समाचारं

OpenAI नूतनानां SearchGPT-विशेषतानां परीक्षणं करोति, अन्वेषणविशालकायस्य Google-कम्पनीं प्रत्यक्षतया चुनौतीं दातुम् इच्छति च

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[CNMO Technology News] 25 जुलाई दिनाङ्के स्थानीयसमये, OpenAI, यः ChatGPT आनयत्, सः स्वस्य आधिकारिकजालस्थले घोषितवान् यत् सः SearchGPT इति अत्याधुनिकस्य कृत्रिमबुद्धिसन्धानकार्यस्य आदर्शस्य गहनतया परीक्षणं कुर्वन् अस्ति। अस्य नवीनतायाः उद्देश्यं OpenAI इत्यस्य शक्तिशाली AI मॉडलं अन्तर्जालस्य विशालसूचनाः च गभीररूपेण एकीकृत्य उपयोक्तृभ्यः उत्तरानुभवस्य तत्क्षणं, सटीकं, स्पष्टं च स्रोतं आनेतुं प्रयतते


OpenAI इत्यस्य अनुसारं SearchGPT अन्तर्जालस्य नवीनतमसूचनाः शीघ्रं गृहीतुं विश्लेषितुं च शक्नोति, उपयोक्तृप्रश्नानां प्रत्यक्षं प्रतिक्रियां दातुं शक्नोति, तथा च प्रत्येकं उत्तरं स्पष्टस्रोतलिङ्केन सह भवति इति सुनिश्चितं कर्तुं शक्नोति, येन सूचनायाः पारदर्शिता विश्वसनीयता च वर्धते विशेषतया उल्लेखनीयं यत् SearchGPT निरन्तरसंवादकार्यस्य समर्थनं करोति उपयोक्तारः दैनिकसञ्चार इत्यादीन् अनुवर्तनप्रश्नान् पृच्छितुं शक्नुवन्ति, तथा च प्रणाली स्वयमेव पूर्वसंवादसन्दर्भं सम्बद्धं निरन्तरं कर्तुं च शक्नोति यत् अधिकं सुसंगतं व्यक्तिगतं च सेवानुभवं प्रदातुं शक्नोति।


एतत् लक्ष्यं प्राप्तुं OpenAI इत्यनेन SearchGPT इत्यस्य प्रतिक्रियातन्त्रस्य सावधानीपूर्वकं परिकल्पना कृता यत् सर्वेषु प्रतिक्रियासु स्पष्टा, एम्बेडेड् च एट्रिब्यूशन सूचनाः, लिङ्काः च सन्ति, येन उपयोक्तृभ्यः सूचनायाः स्रोतः अनुसन्धानं सुलभं भवति तदतिरिक्तं, पार्श्वपट्टिका गहन-अन्वेषणार्थं उपयोक्तृणां आवश्यकतानां अधिकं पूर्तये अतिरिक्त-अन्वेषण-संसाधनानाम् अपि धनं प्रदाति ।


सम्प्रति SearchGPT अद्यापि आद्यपरीक्षणपदे अस्ति OpenAI इत्यस्य योजना अस्ति यत् बहुमूल्यं प्रतिक्रियां संग्रहीतुं उत्पादस्य अनुकूलनं निरन्तरं कर्तुं च आमन्त्रण-आधारित-प्रणाल्याः माध्यमेन प्रायः 10,000 चयनित-उपयोक्तृभ्यः प्रकाशकेभ्यः च अनुभवं उद्घाटयिष्यति प्रवक्तृणां कायला वुड् इत्यस्याः मते, SearchGPT GPT-4 श्रृङ्खलायाः मॉडल् इत्यस्य सशक्तसमर्थने निर्भरं भवति भविष्ये, उपयोक्तृभ्यः अधिकं निर्बाधं बुद्धिमान् च अन्तरक्रियाशीलं अनुभवं आनेतुं प्रत्यक्षतया ChatGPT इत्यस्मिन् एतत् सफलतापूर्वकं अन्वेषणकार्यं एकीकृतं भविष्यति इति अपेक्षा अस्ति।