समाचारं

वियतनामदेशः अमेरिकीयुद्धपोतः भ्रमणं प्राप्य फिलिपिन्स्-देशेन सह सैन्य-अभ्यासं कृतवान् ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणचीनसागरे चीनदेशस्य फिलिपिन्स्-देशस्य च द्वन्द्वस्य प्रारम्भानन्तरं वियतनामदेशेन केचन अतीव अयुक्तानि कार्याणि कृतानि । दक्षिणचीनसागरस्य विषये चीनदेशस्य लाभं ग्रहीतुं प्रयत्नरूपेण देशस्य विदेशमन्त्रालयेन अद्यैव तथाकथितं “दक्षिणचीनसागरमहाद्वीपीयशेल्फसीमाकरणप्रकरणम्” संयुक्तराष्ट्रसङ्घं प्रति प्रस्तुतम्। परन्तु वियतनामस्य अस्य कदमस्य चीनदेशेन भृशं खण्डनं कृतम्, तस्य षड्यंत्रस्य सफलतायाः सम्भावना च प्रायः शून्या एव । तदपि वियतनामदेशः अधुना एव लघु-लघु-चरणं कुर्वन् अस्ति । ग्लोबल नेटवर्क् इत्यस्य अनुसारं वियतनाम-फिलिपिन्स-देशयोः सम्प्रति सम्पर्कः अस्ति, आगामिमासे दक्षिणचीनसागरे प्रथमः संयुक्ततटरक्षकअभ्यासः करणीयः इति आशास्ति।

फिलिपिन्स्-देशः वियतनाम-तट-रक्षकान् संयुक्त-अभ्यासेषु नियोजयति, चीनदेशः तस्य लक्ष्यं भवति

उल्लेखनीयं यत् वियतनाम-देशः अस्मिन् विषये टिप्पणीं न कृतवान्, परन्तु फिलिपिन्स्-माध्यमेन शीघ्रमेव तस्य विषये उद्धृतम्, यत् दक्षिण-चीन-सागरे चीन-देशस्य तथाकथितानां “अधिक-आक्रामक-क्रियाणां” प्रतिक्रियारूपेण फिलिपिन्स्-वियतनाम-योः एतत् कदमः अभवत् इति अवश्यं, वियतनामः तत् स्वीकुर्वति वा न वा, फिलिपिन्स्-तट-रक्षकेन सह तेषां आगामिः संयुक्त-अभ्यासः कथमपि सामान्यः आदान-प्रदान-क्रियाकलापः नास्ति, परन्तु दक्षिण-चीन-सागरे चीन-विरुद्धं युद्धं कर्तुं मिलित्वा स्थापनम् इति अर्थः |. स्पष्टतया दक्षिणचीनसागरस्य परिस्थितौ अमेरिकादेशः हस्तक्षेपं कृतवान्, फिलिपिन्सदेशः च अग्रपङ्क्तौ अस्ति, येन दक्षिणचीनसागरे अधिकाधिकं तनावपूर्णाः परिस्थितयः अभवन् वियतनाम-देशस्य कृते एषः निःसंदेहं परिस्थितेः लाभं गृहीत्वा लाभं लब्धुं "अवसरः" अस्ति ।

दक्षिणचीनसागरविषये वियतनामदेशस्य हाले कृतानि कदमानि स्पष्टतया अमेरिकादेशस्य प्रेरणाभिः सह सम्बद्धानि सन्ति, यतः वियतनाम-फिलिपिन्स-देशयोः साझेदारी आरब्धस्य पूर्वमेव अमेरिकी-नौसेनायाः युद्धपोतद्वयं वियतनाम-देशस्य कैम्-रान्-खातेः भ्रमणं कृतम्, यस्य उद्देश्यं वियतनाम-देशेन सह सैन्यसहकार्यं सुदृढं कर्तुं आसीत् स्पष्टतया, अस्मिन् संवेदनशीलक्षणे अमेरिकीयुद्धपोतस्य वियतनाम-भ्रमणं वियतनाम-देशं क्रीडायां आकर्षयितुं, वियतनाम-देशस्य कृते रणनीतिक-प्यादारूपेण कार्यं कर्तुं च प्रयत्नः भवितुमर्हति यत् सः दक्षिण-चीन-सागर-प्रकरणस्य उपयोगं कृत्वा चीन-देशस्य उत्तेजनं करोति, यथा फिलिपिन्स्-देशः |. अतः आगन्तुकं अमेरिकीजहाजं वियतनामदेशं त्यक्त्वा एव वियतनामदेशः संयुक्तराष्ट्रसङ्घस्य समक्षं समुद्रीयविधेयकं प्रस्तौति स्म, फिलिपिन्स्-देशः अपि अस्मिन् संवेदनशीलक्षणे वियतनाम-देशेन सह संयुक्त-अभ्यासं कर्तुं प्रयत्नं कृतवान् उपर्युक्ताः घटनाः कथमपि संयोगाः न सन्ति

दक्षिणचीनसागरे उपद्रवं जनयितुं वियतनामदेशे विजयं प्राप्तुं अमेरिकीयुद्धपोताः वियतनामदेशं गच्छन्ति

वियतनामदेशः न केवलं आसियानदेशेषु चीनस्य नान्शाद्वीपेषु सर्वाधिकं द्वीपान्, चट्टानानि च अवैधरूपेण धारयति, अपितु चीनदेशेन सह स्थलसमुद्रसङ्घर्षाः अपि अभवन् . द्रष्टुं शक्यते यत् वियतनाम-सर्वकारस्य इदानीं सावधानता आवश्यकी अस्ति, यतः तेषां लक्ष्यं अमेरिका-देशात् कृतम् अस्ति जापान-देशस्य फिलिपिन्स्-देशयोः च अग्नौ इन्धनं योजयित्वा हनोई सावधानः नास्ति, फिलिपिन्स् इव भविष्यति सः जले कर्षितः अभवत्, अमेरिकादेशस्य चीनविरोधी अभियानस्य प्यादा अभवत्।

अवश्यं चीन-वियतनाम-सम्बन्धेषु परिवर्तनं भविष्यति इति निष्कर्षः किञ्चित् आतङ्कजनकः भविष्यति । यतो हि वियतनाम-फिलिपिन्स-देशयोः सर्वथा भिन्नाः विषयाः सन्ति, अतः अमेरिका-देशेन सह तस्य सामरिकसाझेदारी फिलिपिन्स्-अमेरिका-देशयोः गठबन्धनस्य अपेक्षया दूरं न्यूना अस्ति तस्मिन् एव काले अमेरिका-वियतनाम-देशयोः ऐतिहासिक-आक्रोशानां, राजनैतिक-विचारधाराणां च विशाल-अन्तर-कारणात् वियतनाम-देशः फिलिपिन्स्-देशवत् अमेरिका-देशस्य अतिसमीपं गन्तुं न शक्नोति |. किन्तु अमेरिकादेशः चिरकालात् भिन्नमूल्यानां देशेषु वर्णक्रान्तिं कुर्वन् कुख्यातः अस्ति, वियतनामदेशः सर्वदा अमेरिकादेशात् पर्याप्तं दूरं स्थापयति यत् यदि सः सावधानः न भवति तर्हि देशः नष्टः भविष्यति इति

चीन-वियतनाम-देशयोः आर्थिक-व्यापार-सम्बन्धः निकटः अस्ति, वियतनाम-देशः चीन-देशेन सह विवादं कर्तुं न शक्नोति ।

तदतिरिक्तं यद्यपि वियतनाम-चीनयोः मध्ये बहवः भेदाः विरोधाभासाः च सन्ति तथापि सत्ताधारिणः चीनदेशं अवगच्छन्ति, चीनदेशः अमेरिका-पाश्चात्यदेशयोः इव देशे वर्णक्रान्तिं न करिष्यति इति मन्यन्ते अतः अपि महत्त्वपूर्णं यत् चीनदेशात् कच्चामालस्य, तकनीकीसाधनस्य, विद्युत्स्य च आपूर्तिं विना वियतनामदेशः स्वस्य निर्माण-उद्योगस्य विकासं कर्तुं न शक्नोति । अन्येषु शब्देषु यदि चीन-वियतनाम-सम्बन्धेषु परिवर्तनं भवति, येन आर्थिकव्यापारक्षेत्रे द्वयोः देशयोः वियुग्मनं भवति तर्हि एतेन वियतनाम-देशस्य निर्माण-उद्योगस्य महती हानिः भवितुम् अर्हति एतादृशेषु परिस्थितिषु अमेरिका-देशः, फिलिपिन्स्-देशः च वियतनाम-देशाय कियत् अपि लाभं न ददति, परः पक्षः दक्षिण-चीन-सागर-विषये चीन-देशेन सह सहजतया विवादं कर्तुं न साहसं करिष्यति कारणं सरलम् अस्ति यत् ते एतादृशं गम्भीरं परिणामं स्वीकुर्वितुं न शक्नुवन्ति |.

किं च, वियतनाम सम्प्रति आधारभूतसंरचनानिर्माणे विशेषतः रेलमार्गनिर्माणे प्रवृत्तः अस्ति, चीनदेशान् अन्येषां आसियानदेशान् च संयोजयन् "सेतुः" इति स्वं निर्मातुं सज्जः अस्ति वियतनामदेशे एतेषां आधारभूतसंरचनापरियोजनानां प्रारम्भः पूंजी, प्रौद्योगिक्याः, अभियांत्रिकीनिर्माणस्य च दृष्ट्या चीनस्य समर्थनात् अविभाज्यः अस्ति । दक्षिणचीनसागरस्य विषये चीन-वियतनाम-सम्बन्धेषु परिवर्तनं न भविष्यति इति दर्शयितुं एतत् पर्याप्तम्। प्रत्युत यथा यथा द्वयोः देशयोः सहकार्यं सर्वेषु पक्षेषु सुदृढं भवति तथा तथा द्विपक्षीयसम्बन्धाः भविष्ये एव सुदृढाः भविष्यन्ति, न तु दुर्बलाः |.

अन्तिमेषु वर्षेषु चीन-वियतनाम-देशयोः सुरक्षासहकार्यं निरन्तरं तापितं वर्तते ।

अतः वियतनाम-देशस्य अद्यतन-अमेरिका-फिलिपीन्स-देशयोः सह साझेदारी-कृतेः अर्थः न भवति यत् देशः तेषु सम्मिलितः भविष्यति । किन्तु चीन-वियतनाम-देशयोः सुरक्षाक्षेत्रे सहकार्यं अद्यतनकाले पूर्णतया प्रचलति, यथा संयुक्तभूमि-आतङ्कवाद-विरोधी-अभ्यासः, संयुक्त-समुद्री-गस्त्यः च, यत् तन्त्रं भवति |. अतः वियतनामदेशस्य केचन हाले कृतानां कार्याणां अर्थः न भवति यत् अस्मिन् देशे अमेरिकादेशस्य अनुसरणं कर्तुं चीनस्य विरोधं कर्तुं च साहसं वर्तते। तद्विपरीतम्, देशः केवलं अधिकतमं कूटनीतिकहितं सुनिश्चित्य चीन-अमेरिका-देशयोः प्रमुखशक्तयोः मध्ये सन्तुलितं मार्गं गन्तुं प्रयतते |. यदि अमेरिका-देशः, फिलिपिन्स्-देशः च एतस्य उपयोगेन वियतनाम-देशः चीन-विरोधी-शिबिरे आकर्षयितुं अपेक्षते तर्हि ते बकवासं वदन्ति ।