समाचारं

"हैयाङ्ग दिझी क्रमाङ्कः २६" इति शोधपोतः प्रथमं "जहाज-भारीकरणम्" संयुक्तसमुद्रपरीक्षणं सम्पन्नम्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

२५ जुलै दिनाङ्के "हाइयाङ्ग डिझी नम्बर २६" इति शोधपोतः कियोङ्गझौ जलडमरूमध्ये प्रथमं "जहाज-स्थापनम्" संयुक्तसमुद्रपरीक्षणं प्रारम्भं कृत्वा सम्पन्नवान्


समुद्रपरीक्षणमिशनस्य बहु-पुञ्जः, समुद्रचुम्बकत्वम्, एकचैनल-भूकम्पीयं, जहाज-शक्ति-प्रणाली च इत्यादीनि बहुविधाः प्रमुखपरीक्षाः सन्ति ।उद्देश्यं महत्त्वपूर्णपरीक्षणदत्तांशं प्राप्तुं समुद्रस्य द्वीपस्य च चट्टानस्य सर्वेक्षणकार्यक्रमस्य अग्रिमचरणस्य कृते सशक्तं तकनीकीसमर्थनं प्रदातुं च अस्ति ।


बहु-बीम-सर्वक्षणं विस्तृत-कोण-संचरणस्य बहु-चैनल-दिशात्मक-स्वागत-प्रौद्योगिक्याः च माध्यमेन जलान्तरस्य उच्च-घनत्वयुक्तस्य बैनर-प्रकारस्य समुद्रतलस्य भूभागस्य आँकडानां प्राप्तिः इति निर्दिशति, यत् समुद्रतलस्य स्थलाकृति-सर्वक्षणस्य सटीकतायां, संकल्पे, कार्यदक्षतायां च बहुधा सुधारं कर्तुं शक्नोति

महासागरीयचुम्बकमितिः एकः पद्धतिः अस्ति या पृथिव्याः चुम्बकीयक्षेत्रस्य अन्वेषणार्थं समुद्रतलस्य शिलानिर्माणेषु चुम्बकीयभेदानाम् उपयोगं करोति

एकचैनल-भूकम्पीय-सर्वक्षणम् एकः प्रौद्योगिकी अस्ति या भूकम्पीय-तरङ्गानाम् प्रसारणेन प्रतिबिम्बेन च समुद्रतलस्य स्तरस्य संरचनायाः अन्वेषणं करोति .इदं स्तरीयसूचनाः प्रदाति समुद्रतलस्य भूवैज्ञानिकपिण्डानां निर्माणप्रक्रियायाः पहिचानाय च महत्त्वपूर्णदत्तांशसमर्थनं प्रदाति।

एतेषां प्रौद्योगिकीनां प्रयोगेन वैज्ञानिक-अभियानानां कार्यक्षमतायाः सटीकतायां च महती उन्नतिः भविष्यति, मम देशस्य समुद्री-वैज्ञानिक-संशोधनस्य नूतनानि सफलतानि च आनयिष्यन्ति |.

चीनभूवैज्ञानिकसर्वक्षणस्य हाइकोसमुद्रीभूवैज्ञानिकसर्वक्षणकेन्द्रस्य तकनीकीविधिकार्यालयस्य निदेशकस्य युआन् कुन् इत्यस्य मते समुद्रीभूवैज्ञानिकसर्वक्षणेन स्थलाकृतिः, स्तरीयसंरचना इत्यादीनि सहितं समुद्रीय-इञ्जिनीयरिङ्गनिर्माणस्य प्रमुखदत्तांशः प्रदास्यति, स्थलस्य समर्थनं च भविष्यति पवनशक्तिः, बन्दरगाहाः, समुद्रीयविमानस्थानकानि इत्यादीनां परियोजनानां चयनं निर्माणं च वैज्ञानिकसंशोधनस्य राष्ट्ररक्षानिर्माणस्य च महत्त्वं वर्तते।

सह"हैयांग दिझी नम्बर २६" शोध जहाजसमुद्रपरीक्षाकार्यस्य सफलसमाप्तिः,न केवलम्समुद्रीयभूवैज्ञानिकसर्वक्षणक्षेत्रे अस्माकं देशस्य अग्रे विकासस्य चिह्नं भवति ।समुद्रीय-इञ्जिनीयरिङ्ग-विकासाय, संसाधन-अन्वेषणाय भूवैज्ञानिक-आपदा-पूर्वसूचना-आदिभ्यः च महत्त्वपूर्णं समर्थनं प्रदातुम्, अपि चमम देशे विश्वे च समुद्रीयवैज्ञानिकसंशोधनार्थं बहुमूल्यं दत्तांशसमर्थनं प्रदास्यति।

(मुख्यालयस्य संवाददाता झू योङ्गः ली जियानन् च)