समाचारं

मेटा यूरोपीयसङ्घस्य प्रथमं न्यासविरोधिदण्डस्य सामनां करिष्यति, यत् १३.४ अब्ज डॉलरपर्यन्तं भवितुम् अर्हति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, जुलै २६, विदेशीयप्रतिवेदनानुसारं, विषये परिचितानाम् अनुसारं, फेसबुकः स्वस्य वर्गीकृतविज्ञापनसेवा मार्केटप्लेस् इत्यस्य सामाजिकजालस्य फेसबुक् इत्यनेन सह बण्डल् कृत्वा कतिपयेषु सप्ताहेषु यूरोपीयसङ्घस्य प्रथमः एण्टीट्रस्ट् दण्डस्य अधीनः भविष्यति।

यूरोपीय आयोगेन सार्धवर्षपूर्वं अमेरिकी-प्रौद्योगिकी-विशालकायः आरोपः कृतः यत् सः स्वस्य वर्गीकृतविज्ञापनसेवायाः फेसबुक-मार्केट्प्लेस्-इत्यस्य कृते अनुचितं लाभं दातुं सेवाद्वयं एकत्र बण्डल् कृतवान्

यूरोपीयसङ्घस्य प्रतिस्पर्धानिरीक्षकसंस्थायाः अपि उक्तं यत् मेटा इत्यनेन फेसबुक् अथवा इन्स्टाग्राम इत्यत्र विज्ञापनं कुर्वतां प्रतिस्पर्धात्मकेषु ऑनलाइनवर्गीकृतसेवासु एकपक्षीयरूपेण अनुचितव्यापारशर्ताः आरोपयित्वा स्वस्य प्रबलस्थानस्य दुरुपयोगः कृतः।

मेटा १३.४ अरब डॉलरपर्यन्तं दण्डस्य सामनां कर्तुं शक्नोति, यत् २०२३ तमे वर्षे वैश्विकराजस्वस्य १०% बराबरम् अस्ति, यद्यपि यूरोपीयसङ्घस्य प्रतिबन्धाः सामान्यतया तस्मात् सीमायाः बहु अधः पतन्ति ।

विषये परिचिताः जनाः अवदन् यत् यूरोपीयसङ्घस्य न्यासविरोधी आयुक्तायाः मार्ग्रेथ् वेस्टागरस्य नवम्बरमासे कार्यालयं त्यक्तुं पूर्वं यूरोपीय-आयोगः सितम्बर-मासे अथवा अक्टोबर्-मासे निर्णयं निर्गन्तुं शक्नोति, यद्यपि अद्यापि विलम्बः सम्भवः। यूरोपीय-आयोगः तस्य विषये किमपि वक्तुं अनागतवान् ।

मेटा पूर्वटिप्पणीः पुनः उक्तवान्।

मेटा-प्रवक्ता मैट् पोलार्ड् अवदत् यत् - यूरोपीय-आयोगस्य दावाः निराधाराः सन्ति । वयं नियामकैः सह रचनात्मकरूपेण कार्यं निरन्तरं करिष्यामः यत् अस्माकं उत्पादनवाचाराः उपभोक्तृभ्यः लाभं प्राप्नुवन्ति, प्रतिस्पर्धायाः समर्थकाः च सन्ति इति प्रदर्शयितुं शक्नुमः।

अन्ये स्रोताः रायटर् इत्यस्मै अवदन् यत् कम्पनी गतवर्षे फेसबुक मार्केटप्लेस् इत्यस्य प्रतियोगिनां विज्ञापनदत्तांशस्य उपयोगं प्रतिबन्धयित्वा यूरोपीयसङ्घस्य अन्वेषणस्य समाधानं कर्तुं प्रयतते स्म, परन्तु सा रियायतं यूरोपीयसङ्घस्य प्रवर्तकैः अङ्गीकृतम्।

यूके स्पर्धानियामकः अपि एतादृशं प्रस्तावम् अङ्गीकृतवान् अस्ति । पृथक् पृथक् मेटा इत्यस्य उपरि अस्मिन् मासे आयोगेन आरोपः कृतः यत् सः नवम्बरमासे प्रारब्धस्य सशुल्कस्य अथवा सहमति-आधारितस्य विज्ञापन-प्रतिरूपस्य महत्त्वपूर्ण-तकनीकी-नियमानाम् अनुपालने असफलः अभवत्