समाचारं

मेटा, गूगल च एआइ-मध्ये अधिकं निवेशं कर्तुं शक्नुवन्ति इति स्वीकुर्वन्ति, परन्तु "अतिनिवेशस्य अपेक्षया न्यूननिवेशस्य जोखिमः दूरं अधिकः अस्ति" इति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धि (AI) अन्तरिक्षे घोरप्रतिस्पर्धायाः मध्यं मेटा, गूगल इत्येतयोः कार्यकारीणां अद्यैव स्वीकृतं यत् तेषां कम्पनयः एआइ आधारभूतसंरचनायां अधिकं व्ययः कुर्वन्ति स्यात् इति। परन्तु ते अपि बोधयन्ति यत् अतिनिवेशस्य जोखिमात् अल्पनिवेशस्य जोखिमः दूरं अधिकः भवति ।

एआइ निवेशस्य आवश्यकता

मेटा-सीईओ मार्क जुकरबर्ग् इत्यनेन अस्मिन् सप्ताहे एकस्मिन् पॉड्कास्ट्-मध्ये सूचितं यत् मेटा एआइ-क्षेत्रे अग्रणीरूपेण तिष्ठति इति सुनिश्चित्य कम्पनी उन्नत-एआइ-माडल-विकासाय प्रशिक्षितुं च एनवीडिया-जीपीयू-क्रयणार्थं अरब-अरब-डॉलर्-रूप्यकाणि व्ययितवती अस्ति तथापि सः स्वीकृतवान् यत् एआइ परितः प्रचारः अत्यधिकं निवेशं जनयितुं शक्नोति इति ।

यतः पृष्ठतः पतनस्य परिणामः अस्ति यत् आगामिषु १० तः १५ वर्षेषु महत्त्वपूर्णप्रौद्योगिक्यां भवतः हानिः भविष्यति।

संयोगवशं गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई अपि अस्मिन् सप्ताहे एतादृशं मतं प्रकटितवान्।

मंगलवासरे गूगलस्य अर्जनस्य आह्वानस्य समये गूगलस्य मुख्याधिकारी सुन्दरपिचाई इत्यनेन पृष्टः यत् गूगलस्य प्रतित्रिमासे १२ अरब डॉलरस्य एआइ निवेशः कदा फलं दास्यति इति सः अपि स्वीकृतवान् यत् कृत्रिमबुद्धि-उत्पादानाम् परिपक्वतायै परिवर्तनाय च समयः स्यात्।

एआइ महत् व्ययः भवति, परन्तु अल्पनिवेशस्य जोखिमः अधिकः भवति . गूगलेन एआइ-अन्तर्गत-संरचनायाः अत्यधिकं निवेशः कृतः स्यात्, मुख्यतया एनवीडिया-जीपीयू-क्रयणं च । एआइ-उत्साहः मन्दः भवति चेदपि कम्पनीभिः क्रियमाणानि दत्तांशकेन्द्राणि, सङ्गणकचिप्स् च अन्यप्रयोजनार्थं उपयोक्तुं शक्यन्ते । अस्माकं कृते अतिनिवेशस्य जोखिमात् अल्पनिवेशस्य जोखिमः दूरतरः अस्ति ।

एआइ इत्यनेन आनीता प्रतिस्पर्धा, विपण्यदबावः च प्रौद्योगिकीदिग्गजाः क्षणं यावत् स्थगितुं असमर्थाः भवन्ति ।

मेटा, गूगल इत्यादीनां अतिरिक्तं माइक्रोसॉफ्ट, अमेजन, ओरेकल, टेस्ला इत्यादीनां कम्पनीनां कृते बृहत्संख्यायां जीपीयू-क्रयणार्थं एनवीडिया-इत्यस्य समीपं गतं एतैः कम्पनीभिः सार्वजनिकरूपेण उक्तं यत् एआइ-निवेशः अस्मिन् वर्षे निकटभविष्यत्काले च मूलप्राथमिकता अस्ति

सेकोइया कैपिटल इत्यस्य भागीदारः डेविड् कान् इत्यनेन गतसप्ताहे एकस्मिन् ब्लोग् मध्ये दर्शितं यत् एआइ इत्यस्य परितः प्रौद्योगिकीदिग्गजानां उन्मत्तव्ययः गतिशीलप्रतियोगितायाः परिणामः अस्ति, यत् गेम सिद्धान्तस्य गतिशीलसन्तुलनस्य अनुरूपं भवति, तथा च "प्रतिस्पर्धायाः वर्धमानस्य चक्रं" निर्माति ."

टेक् दिग्गजाः कृत्रिमबुद्धिं धमकीम् अवसरं च इति पश्यन्ति, तेषां कृते प्रौद्योगिकी कथं विकसिता इति द्रष्टुं प्रतीक्षां कर्तुं समयः नास्ति । तेषां इदानीं कार्यं कर्तव्यम्।