समाचारं

गूगलस्य शिरः-मुखं युद्धं कुरुत! OpenAI इत्यनेन AI अन्वेषणकार्यं SearchGPT इत्यस्य परीक्षणं भवति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः ली दान

स्रोतः - हार्ड ए.आइ

न केवलं Microsoft, तस्य पृष्ठतः बृहत् "वित्तदाता", OpenAI अपि गूगलस्य प्रथमक्रमाङ्कस्य अन्वेषणयन्त्रस्य स्थानं आव्हानं कर्तुम् इच्छति।

गुरुवासरे, जुलै-मासस्य २५ दिनाङ्के, पूर्वसमये, OpenAI इत्यनेन स्वस्य आधिकारिकजालस्थले घोषितं यत् सः SearchGPT इति केचन नूतनाः कृत्रिमबुद्धिः (AI) अन्वेषणकार्यस्य आद्यरूपाः परीक्षन्ते एतानि विशेषतानि OpenAI AI मॉडल् इत्यस्य सामर्थ्यं अन्तर्जालतः सूचनाभिः सह संयोजयितुं निर्मिताः सन्ति येन उपयोक्तृभ्यः द्रुतं समये च उत्तरं प्रदातुं शक्यते, तथैव स्पष्टं प्रासंगिकं च स्रोतः प्राप्यते



मीडिया टिप्पणीषु उक्तं यत् SearchGPT इत्यस्मात् आरभ्य OpenAI इत्यनेन गूगलस्य कृते प्रमुखं खतरा भवितुम् अर्हति। गूगलः स्वस्य अन्वेषणयन्त्रे एआइ-क्षमताम् निवेशयितुं त्वरितवान् यतः उपयोक्तारः प्रथमं एआइ-उपकरणं प्रदातुं शक्नुवन्ति इति प्रतिस्पर्धात्मक-उत्पादानाम् समीपं गमिष्यन्ति इति । SearchGPT इत्यस्य अपि अर्थः अस्ति यत् OpenAI इत्येतत् अमेजन संस्थापकेन Bezos इत्यनेन समर्थितस्य स्टार्टअपस्य Perplexity इत्यनेन सह अधिकप्रत्यक्षप्रतिस्पर्धायां वर्तते । एआइ-सर्चइञ्जिन्-इत्यत्र कार्यं कुर्वन्त्याः पर्प्लेक्सिटी-इत्यस्य अद्यैव एआइ-सारांश-विशेषतायाः आलोचना अभवत् यत् प्रकाशकाः अवदन् यत् तेषां कार्यस्य प्रत्यक्षतया चोरीं कृतवान्

ओपनएआइ इत्यनेन आधिकारिकतया अन्वेषणकार्यस्य परीक्षणं कृतम् इति घोषितस्य अनन्तरं केचन नेटिजनाः सामाजिकमाध्यमेषु स्वेदितस्य पुरुषस्य GIF स्थापितवन्तः, यत् गूगलः त्वरितरूपेण स्वेदं कर्तुं प्रवृत्तः इति रूपकम् आसीत् एतत् २०,००० तः अधिकैः पसन्दैः सह लोकप्रियं टिप्पणं जातम् एआइ-स्वर-कार्यं विमोचयितुं OpenAI-इत्यस्य आह्वानं कृत्वा १०,००० तः अधिकाः पसन्दाः सन्ति इति नेटिजन-टिप्पणी अपि अस्ति ।


ऑनलाइनसूचनया सह प्रश्नानाम् उत्तरं ददातु तथा च अनुवर्तनप्रश्नानां उत्तरं ददातु अधिकसम्बद्धसूचनानाम् स्रोतानां च कृते स्रोतलिङ्कानि सन्दर्भपार्श्वपट्टिकाः च प्रदातव्याः

OpenAI इत्यस्य अनुसारं SearchGPT अन्तर्जालतः नवीनतमसूचनाः उपयुज्य उपयोक्तृप्रश्नानां शीघ्रं प्रत्यक्षतया च उत्तरं दातुं शक्नोति, तथैव प्रासंगिकस्रोतानां स्पष्टलिङ्कानि प्रदास्यति।


उपयोक्तारः सामान्यव्यक्तिना सह वार्तालापवत् अनुवर्तनप्रश्नान् पृच्छितुं शक्नुवन्ति, तथा च SearchGPT प्रत्येकस्य उपयोक्तृप्रश्नस्य साझासन्दर्भं प्रदास्यति ।



OpenAI इत्यस्य आधिकारिकजालस्थलस्य अनुसारं SearchGPT इत्यस्य उद्देश्यं अन्वेषणेषु सन्दर्भसामग्रीम्, लिङ्कानि च प्रकाशयित्वा प्रकाशकैः सह सम्पर्कं स्थापयितुं उपयोक्तृभ्यः सहायतां कर्तुं भवति SearchGPT इत्यस्य प्रतिक्रियासु स्पष्टानि, इनलाइन्, नामकृतानि विशेषतानि, लिङ्कानि च सन्ति, अतः उपयोक्तारः ज्ञास्यन्ति यत् सूचना कुतः आगच्छति तथा च स्रोतलिङ्कैः सह पार्श्वपट्टिकायां शीघ्रमेव अधिकानि अन्वेषणपरिणामानि प्राप्तुं शक्नुवन्ति


आदर्शरूपेण १०,००० परीक्षकाणां प्रथमसमूहः स्वीकृतः तथा च अन्वेषणकार्यं अन्ततः ChatGPT इत्यत्र एकीकृतम्

OpenAI इत्यनेन उक्तं यत् SearchGPT सम्प्रति केवलं अस्थायी आदर्शः एव अस्ति, भविष्ये च नूतनानां विशेषतानां उत्तमं प्रत्यक्षतया ChatGPT मध्ये एकीकृत्य योजनां करोति । OpenAI प्रथमं प्रतिक्रियां प्राप्तुं उपयोक्तृणां प्रकाशकानां च लघुसमूहाय SearchGPT उद्घाटयिष्यति ।

OpenAI इत्यनेन स्वस्य आधिकारिकजालस्थले न प्रकाशितं यत् सः कति परीक्षकान् स्वीकुर्यात् इति। परन्तु OpenAI इत्यस्य प्रवक्त्री Kayla Wood इत्यनेन मीडियाभ्यः उक्तं यत् SearchGPT इत्यस्य सेवाः GPT-4 श्रृङ्खला मॉडलेन समर्थिताः सन्ति, तथा च SearchGPT इत्यस्य विमोचनसमये केवलं १०,००० उपयोक्तारः परीक्षणार्थं उपलब्धाः आसन्

वुड् इत्यनेन उक्तं यत् OpenAI तृतीयपक्षीयसाझेदारैः सह प्रत्यक्षसामग्रीसूचनाप्रवाहफीडस्य उपयोगेन अन्वेषणपरिणामानां निर्माणार्थं कार्यं कुर्वन् अस्ति, अन्ततः अन्वेषणक्षमतां प्रत्यक्षतया ChatGPT मध्ये एकीकृत्य लक्ष्यं कृत्वा।

SearchGPT इत्यस्य AI मॉडल् इत्यस्य प्रशिक्षणेन सह किमपि सम्बन्धः नास्ति सूचनास्रोतेषु News Corporation, The Atlantic इत्यादीनां भागिनानां वार्ताः सन्ति

SearchGPT आद्यरूपस्य अतिरिक्तं, OpenAI प्रकाशकानां कृते SearchGPT मध्ये कथं प्रदर्शिताः इति प्रबन्धनार्थं एकां पद्धतिं अपि प्रवर्तयिष्यति, येन प्रकाशकानां अधिकविकल्पाः प्राप्यन्ते OpenAI इत्यनेन बोधितं यत् SearchGPT अन्वेषणकार्यस्य विषये अस्ति तथा च OpenAI इत्यस्य जननात्मकस्य AI मूलभूतप्रतिरूपस्य प्रशिक्षणेन सह किमपि सम्बन्धः नास्ति । भवान् जननात्मक-एआइ-प्रशिक्षणात् बहिः गच्छति चेदपि अन्वेषणपरिणामेषु वेबसाइट्-स्थानानि दृश्यन्ते ।

मीडिया उक्तवान् यत् सर्चजीपीटी इञ्जिन् येषां सूचनास्रोतानां उद्धरणं करिष्यति तेषु न्यूज कार्पोरेशन, द अटलाण्टिक मासिक इत्यादीनां वाणिज्यिकसाझेदारानाम् समाचाराः सन्ति। ओपनएआइ इत्यस्य आधिकारिकजालस्थले सर्चजीपीटीसेवानां दृष्ट्या केषां प्रकाशकानां सह सहकार्यं भवति इति न प्रकटितम्, परन्तु तया उल्लेखः कृतः यत् द अटलाण्टिकस्य तथा मीडियाविशालकायस्य न्यूज कॉर्पस्य कार्यकारीणां एआइ अन्वेषणविषये टिप्पणीं कृतवन्तः।

तेषु द अटलाण्टिक मासिकस्य मुख्यकार्यकारी निकोलस् थॉम्पसनः अवदत् यत् एआइ अन्वेषणं जनानां कृते अन्तर्जालं ब्राउज् कर्तुं प्रमुखः उपायः भविष्यति एतत् प्रौद्योगिकी अद्यापि प्रारम्भिकपदे एव अस्ति संरक्षितम्। "पाठकानां कृते The Atlantic इत्यस्य अन्वेषणस्य नूतनं मार्गं निर्मातुं अस्मिन् प्रक्रियायां OpenAI इत्यनेन सह कार्यं कर्तुं वयं प्रतीक्षामहे।"

न्यूज कॉर्प इत्यस्य मुख्यकार्यकारी रोबर्ट् थॉमसनः अवदत् यत् ओपनएआई-सङ्घस्य मुख्यकार्यकारी अल्टमैन् ओपनए-दलः च आरम्भादेव अवगच्छन् यत् एआइ अन्वेषणं प्रभावी भवितुम् एतत् विश्वसनीयस्रोतैः प्रदत्तानां उच्चतमगुणवत्तायुक्तानां विश्वसनीयतमानां च सूचनानां आधारेण भवितुमर्हति। प्रौद्योगिक्याः सामग्रीयाश्च सम्बन्धः सहजीवी भवितुमर्हति, सामग्रीयाः उत्पत्तिः च रक्षिता भवितुमर्हति ।