समाचारं

चीनस्य मोबाईल-फोन-विपण्यं द्वि-अङ्कीय-वृद्धिं प्रति आगच्छति, परन्तु एप्पल्-कम्पनी अद्यापि प्रमुख-मूल्यकटनानन्तरं शीर्ष-पञ्चभ्यः बहिः पतति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ जुलै दिनाङ्के मार्केट् रिसर्च संस्थायाः Canalys इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे मुख्यभूमिचीनस्य स्मार्टफोनबाजारः पूर्वत्रिमासे विभक्तिबिन्दुम् अनुभवित्वा अधिकं पुनः स्वस्थः अभवत्, यत्र वर्षे वर्षे १०% वृद्धिः अभवत् तथा च... ७ कोटि यूनिट् स्तरं प्रति प्रत्यागत्य।

प्रमुखनिर्मातृषु विवो इत्यस्य प्रेषणं वर्षे वर्षे १५% वर्धितम्, चीनीयविपण्यस्य शीर्षस्थाने पुनः आगत्य "६१८" ई-वाणिज्यस्य माङ्गं गृहीतवान्, विवो इत्यस्य प्रेषणं १३.१ मिलियनं यूनिट् यावत् अभवत् तथा च तस्य विपण्यभागः १९% यावत् अभवत्, यत् वर्षे वर्षे १ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

रेनो १२ श्रृङ्खलायाः विमोचनेन ओप्पो ११.३ मिलियन यूनिट्-शिपमेण्ट्-सहितं द्वितीयस्थानं प्राप्तवान्, यत्र १६% मार्केट्-भागः, वर्षे वर्षे २ प्रतिशताङ्कः न्यूनः

ऑनर् इत्यनेन स्वस्य नूतना २०० श्रृङ्खला प्रकाशिता, यत्र १०.७ मिलियन यूनिट्-शिपमेण्ट्-सहितं तृतीयस्थानं प्राप्तम्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्, परन्तु तस्य विपण्यभागः वर्षे वर्षे १ प्रतिशताङ्कं न्यूनीकृत्य १५% यावत् अभवत्

गतवर्षस्य चतुर्थे त्रैमासिके आरभ्य हुवावे द्रुतगतिना पुनर्प्राप्तिम् अकुर्वत्, परन्तु अस्मिन् वर्षे द्वितीयत्रिमासे अस्य मालवाहनस्य वृद्धिः मन्दतां प्राप्तवती, यत् प्रथमत्रिमासे ७०% तः ४१% यावत् अभवत्, यत्र १०.६ मिलियनं यूनिट् प्रेषितम् अस्ति विपण्यभागः १५% अस्ति ।

Xiaomi SU7 कार प्रक्षेपणेन ब्राण्ड् वर्धयतिविवृतिअस्य लोकप्रियः K70 श्रृङ्खला तथा प्रमुखः 14 श्रृङ्खला निरन्तरं दृढगतिम् अस्थापयत्, एककोटि-इकायानां प्रेषणं कृत्वा शीर्ष-पञ्चसु स्थानेषु पुनः आगतः, वर्षे वर्षे 17% वृद्धिः च अभवत्, यत्र 14% विपण्यभागः अभवत्

एप्पल्-कम्पन्योः शिपमेण्ट्-क्रमाङ्कनं षष्ठस्थानं यावत् न्यूनीकृतम्, तस्य विपण्यभागः वर्षे वर्षे २% न्यूनः अभवत्, यत् विपण्यस्य १४% भागः अस्ति ।

ज्ञातव्यं यत् TechInsights इत्यनेन प्रकाशितस्य प्रथमत्रिमासे प्रतिवेदने एप्पल् १३.७% विपण्यभागेन शीर्षपञ्चभ्यः बहिः पतितः । तस्मिन् समये कैनालिस्-संस्थायाः आँकडानुसारं एप्पल्-कम्पनी १५% भागं स्वीकृत्य पञ्चमस्थाने आसीत्, तस्य प्रेषणं २५% न्यूनीकृतम् ।

ततः ६१८ तमस्य वर्षस्य पूर्वसंध्यायां एप्पल्-कम्पनी घरेलु-इतिहासस्य बृहत्तमं मूल्य-कटाहं कृतवान्, परन्तु वर्तमानकाले प्रचाराः अद्यापि एप्पल्-कम्पनी शीर्ष-पञ्चभ्यः बहिः पतनं निवारयितुं न शक्नुवन्ति ।

स्रोतः - नहरः

कैनालिस्-संशोधनप्रबन्धकः अम्बर् लियू इत्यनेन उक्तं यत् अस्मिन् वर्षे द्वितीयत्रिमासे चीनीयविपण्ये दीर्घकालं यावत् नष्टस्य द्वि-अङ्कीय-पुनरुत्थानस्य स्वागतं कृतम्, अस्मिन् त्रैमासिके पुनर्प्राप्तेः गतिः क्रमेण १२% वैश्विकस्तरस्य समीपं गता। परन्तु स्थूलदृष्ट्या वर्तमानसमग्रं उपभोगवातावरणं अद्यापि दबावेन वर्तते, निर्मातारः च विपण्यमागधां उत्प्रेरकरूपेण अधिकप्रोत्साहनपरिमाणानां उपयोगं कुर्वन्ति

सा मन्यते यत् अस्मिन् वर्षे "६१८" ई-वाणिज्य-शॉपिङ्ग्-महोत्सवः एकः मुख्यविषयः जातः यत् निर्मातारः पूर्ववर्षेभ्यः पूर्वं प्रचार-चक्रं आरभ्य प्रचार-प्रयत्नाः वर्धयितुं ई-वाणिज्य-मञ्चैः सह सहकार्यं कृतवन्तः, येन किञ्चित्पर्यन्तं माङ्गल्याः पुनर्प्राप्तिः प्रवर्धितवती . अफलाइनचैनलस्य दृष्ट्या हुवावे, शाओमी इत्यादीनां पारिस्थितिकीतन्त्रस्य लाभयुक्ताः निर्मातारः स्वस्य अफलाइनचैनलविन्यासं गभीरं कुर्वन्ति तथा च चैनलसाझेदारानाम् एकं विस्तृतं जालं विस्तारयन्ति येन तेषां उत्पादानाम् विक्रय-एड्-ऑन्-दरं वर्धयितुं शक्यते यत्र मोबाईल-फोनः, पारिस्थितिकी-उपकरणाः, तथा च... वाहनम् ।

कैनालिस्-संस्थायाः शोधविश्लेषकः लुकास् झोङ्ग् इत्यनेन अपि उक्तं यत् स्थानीयनिर्मातृभिः मार्केट्-नेतृत्वं प्रदर्शितम् अस्ति, इतिहासे प्रथमवारं मुख्यभूमि-चीनी-बाजारे शीर्ष-पञ्च-आसनानि च स्थापितानि सन्ति अन्तिमेषु वर्षेषु चीनीयनिर्मातृणां उच्चस्तरीयरणनीतयः दृढतया कार्यान्वयनेन स्थानीयआपूर्तिशृङ्खलासाझेदारैः सह गहनसहकार्यं च क्रमेण सॉफ्टवेयर-हार्डवेयरयोः परिणामान् प्राप्तवान् अपरपक्षे एप्पल् चीनीयविपण्ये विकासस्य दबावस्य सामनां कुर्वन् अस्ति तथा च स्वस्थसूचीं प्राप्तुं सक्रियरूपेण कार्यं कुर्वन् अस्ति तथा च खुदरामूल्यानां स्थिरतां सुनिश्चित्य चैनलसाझेदारानाम् लाभान्तरस्य रक्षणं कर्तुं प्रयतते।

“मध्यम-दीर्घकालीन-दृष्टिकोणात् चीनस्य उच्चस्तरीय-बाजारे प्रचुर-अवकाशाः सन्ति यथा ओप्पो, ऑनर, विवो च उपभोक्तृशिक्षायाः, जनरेटिव-एआइ-प्रयोगस्य च अग्रणीः सन्ति The localization of Apple's Apple Intelligence service in the चीनी विपण्यं कुञ्जी भविष्यति "सः विश्लेषितवान्।"

कैनालिस्-क्लबस्य वरिष्ठविश्लेषकः टोबी झू इत्यनेन उक्तं यत् यद्यपि द्वितीयत्रिमासे वृद्धिः दर्शयति यत् विपण्यं क्रमेण सामान्यं भवति तथापि एजन्सी अद्यापि अस्मिन् वर्षे चीनीयविपण्यस्य प्रदर्शनार्थं मध्यमैक-अङ्कस्य पुनर्प्राप्तेः अपेक्षां निर्वाहयति। वर्धमानं तीव्रप्रतिस्पर्धायाः सम्मुखीभवनं, स्वस्थसञ्चालनं, सफलतापूर्वकं नवीनता च वर्षस्य उत्तरार्धे निर्मातृणां मुख्यविषयः भविष्यति।

"वर्षस्य उत्तरार्धे त्रीणि प्रमुखाः प्रवृत्तयः विपण्यसंरचनायाः प्रभावं करिष्यन्ति। प्रथमं, हुवावे उपभोक्तृभ्यः हार्मोनियमओएस नेक्स्ट् इत्यस्य अन्तर्गतं होङ्गमेङ्ग-देशीयं अनुप्रयोग-पारिस्थितिकीतन्त्रं आनयिष्यति, एण्ड्रॉयड्-आइओएस-इत्यादीनां मोबाईल-सञ्चालन-प्रणालीनां निर्माणं करिष्यति। द्वितीयं, विभिन्नाः निर्मातारः निर्माणं त्वरयन्ति of their own AI Infrastructure, self-developed models and application ecology will serve as the core driving force for local market अन्ते, स्थानीयबाजारे भयंकरप्रतिस्पर्धायाः कारणात् विदेशेषु विस्तारं प्राप्तुं निर्मातृणां तात्कालिकता अपि प्रकाशिता अस्ति ब्राण्ड्-संस्थाः २०२४ तमे वर्षे विदेशेषु विपण्येषु नूतनानि सफलतानि प्राप्नुयुः । " इति सः अवदत् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।