समाचारं

अमेरिकीमाध्यमाः : नेतन्याहूः व्हाइट हाउसस्य ओवलकार्यालये बाइडेन् इत्यनेन सह मिलित्वा उत्तरस्य "इजरायलस्य कृते ५० वर्षाणां समर्थनस्य" धन्यवादं कृतवान् ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] यथा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः निरन्तरं प्रचलति, तथैव अमेरिकीराष्ट्रपतिः बाइडेन् इजरायल्-प्रधानमन्त्री नेतन्याहू च स्थानीयसमये गुरुवासरे (२५ तमे) व्हाइट हाउस्-मध्ये मिलितवन्तौ। अमेरिकादेशस्य न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अस्य समागमस्य रोचकं वर्णनं आसीत् यत् आधिकारिकसमागमात् पूर्वं गपशपं कृत्वा तौ विनयशीलशब्दान् प्रयुक्तवन्तौ, कॅमेरा-पुरतः प्रसन्नमुखं च दर्शितवन्तौ, परन्तु पक्षद्वयं क प्यालेस्टिनी-इजरायल-सङ्घर्षस्य विषये संघर्षः घबराहटः, मध्यपूर्वस्य भविष्यं तुलायां लम्बते।

स्थानीयसमये २५ तमे दिनाङ्के बाइडेन् नेतन्याहू च व्हाइट हाउस् इत्यत्र मिलितवन्तौ स्रोतः : अमेरिकी मीडिया

"पुनः स्वागतम्, प्रधानमन्त्रिणा महोदयः यदा द्वौ ओवलकार्यालये उपविष्टौ। अहं मन्ये यत् अस्माभिः आरम्भः करणीयः इति बाइडेन् अमेरिकादेशस्य राष्ट्रपतित्वेन कार्यभारं स्वीकृत्य प्रथमवारं श्वेतभवने तौ मिलितवन्तौ ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अपि उक्तं यत् यदा संवाददातारः कक्षे आसन् तदा बाइडेन् वर्तमानस्थितेः विषये किमपि मतं न प्रकटितवान्, परन्तु नेतन्याहू इत्यनेन सह वार्तालापस्य अवसरं दत्तवान्, यः तस्य अवसरस्य उपयोगेन कृतज्ञतां प्रकटयितुं शक्नोति स्म

"राष्ट्रपतिमहोदय, वयं ४० वर्षाणि यावत् परस्परं जानीमः, भवान् च प्रत्येकं इजरायल-प्रधानमन्त्री ५० वर्षाणि यावत् जानाति, गोल्डा मेयर इत्यस्मात् आरभ्य नेतन्याहू बाइडेन् इत्यस्मै अवदत्, "अहं भवन्तं ५० वर्षाणि यावत् धन्यवादं दातुम् इच्छामि। "जनसेवा तथा इजरायलस्य कृते ५० वर्षाणां समर्थनम्।" नेतन्याहू इत्यनेन अपि उक्तं यत् सः अमेरिकादेशेन सह निरन्तरं सहकार्यं कर्तुं उत्सुकः अस्ति।

मीडिया-सम्मुखे उपर्युक्तसमागमस्य विषये न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत्, तेषु द्वयोः अपि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य विषये स्वस्य मतभेदस्य विषये कैमरे-सम्मुखे न कथितम्, न च तेषां स्थितिविषये किमपि सूचनां प्रकटितम् सम्भाव्ययुद्धविरामसम्झौते वार्ता।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् बाइडेन्-नेतन्याहू-योः मध्ये राष्ट्रपतिपदं स्वीकृत्य बाइडेन्-महोदयेन सह स्मितं कृत्वा सौहार्दपूर्णं वार्तालापः कृतः, यदा तु नेतन्याहू-महोदयः डेन्-सेवायाः उत्साहेन प्रशंसाम् अकरोत् परन्तु संक्षिप्तमैत्री गाजायुद्धस्य विषये तेषां गहनविग्रहान्, युद्धविरामस्य दलालीरूपेण अमेरिकीप्रयत्नान् च गोपितवान् ।

ज्ञातव्यं यत् बाइडेन् इत्यनेन सह मिलित्वा नेतन्याहू अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यनेन सह पश्चात् दिवसे मिलितवान् । सीएनएन-अनुसारं २५ तमे स्थानीयसमये हैरिस् नेतन्याहू इत्यनेन सह मिलित्वा भाषणे उक्तवान् यत् युद्धविरामस्य, बन्धकान् मुक्तुं सम्झौतेः च समयः अस्ति इति। तदतिरिक्तं रायटर्-पत्रिकायाः ​​अनुसारं हैरिस् इत्यनेन अपि उक्तं यत् सा गाजा-देशस्य मानवीय-स्थितेः विषये नेतन्याहू-महोदयाय चिन्ताम् प्रकटितवती, सा "मौनम् न भविष्यति" इति च अवदत्