समाचारं

OpenAI इत्यनेन रात्रौ विलम्बेन AI अन्वेषणं प्रकाशितम्, परिणामाः च उल्टाः अभवन्!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhidixi (सार्वजनिक खाता: zhidxcom)

लेखक |

सम्पादक |

एआइ अन्वेषणस्य OpenAI संस्करणम् अन्ततः अत्र अस्ति!

झीडोङ्गक्सी इत्यनेन जुलै २६ दिनाङ्के अद्य प्रातःकाले 1999 इति वृत्तान्तः प्रकाशितः ।OpenAIएकं नूतनं AI अन्वेषणयन्त्रं SearchGPT विमोचितम्, यत् "नवीनसन्धानविधिः" इति बिलम् अस्ति यत् AI मॉडल् इत्यस्य लाभं वास्तविकसमयजालसूचनायाः सह संयोजयति यत् उपयोक्तारः शीघ्रं सुलभतया च किं अन्वेष्टुम् इच्छन्ति इति अन्वेष्टुं शक्नोति।

एतत् एआइ अन्वेषणसाधनं बहुकालात् अतीतं अस्ति, तत्सम्बद्धाः वार्ताः पूर्वं अपि प्रचण्डाः आसन् । OpenAI पारम्परिकसन्धानस्य आव्हानार्थं AI इत्यस्य उपयोगं करोति, यत् स्पष्टतया तस्य पुरातनप्रतिद्वन्द्वी अन्वेषणविशालकाय Google इत्यस्य लक्ष्यं भवति ।

यथासर्वदा, OpenAI द्वारा अधुना एव विमोचितं SearchGPT केवलं "भविष्यत्" अस्ति तथा च केवलं अल्पसंख्याकानां उपयोक्तृभ्यः आन्तरिकपरीक्षणार्थं उपलब्धम् अस्ति अज्ञातं यत् कदा सार्वजनिकरूपेण उपलब्धं भविष्यति।

किं नाटकीयं यत् दर्शितेषु उदाहरणेषु OpenAI इत्यनेन पूर्वं गूगलेन कृता एव त्रुटिः कृता - नमूना उत्तरेषु बहुधा चकाचौंधं जनयति स्म, तत् च परिवर्तितम्।

SearchGPT इत्यस्य लक्षणस्य विषये संक्षेपेण वदामः :

1. संभाषणात्मकं अन्वेषणं, अन्वेषणं गपशपवत् सरलम् अस्ति।

2. उच्चगुणवत्तायुक्ता सामग्री, प्रत्येकं अन्वेषणसंरचनायाः सह स्रोतलिङ्कः भवति, तथा च आधिकारिकप्रकाशनगृहेभ्यः परिणामान् प्राथमिकता दीयते।

3. सन्दर्भस्मृतिः एआइ पूर्वमुख्यसूचनाः स्मर्तुं, सन्दर्भं अवगन्तुं, अधिकानि प्रासंगिकानि उत्तराणि दातुं च शक्नोति ।

"दृश्य उत्तराणि" इति कार्यम् अपि अस्ति, यस्य विवरणं अद्यापि न घोषितम् अस्ति अन्वेषण उत्तरेषु चार्ट्स्, विडियो इत्यादीनां सामग्रीनां प्राप्तिः सम्भवः भवेत्, तथा च सोरा इत्यस्य विडियो जनरेशन फंक्शन् इत्यनेन सह संयोजितं भवितुम् अर्हति अन्तर्जालस्य विद्यमानसामग्रीभ्यः दृश्यमानानि उत्तराणि आगच्छन्ति वा एआइ इत्यनेन उत्पद्यन्ते वा इति अद्यापि निश्चितं नास्ति ।

OpenAI स्वस्य आधिकारिकजालस्थले SearchGPT अन्वेषणप्रक्रियाम् पदे पदे दर्शयति:

अन्वेषणपेटिकायां प्रश्नं प्रविशन्तु, यथा "अगस्तमासे Booneनगरे आयोजितः संगीतमहोत्सवः", ततः भवन्तः सरलं अन्वेषणपृष्ठं प्रविशन्ति ।

SearchGPT उपयोक्तृप्रश्नानां शीघ्रं प्रत्यक्षतया च प्रतिक्रियां दातुं जालतः नवीनतमसूचनाः उपयुज्यते, प्रत्येकं चित्रात्मकं उत्तरं अनुसृत्य प्रासंगिकस्रोतानां स्पष्टलिङ्कानि सन्ति

सूचनास्रोतानां लिङ्कानां स्पष्टसूचीं द्रष्टुं पृष्ठस्य वामभागे "Link" इति चिह्नं नुदन्तु ।

उपयोक्तारः अन्वेषणपेटिकायां अधिकानि सूचनानि अपि निरन्तरं याचयितुं शक्नुवन्ति ।

पूर्वसंभाषणविशेषता इव प्रत्येकं प्रश्नं साझासन्दर्भं निर्माति । उदाहरणार्थं, भवान् प्रथमं "मिनेसोटा-नगरे रोपणार्थं सर्वाधिकं उपयुक्ताः टमाटर-प्रकाराः" इति अन्वेष्टुं शक्नुवन्ति ततः "अधुना के प्रकाराः रोपयितुं शक्यन्ते" इति पृच्छितुं शक्नुवन्ति, ततः SearchGPT पूर्वप्रतिक्रियास्थितीनां सक्रियरूपेण संयोजनं कृत्वा सटीकं परिणामं दास्यति

OpenAI इत्यनेन बोधितं यत् तस्य अन्वेषणपरिणामेषु "उच्चगुणवत्तायुक्तसामग्रीप्रकाशनं" भवति, अन्वेषणेषु उद्धृतानां तथा लिङ्क्कृतानां प्रकाशकानां विश्वसनीयमूलसामग्रीप्रकाशनं भवति

एतेषु प्रतिक्रियासु स्पष्टं, अन्तःरेखा, नामकृतं विशेषणं, लिङ्कानि च सन्ति अतः उपयोक्तारः जानन्ति यत् सूचना कुतः आगच्छति तथा च स्रोतलिङ्कैः सह पार्श्वपट्टिकायां अधिकपरिणामानां सह शीघ्रं संलग्नाः भवितुम् अर्हन्ति

फलतः OpenAI द्वारा निर्मितस्य पाई इत्यस्य व्यापकरूपेण प्रसिद्धेः पूर्वं तया मुक्ताः उदाहरणानि प्रथमं "पलटितानि" ।

तीक्ष्णनेत्रः CNBC प्रौद्योगिकी संवाददाता अनेकानि त्रुटयः आविष्कृतवान् सः स्पष्टतया "अगस्तमासे Boone संगीतमहोत्सवस्य" विषये पृष्टवान् आयोजितः जूनमासः अस्ति, एशविल्-नगरस्य समीपे अन्यः सङ्गीत-महोत्सवः अपि आयोजितः अस्ति ।

OpenAI इत्यस्य मुखं थप्पड़ं मारितम् आसीत् ।

सामग्री उच्चगुणवत्तायुक्ता अस्ति वा न वा इति न कृत्वा, एतादृशः उच्चः अशुद्धप्रतिक्रियाणां घनत्वं सटीकतायाः मूलभूतस्तरं अपि न उत्तीर्णं करोति...

SearchGPT आद्यरूपस्य प्रारम्भस्य अतिरिक्तं, OpenAI प्रकाशकानां कृते SearchGPT मध्ये कथं दृश्यन्ते इति प्रबन्धयितुं मार्गं अपि प्रारभते, अतः प्रकाशकानां कृते अधिकाः विकल्पाः सन्ति ।

OpenAI इत्यनेन बोधितं यत् SearchGPT अन्वेषणेन सह सम्बद्धः अस्ति तथा च OpenAI इत्यस्य जननात्मक AI मूलभूतप्रतिरूपस्य प्रशिक्षणात् पृथक् अस्ति । केचन जालपुटाः जननात्मक-एआइ-प्रशिक्षणात् बहिः गच्छन्ति, अन्वेषणपरिणामेषु अपि ते दृश्यन्ते ।

सम्प्रति SearchGPT अद्यापि परीक्षणपदे अस्ति तथा च अस्थायी आदर्शः अस्ति यः केवलं अल्पसंख्याकानां उपयोक्तृणां प्रकाशकानां च कृते प्रतिक्रियासङ्ग्रहार्थं उद्घाटितः अस्ति

OpenAI इत्यस्य योजना अस्ति यत् एतेषु उत्तमक्षमतासु प्रत्यक्षतया एकीकृत्य...ChatGPT मध्यं। आदर्शरूपस्य प्रयोगं कर्तुं इच्छुकाः उपयोक्तारः प्रतीक्षासूचौ पञ्जीकरणं कर्तुं प्रार्थ्यन्ते ।

रेलयानद्वारा : https://chatgpt.com/search

ओपनएआइ-प्रवक्त्री कायला वुड् इत्यनेन प्रौद्योगिकीमाध्यमेभ्यः द वर्ज् इत्यस्मै उक्तं यत् एषा सेवा GPT-4 इति मॉडल्-श्रृङ्खलाभिः चालिता अस्ति तथा च विमोचनसमये केवलं १०,००० परीक्षण-उपयोक्तृभ्यः एव उद्घाटिता आसीत्

उद्योगः OpenAI इति नूतनं AI अन्वेषणसाधनं प्रति प्रतीक्षां कुर्वन् आसीत् । परन्तु वर्तमानकाले SearchGPT द्वारा प्रदर्शितानि कार्याणि नवीनाः सन्ति, परन्तु ते अद्यापि पारम्परिकसन्धानस्य स्थाने दूरम् सन्ति ।

अपि च, बृहत् मॉडलैः उत्पन्ना अविश्वसनीयसामग्री आलोचिता, अधुना OpenAI अपि तस्य समाधानं कर्तुं न शक्नोति इति भाति ।

परन्तु सर्वथा OpenAI इत्यस्य प्रवेशः "AI search vs. traditional search" इत्यस्य धूमः अधिकं प्रबलं करोति एव ।

स्रोतः - ओपनएआइ, द वर्ज