समाचारं

शेन् न्यूयॉर्कद्वारा दण्डं दत्तवान् यतः सः आँकडाभङ्गस्य सम्यक् निबन्धनं न कृतवान्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप्स् इत्यनेन ज्ञापितं यत् २६ जुलै दिनाङ्के विदेशीयप्रतिवेदनानुसारं न्यूयॉर्क-महान्यायिककार्यालयेन (NYAG) २०२२ तमस्य वर्षस्य अन्ते आँकडा-उल्लङ्घनस्य सम्यक् निबन्धनं न कृत्वा द्रुत-फैशन-कम्पनीं Shein Distribution Corporation (SHEIN) इत्यस्मै १९ लक्षं दण्डं दत्तम् ।dollar fine.

हैकर्-जनाः SHEIN-इत्यस्य उपरि आक्रमणं कृत्वा प्रायः 40 मिलियन-SHEIN-ग्राहकानाम् क्रेडिट्-कार्डं, व्यक्तिगत-सूचनाः च चोरितवन्तः । २०२२ तमे वर्षे NYAG इत्यनेन जारीकृते cease and desist पत्रे NYAG इत्यनेन निर्धारितं यत् SHEIN इत्यनेन स्वस्य जालपुटे मिथ्यावक्तव्यं दत्तम् इति ।

NYAG इत्यस्य अनुसारं SHEIN इत्येतत् अवगतम् आसीत् यत् ग्राहकानाम् क्रेडिट् कार्ड् सूचनायाः क्षतिः कृता अस्ति, परन्तु वेबसाइट् आगन्तुकानां कृते अवदत् यत् कम्पनी ग्राहकक्रेडिट् कार्ड् सूचनायाः सम्झौतां कृता इति प्रमाणं न दृष्टवती।

NYAG द्वारा आरोपितस्य दण्डस्य अतिरिक्तं, SHEIN इत्यनेन एकं व्यापकं सूचनासुरक्षाकार्यक्रमं कार्यान्वितं कर्तव्यं, तथैव व्यक्तिगतसूचनाः नियन्त्रयितुं, संग्रहणं, संसाधनं च कर्तुं सुरक्षाः नियन्त्रणानि च कार्यान्वितव्यानि।

एनवाईएजी इत्यनेन कम्पनी २०२७ पर्यन्तं एतेषां प्रणालीनां, संजालानां, नीतीनां च वार्षिकं तृतीयपक्षमूल्यांकनं प्रस्तूयितुं अपि अपेक्षितम् अस्ति ।

संघीयव्यापारआयोगेन (FTC) तेषां व्यवसायानां कृते अनेकाः अनुशंसाः सन्ति येषां कृते आँकडाभङ्गः अभवत् । FTC इत्यस्य अनुसारं त्रयः महत्त्वपूर्णाः अनुशंसाः सन्ति- १.

1. परिचालनसुरक्षां सुनिश्चितं कर्तुं (भौतिकक्षेत्राणि सुरक्षितानि तथा च अभिगमसङ्केतानि परिवर्तयन्तु; उल्लङ्घनप्रतिक्रियादलानि स्थापयित्वा परिचालयन्तु; तथा च आँकडान्यायिकं कानूनीविशेषज्ञान् च आहूय);

2. एकदा प्रणाल्यां दुर्बलताः (यथा संजालविभाजनं संचारः च) आविष्कृताः भवन्ति तदा तानि तत्क्षणमेव निवारयन्तु;

3. कानूनी प्रावधानानाम् अनुसारं शीघ्रं सम्बन्धितपक्षेभ्यः सूचयन्तु।

अन्यः द्रुत-फैशन-विक्रेता ५,००,००० तः अधिकानां पूर्ववर्तीनां कर्मचारिणां सामाजिकसुरक्षासङ्ख्यानां उल्लङ्घनं प्राप्नोत् । संघीयव्यापारआयोगेन अनुशंसितरूपेण आँकडाभङ्गसूचनापत्रं प्रेषयित्वा विक्रेता नियामकआवश्यकतानां अनुपालनं कृतवान्, दण्डितः न अभवत्