समाचारं

Goxwa Borg |. माल्टीज चित्रकार द्वारा रहस्यमयी चित्र

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


गोक्सवा बोर्ग

गोकवार बोर्ग

माल्टा, (१९६१-) २.

— कलायुहुआ— २.



गोकवार बोर्ग (गोक्स्वा बोर्ग्) १९६१ तमे वर्षे जन्म प्राप्य माल्टादेशस्य महिला चित्रकारः वैलेट्टा-नगरस्य संकीर्णमार्गस्य स्ट्रैडा-स्ट्रेट्टा-नगरस्य समीपे एव वर्धितः । तस्याः पितुः मेट्रो इति नाइटक्लबः आसीत्, तस्याः बाल्यकाले स्मृतयः सङ्गीतेन, हास्येन, वीथिषु चञ्चलतायाः च पूरिताः सन्ति ।


तस्याः कलात्मकयात्रा मानवतायाः सर्वेषां आनन्दानाम्, रागाणां, संस्कारानाम् साक्षीभिः भित्तिभिः आकर्षणेन आरब्धा । गोक्सवा बोर्गस्य कलाकृतौ विविधविधानाम् अन्वेषणं करोति, परन्तु सर्वेषु रहस्यस्य, साजिशस्य च तत्त्वम् अस्ति ।


गोक्स्वा बोर्ग् इत्यनेन अल्पवयसि एव चित्रकलावृत्तिः आरब्धा, अनन्तरं सेण्ट् मार्टिन्स् स्कूल् आफ् आर्ट् इत्यत्र अध्ययनं कृत्वा बोस्टन्-नगरस्य एमर्सन् महाविद्यालये चलच्चित्रस्य अध्ययनं कृतम् । १९९३ तमे वर्षे पेरिस्-नगरस्य इकोल् इन्टरनेशनल् डेस् ब्यूक्स-आर्ट्स् इत्यस्मात् छात्रवृत्तिः प्राप्ता, पेरिस्, न्यूयॉर्क, स्ट्रासबर्ग्, सैन्फ्रांसिस्को इत्यादिषु अनेकनगरेषु कार्यप्रदर्शनं कृतवती अस्ति गोक्स्वा बोर्ग् सम्प्रति पेरिस्-नगरे निवसति ।


तस्याः कलात्मकशैली प्राचीनपरम्पराणां आधुनिकसंवेदनानां च सम्यक् मिश्रणम् अस्ति । सा यत् मोम-आधारितं तैल-चित्र-माध्यमम् उपयुङ्क्ते तस्य शीघ्रं निष्पादनस्य आवश्यकता भवति यतः रङ्गः शीघ्रं शुष्कः भवति । एतत् माध्यमं अधिकं ठोसरूपं रङ्गस्य कोटं प्रदाति, यत् भित्तिस्य स्थायित्वं, तया अलङ्कृतस्य भंगुरता च सूचयति, तथा च वर्णस्य समृद्धिं सजीवतां च अनुमन्यते यत् प्राचीनभूमध्यसागरीयकलानां स्मरणं करोति, पुनः आधुनिकस्य स्मरणं करोति भूमध्यसागरीय परिदृश्य।


गोकवार बोर्गस्य कार्यस्य विशेषता अस्ति गतिशीलवर्णप्रतिमानाः ये सूक्ष्माः विलासपूर्णाः च सन्ति, पृथिव्याः अधः तथापि अज्ञातगन्तव्यस्थानानि प्रति उड्डीयन्ते, सजीवाः तथापि गम्भीराः। तस्याः कार्यस्य पृष्ठभूमिः वर्णस्य खण्डैः, यादृच्छिकप्रतीतैः खरचनाभिः च निर्मिताः सन्ति, यस्मात् आकृतयः, मुखाः, वृक्षाः, नौकाः, फलकटोरा इत्यादयः उद्भवन्ति, कदाचित् स्फुटिताः, सिञ्चिताः च, परन्तु सर्वदा ठोसः, परिभाषितः, व्यक्तिगतः


ते पुरातनमित्राणां वा प्रियबिडालानां वा चित्राणि स्युः ये दिवंगताः । ते संग्रहालयेषु चित्राणां स्मृतयः, बाइजान्टिन-रूसी-प्रतिमाः वा भवितुम् अर्हन्ति । परन्तु ते सर्वे कलाकारस्य अद्वितीयं द्वयात्मकं स्वभावं साझां कुर्वन्ति। मानवजीवनस्य चञ्चलतायां तेषां प्रत्येकस्य स्वकीयः स्वतन्त्रः इतिहासः अस्ति, अन्यस्मिन् शाश्वतजगति अपि विलम्बन्ते यत्र भूतं वर्तमानं भविष्यं च एकम् अस्ति


गोक्सवा बोर्ग् इत्यस्याः कलाकृतिः कालातीतकलानां आधुनिकव्याख्या अस्ति, तस्याः कार्यं च बहवः प्रशंसकाः संग्राहकाः च आकर्षयति ।









स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति