समाचारं

ओलम्पिकक्रीडायाः आतिथ्यं कृत्वा किमपि धनं भविष्यति वा ?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकं ध्यानं आकर्षयति इति क्रीडाकार्यक्रमः ओलम्पिकक्रीडा न केवलं क्रीडकानां कृते स्वं दर्शयितुं मञ्चः, अपितु आर्थिकव्यापारिकभोजनम् अपि अस्ति परन्तु किं भवता कदापि चिन्तितम् यत् अस्य पृष्ठे कीदृशः आर्थिकलेखः निगूढः अस्ति? के व्यापारस्य अवसराः सन्ति ?

1. ओलम्पिक राजस्व

फ्रांसदेशस्य आर्थिकसंशोधनपरामर्शदातृसंस्थायाः एस्टेरेस् इत्यस्य अनुमानानुसारं पेरिस् ओलम्पिकस्य कुलव्ययः ११.८ अर्ब यूरो यावत् भविष्यति इति अपेक्षा अस्ति, यत् पेरिस् ओलम्पिक आयोजकसमित्या प्रस्तावितं मूलबजटं ६.८ अरब यूरो यावत् अधिकं भवति उच्चव्ययः मुख्यतया आधारभूतसंरचनानिर्माणं, स्थलनिर्माणं, आयोजनसङ्गठनव्ययात् च आगच्छति । यद्यपि ओलम्पिक-आयोजक-समितिः व्ययस्य नियन्त्रणार्थं प्रयतते तथापि वास्तविक-सञ्चालनेषु विविधाः अप्रत्याशित-चुनौत्यः, व्ययः च सम्मुखीभवति इति अपरिहार्यम् तस्मिन् एव काले ओलम्पिकक्रीडायाः विमानयानस्य, होटेलस्य, भोजनस्य च उद्योगस्य विकासः महत्त्वपूर्णतया प्रवर्धितः । फ्रान्सदेशस्य लिमोजविश्वविद्यालयस्य क्रीडाविधि-अर्थशास्त्रस्य केन्द्रस्य शोधस्य अनुसारं पेरिस्-नगरं २३ लक्षतः ३१ लक्षपर्यन्तं पर्यटकाः आगमिष्यन्ति इति अपेक्षा अस्ति, येन पेरिस्-नगरं ६.७ अर्बतः ११.१ अर्ब-यूरोपर्यन्तं शुद्ध-आर्थिकलाभः भविष्यति क्षेत्रे, तथा च मध्यमदीर्घकालीनयोः अतिरिक्तराजस्वं अपि जनयिष्यति । परन्तु उच्चमूल्यानि, कर्मचारिणां अभावः च आव्हानानि सन्ति । अद्यापि अस्पष्टं यत् पेरिस-ओलम्पिक-क्रीडा अन्ते अपेक्षितं आर्थिकं प्रतिफलं वास्तवमेव आनेतुं शक्नोति वा, अतः अस्माभिः प्रतीक्षितव्यं भविष्यति |.

ओलम्पिक-क्रीडायाः राजस्वं मुख्यतया दूरदर्शन-अधिकारस्य विक्रयणं, प्रायोजक-सम्झौतानां च सहितं अनेकेभ्यः प्रमुखक्षेत्रेभ्यः आगच्छति । गत-ओलम्पिक-चक्रे अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः (IOC) कुल-आयः ७.६ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तवान्, यस्मिन् दूरदर्शन-अधिकार-राजस्वस्य ६१% भागः, प्रायोजक-राजस्वस्य ३०% भागः अभवत् व्ययस्य विषये ओलम्पिकक्रीडायाः आयोजनसमित्याः आयोजनस्थलनिर्माणं, सुरक्षा, परिवहनसुविधाः इत्यादयः अनेकाः व्ययः वहितुं आवश्यकाः सन्ति । एतेषां व्ययानां कटौतीं कृत्वा अवशिष्टं धनं आतिथ्यनगरे आधारभूतसंरचनासुधाराय, क्रीडाविकासाय च उपयोक्तुं शक्यते ।

2. ओलम्पिकस्य बोली : महत् द्यूतं वा अवसरः वा ?

ओलम्पिकक्रीडायाः आतिथ्यं उच्चजोखिमनिवेशः अस्ति यस्य कृते आयोजकानाम् सज्जताप्रक्रियायां सावधानीपूर्वकं व्ययनियन्त्रणं संसाधनप्रबन्धनं च करणीयम् प्रारम्भिकपदे ओलम्पिकक्रीडायाः आयोजनार्थं अधिकांशं धनं सर्वकारेण प्रदत्तम्, यस्य परिणामेण आयोजकदेशे महती आर्थिकदबावः अभवत् १९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायां प्रथमवारं उद्योग-प्रायोजकत्वं, प्रसारण-अधिकार-बोलीकरणं च इत्यादीनि वाणिज्यिक-तन्त्राणि प्रवर्तन्ते स्म, येन सफलतापूर्वकं लाभप्रदता प्राप्ता अन्ये सफलाः ओलम्पिकक्रीडाः यथा सियोल १९८८, बार्सिलोना १९९२, बीजिंग २००८ च न केवलं आर्थिकसफलताः अपितु नगरविकासस्य अपि प्रवर्धनं कृतवन्तः । परन्तु अद्यापि कतिचन ओलम्पिकक्रीडाः सन्ति येषां सफलतापूर्वकं लाभः अभवत् ।

ओलम्पिक-इतिहासस्य सर्वाधिकं व्यय-अतिक्रमणं २०१४ तमे वर्षे सोची-शीतकालीन-ओलम्पिक-क्रीडा आसीत्, यत्र २८९% अतिक्रमण-दरः आसीत् । २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायाः समये समीपस्थेषु देशेषु आतङ्कवादीनां घटनाः बहुधा भवन्ति स्म, तदतिरिक्तं क्रीडायाः अनन्तरं अनेकेषां स्पर्धा-स्थलानां पूर्णतया उपयोगः न कृतः अरब अमेरिकी डॉलर।

एकवर्षस्य कृते स्थगितस्य टोक्यो ओलम्पिकस्य कृते ३.३ अरब अमेरिकी डॉलरस्य अभिलेखात्मकं स्थानीयप्रायोजकशुल्कं प्राप्तम् परन्तु महामारीयाः पुनरावृत्त्या जापानस्य टोक्यो ओलम्पिकस्य अन्ते प्रायः १० अरब अमेरिकीडॉलर् हानिः अभवत्

ओलम्पिकक्रीडायाः आतिथ्यं बहुधा आव्हानानां सामनां करोति, तस्य दूरगामी महत्त्वं च देशस्य प्रतिबिम्बं निर्मातुं, सामाजिकप्रगतेः प्रवर्धनार्थं, सांस्कृतिकविरासतां प्रवर्धयितुं च सेतुः अस्ति पेरिस्-ओलम्पिक-क्रीडायाः प्रतीक्षां कुर्वन् आशासे यत् फ्रान्स-देशस्य आकर्षणं, ओलम्पिक-भावना च प्रदर्शयितुं एतत् उज्ज्वलं मञ्चं भविष्यति |