समाचारं

टीना गैरेट् |.प्रसिद्ध समकालीन पाश्चात्य महिला कलाकार

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


टीना गैरेट्

टीना गैरेट्

संयुक्त राज्य अमेरिका, (1974-)

— कलायुहुआ— २.



टीना गैरेट् (टीना गैरेट्, १९७४-) समकालीनपाश्चात्यकलाजगति सुप्रसिद्धा महिलाकलाकारः अस्ति । तस्याः कार्यं भावस्य मनोदशायाः च केन्द्रं भवति, प्रायः नाटकीयप्रकाशः वा वायुमण्डलीयप्रभावः वा समावेशितः भवति । तस्याः कृतीषु प्रायः अवर्णनीयः अनुनादः भवति यः व्याकुलः रहस्यपूर्णः च भवति ।


टीना आर्ट रेनेसांस सेण्टर लिविंग मास्टर (ARCLM) इति पदं प्राप्तवती अस्ति तथा च नेशनल् सोसाइटी आफ् ऑयल एण्ड् ऐक्रेलिक पेंटर्स् इत्यस्मात् मास्टर आफ् आर्ट्स् इति पदनाम अस्ति तथा च अमेरिकन पोर्ट्रेट सोसाइटी इत्यस्मात् सिग्नेचर पदनाम अस्ति तथा च अमेरिकन पोर्ट्रेट सोसाइटी इत्यस्य सेसिलिया ब्यूफोर्ट् फेलो अस्ति -time mentor in the Mentorship Program, Portrait Art Annual Conference faculty, and Oil painters of America National Show संकाय। टीना प्रशिक्षणं प्रदाति, प्रतिवर्षं विश्वे एकदर्जनाधिककार्यशालाः च चालयति ।


टीना इत्यस्याः जन्म १९७४ तमे वर्षे कैलिफोर्निया-देशस्य सैन् डिएगो-नगरे अभवत्, तस्याः सैन्यपरिवारः १९८८ तमे वर्षे कान्सास्-नगरस्य क्षेत्रं गतः । २०१२ तमे वर्षे स्वस्य कलात्मकयात्रायाः आरम्भात् आरभ्य सा पश्चिमस्य महिलाकलाकारानाम् राष्ट्रियप्रदर्शनी (बेस्ट् आफ् शो) तथा प्रथमपुरस्कारं प्राप्तवती अस्ति तथा च अमेरिकन् ऑयल पेंटर्स् ऑनलाइन शो प्रथमः तृतीयः च पुरस्कारः तथा 7th Honor Awards;National Association of Oil and Acrylic painters Excellence Awards, Second Prizes, People's Choice Awards and Most Innovative Awards तथा च अन्तर्राष्ट्रीयकलाकारपत्रिकाचरित्रपुरस्कारः तथा च प्रायः 100 अन्ये सम्मानाः पुरस्काराः च;


टीना इत्यस्याः कार्यं विश्वे प्रदर्शनीषु समाविष्टम् अस्ति, यथा न्यूयॉर्कनगरस्य सोथेबी इत्यत्र एआरसी सैलून, बार्सिलोना, स्पेनदेशस्य एमईएएम, न्यूयॉर्कनगरस्य सलमागुण्डी क्लबः, एमईएएम इत्यत्र संयुक्तराज्यसंस्थायाः राष्ट्रियप्रदर्शनी च ; गैलरी;तथा गोर्म्ले गैलरी इत्यत्र गो वाइल्ड् प्रदर्शनी।


टीना इत्यस्याः कार्यं कलानवीनीकरणकेन्द्रस्य, पाश्चात्यकलासंग्रहालयस्य च स्थायीसङ्ग्रहेषु अस्ति, तस्याः निजीसंग्राहकानाम्, आयुक्तग्राहकानाम् च वर्धमानसूची अस्ति

टीना इत्यस्याः कृते "मया प्राप्तं महत्तमं उपहारं तदा भवति यदा कश्चन मम कार्ये एतावत् गभीरं प्रेम्णा पतति यत् ते तस्य स्वामित्वं प्राप्नुवन्ति, तत् स्वगृहं नेतुम्, स्वस्य दैनन्दिनजीवनस्य भागं च कुर्वन्ति। अहं वास्तवतः बहु कार्यं करोमि प्रत्येकं खण्डे गच्छति, अतः तस्य प्रेम्णा गृहं च दत्तुं सर्वोच्चं प्रशंसा मया भवतः दातुं शक्यते।"











स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति