समाचारं

सः क्षियाओपेङ्गः - अन्तः अन्तः बृहत् मॉडल् स्मार्ट-वाहनचालनस्य वैश्वीकरणं यथार्थतया साक्षात्कर्तुं शक्नुवन्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 26 जुलाई दिनाङ्के ज्ञापितं यत् Xpeng Motors इत्यस्य AI smart driving technology conference 30 July 19:30 वादने भविष्यति।संस्थापकः He Xiaopeng इत्यनेन अद्य सम्मेलनस्य तापनार्थं एकं पोस्ट् जारीकृतम्।


सः क्षियाओपेङ्ग् इत्यस्य मतं यत् एल्गोरिदम् + नियमानाम् युगे,एचडी नक्शा + ए आई + लिडार + एल्गोरिदम, समग्रतया इदं सुकरं कर्तुं सर्वाधिकं सुलभं भवति, परन्तु बहवः क्षेत्राणि उद्घाटयितुं न शक्यन्ते, तथा च स्थानीयमार्गेषु उत्तमं कर्तुं बहुसुलभम् अस्ति।श्वेतसूचीकृत एचडी मानचित्र + एआई लिडार + एल्गोरिदम, ये क्षेत्राणि उद्घाटयितुं शक्यन्ते तेषु क्षेत्रेषु बहु वृद्धिः अभवत्, परन्तु अधिकसंख्यायां नियमाः निर्मातव्याः ।

सः Xiaopeng दृढतया विश्वसिति यत् अन्तः अन्तः + बृहत् मॉडल् इत्यस्य संयोजनेन L2-L4 सॉफ्टवेयर आर्किटेक्चरस्य समाधानं कर्तुं शक्यते, परन्तु तदर्थं अधिकगणनाशक्तिः, सम्बन्धितहार्डवेयरमध्ये परिवर्तनं च आवश्यकं भवति (उदाहरणार्थं, L4 इत्यस्य कृते अधिकं हार्डवेयर-अतिरिक्ततायाः आवश्यकता भवति) तथा च यथार्थतया अन्ततः अन्ते वैश्वीकरणं कर्तुं शक्यते।आवासीयक्षेत्रेषु सर्वेषु आन्तरिकमार्गेषु च स्वायत्तरूपेण यथार्थतया चालयितुं शक्नोति इति सर्वोत्तमः समाधानः अस्ति ।

सः क्षियाओपेङ्ग् इत्यनेन प्रकाशितं यत् ३० जुलै दिनाङ्के पत्रकारसम्मेलने न केवलं चीनस्य बुद्धिमान् वाहनचालनक्षमतायां परिवर्तनस्य घोषणा भविष्यति, अपितुप्रथमवारं विश्वस्य अधिकदेशानां कृते स्मार्टड्राइविंग् मॉडल् युगपत् प्रदर्शितम् । . निकटभविष्यत्काले (अस्मिन् वर्षे अन्तः), Xpeng इत्यनेन ETC, सामुदायिकद्वाराः, आन्तरिकमार्गाः (विविधाः गति-बम्पाः अपि सन्ति), अपि च OTA-माध्यमेन द्वारे द्वारे स्वायत्त-वाहनचालन-व्यापारः अपि उद्घाटितः भविष्यति सामर्थ्यस्य आधारः । एवं एव एतत् सम्पूर्णे देशे, अपि च "सर्वे विश्वे" अपि उद्घाटयितुं शक्यते यत् क्षियाओपेङ्गः कार्यं करोति ।


IT House इत्यस्य पूर्वप्रतिवेदनानां सन्दर्भेण Xpeng XOS 5.2.0 संस्करणम् अपि 30 जुलाईतः आरभ्य पूर्णतया OTA धक्कायमानं भविष्यति, येन Xpeng G9, P7i, G6 तथा X9 स्वामिनः नक्शा-रहितं स्मार्ट-ड्राइविंग् आनयन्ति यत् राष्ट्रव्यापिरूपेण चालयितुं शक्यते

सः क्षियाओपेङ्ग् इत्यनेन अपि उक्तं यत् टेस्ला इत्यस्य मार्गः एक्सपेङ्ग् इत्यस्य मार्गात् भिन्नः अस्ति, एक्सपेङ्ग् मोटर्स् इत्येतत् स्थापितं लयं अनुसरिष्यति इति । २०२६ अतीव प्रतिस्पर्धात्मकस्य रोबोटाक्सी इत्यस्य प्रारम्भः, तथा च परिचालनेषु न सम्मिलितः भविष्यति, यदा तु टेस्ला उत्पादनात् परिचालनपर्यन्तं सर्वं कार्यं पूर्णतया गृह्णाति ।