज्ञानिकसंशोधनस्य उद्योगस्य च सेवायां ध्यानं दत्तव्यम्। हुआइरोउ जिला "विज्ञान", "वैज्ञानिक" तथा "विज्ञाननगर" इत्येतयोः त्रयः लेखाः कार्यान्वितुं निरन्तरं कुर्वन् अस्ति, प्रतिभाविषयेषु "प्रथमजाँचः उत्तरदायित्वं च, द्रुतप्रतिक्रिया, विशेषज्ञगोदीं च" तन्त्रस्य कार्यान्वयनं प्रवर्धयति, नगरीयसुधारार्थं च प्रयतते आवास, शिक्षा, चिकित्सा, वाणिज्य इत्यादीनि सेवाकार्यं कृत्वा अन्तिमेषु वर्षेषु २३,००० वैज्ञानिकसंशोधकाः आकृष्टाः, येषु द्वयोः अकादमीयोः ७७ शिक्षाविदः, विभिन्नक्षेत्रेषु ६०० तः अधिकाः विदेशीयाः प्रतिभाः च सन्ति, येन प्रारम्भे सम्पूर्णस्य प्रतिभायाः स्तरः निर्मितः नवीनता श्रृङ्खला।

चीनी विज्ञान-अकादमीयाः भौतिकशास्त्र-संस्थायाः हुआइरो-उद्यानस्य पञ्चम-तलस्य मञ्चात् बहिः दृष्ट्वा, अदूरे, चीनीय-विज्ञान-अकादमी, "द्वौ बम्बः एकः उपग्रहः च" स्मारकभवनं च पर्वतानाम् मध्ये शान्ततया स्थितम् अस्ति वैज्ञानिक-प्रौद्योगिकी-शक्तेः निर्माणं त्वरयितुं स्वप्नः अस्मिन् उष्णभूमिः प्रफुल्लितः अस्ति । "अग्रगामी-अग्रणी-मूल-संशोधनार्थं नूतनं उच्चभूमिं निर्मातुं प्रयत्नः करणीयः, तथा च वास्तविक-अर्थव्यवस्थायाः समर्थितायाः आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणार्थं च प्रयत्नः करणीयः, मूलभूत-संशोधनेन सह सङ्गतः च। वयं बीजिंग-अन्तर्राष्ट्रीय-विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रस्य निर्माणस्य च पूर्णतया सेवां करिष्यामः of a strong science and technology country." Huairou District Party Committee Secretary , उक्तवान् Guo Yanhong, Huairou विज्ञाननगरस्य दलकार्यसमितेः सचिवः।

"जनदैनिक" (पृष्ठ ०१, जुलै २७, २०२४)