समाचारं

विदेशीयमाध्यमाः : प्यालेस्टिनी-ओलम्पिक-प्रतिनिधिमण्डलं पेरिस्-नगरं प्रति उड्डीय गतः, तस्य जनानां जनानां हार्दिकं स्वागतं कृतम्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एसोसिएटेड् प्रेस इत्यस्य अनुसारं २५ जुलै दिनाङ्के स्थानीयसमये प्यालेस्टिनी-ओलम्पिक-प्रतिनिधिमण्डलं पेरिस्-चार्ल्स-डी-गॉल-विमानस्थानकं प्राप्तवान्, तस्य घटनास्थले च तेषां हार्दिकं स्वागतं कृतम् पुष्पाणि ।

२५ जुलै दिनाङ्के स्थानीयसमये प्यालेस्टिनी-ओलम्पिक-प्रतिनिधिमण्डलं पेरिस्-चार्ल्स-डी-गॉल-विमानस्थानकं प्राप्तम्

समाचारानुसारं तेषां अभिवादनं कृतवान् जनसमूहः क्रीडकाः, फ्रांसीसीसमर्थकाः, राजनेतारः च आसन्, ये यूरोपीयदेशान् प्यालेस्टिनीराज्यं स्वीकुर्वन्तु इति आह्वानं कृतवन्तः, इजरायल्-देशस्य पेरिस्-ओलम्पिक-क्रीडायां भागं ग्रहीतुं अनुमतिं दत्त्वा असन्तुष्टिं च प्रकटितवन्तः

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं प्यालेस्टिनी-तैरकः यजान् अल-बावाबः मीडिया-सञ्चारमाध्यमेभ्यः अवदत् यत्, "फ्रांस्-देशः प्यालेस्टाइन-देशं देशत्वेन न स्वीकुर्वति, अतः अहम् अत्र ध्वजं उत्थापयितुं आगच्छामि। वयं मानवत्वेन व्यवहारं न प्राप्नुमः, यदा च आगच्छामः यदा वयं क्रीडां क्रीडामः।" , जनाः अवगच्छन्ति यत् वयं तेषां समाः स्मः” इति ।

प्रतिवेदने उल्लेखितम् यत् फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् मेमासे अवदत् यत् फ्रान्सदेशः प्यालेस्टिनीराज्यस्य औपचारिकरूपेण मान्यतां दातुं सज्जः अस्ति, परन्तु एतत् "उचितसमये" अर्थात् यदा जनमतं न्यूनं तीव्रं भवति तदा एव कर्तव्यम् केचन फ्रांसीसीजनाः एतेन वृत्त्या दुःखिताः सन्ति । "अहं तान् वक्तुं अत्र आगतः यत् ते एकान्ते न सन्ति, तेषां समर्थनं च अस्ति" इति पेरिस्-नगरस्य निवासी इब्राहिम बेचौरी, यः प्यालेस्टिनी-प्रतिनिधिमण्डलस्य अभिवादनार्थं जनानां मध्ये आसीत्