समाचारं

गुरुरूपेण क्षमतायुक्तः रूसी चित्रकारः |

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


व्लादिमीर दाविडेन्को

व्लादिमीर दाविडेन्को

रूसी चित्रकार, (१९६६-) २.

— कलायुहुआ— २.



व्लादिमीर दाविडेन्को (व्लादिमीर् डाविडेन्को), १९६६ तमे वर्षे रूसस्य लिपेट्स्क्-नगरे जन्म प्राप्य सः सम्प्रति रूसी-कलाकार-सङ्घस्य सदस्यः अस्ति, पेट्रोव्स्की-विज्ञान-कला-अकादमीयाः सदस्यः च अस्ति । दविडेन्को बाल्यकालात् एव लिपेट्स्क्-नगरस्य प्रथमबालकलाविद्यालये चित्रकलायां चित्रकलायां च अध्ययनं कृतवान्, ततः प्रारम्भे एव कलायां समर्पणं कर्तुं निश्चितवान् । तस्य कृतीः रूसी यथार्थवादी चित्रकलायां परम्परां निरन्तरं कुर्वन्ति, रेपिन्, क्राम्स्कोय, लेविटान्, शिश्किन् इत्यादिभिः स्वामीभिः गहनतया प्रभाविताः सन्ति ।


दविडेन्को एतेषां स्वामिनः विरासतां अध्ययनाय महत् महत्त्वं ददाति, एतत् ज्ञानं च स्वस्य कृतीषु समाकलयति । तस्य चित्राणि रूसीयथार्थवादस्य सारं प्रदर्शयन्ति, प्रकृतेः जनानां च यथार्थस्थितिं गुणशीलतायाः, विस्तरेषु ध्यानस्य च माध्यमेन गृह्णन्ति । सः नियमितरूपेण प्रदर्शनीषु भागं गृह्णाति स्म, व्यक्तिगतप्रदर्शनानि च आयोजयति स्म, कलाक्षेत्रे स्वस्य उत्कृष्टानि उपलब्धयः प्रदर्शयति स्म ।


विविधाः कलाशैल्याः

दविडेन्को इत्यस्य कृतयः शैल्याः विविधाः सन्ति, तेषु परिदृश्यचित्रकारस्य समुद्रीचित्रकारस्य च अत्यन्तं व्यावसायिकगुणाः सन्ति । तस्य परिदृश्यानि वायुस्य नवीनतां, मेघानां लघुतां, हिमस्य बनावटं च सम्यक् बोधयन्ति । प्रकृतेः विविधावस्थाचित्रणं, प्रकृतेः सुन्दरक्षणानां ग्रहणं च कुशलः अस्ति । समुद्रचित्रेषु सः शिलासु तरङ्गानाम् आघातस्य दृश्यं सुकुमारतया चित्रयति, समुद्रवायुः प्रवहति, तरङ्गं च भ्रमति इति भावः सृजति


परिदृश्यस्य, समुद्रीयचित्रस्य च अतिरिक्तं दविडेन्को बाइबिल-ऐतिहासिकविषयाणां चित्राणि, चित्राणि च निर्मितवान् । पात्राणां चित्रणं कुर्वन् सः स्वस्य आदर्शानां मनोवैज्ञानिकदशायां विशेषं ध्यानं दत्त्वा तेषां जटिलभावनानां निपुणतया अभिव्यक्तिं करोति । अनेन तस्य चित्राणि न केवलं दृग्गोचराः अपितु दर्शकस्य हृदयं गभीररूपेण स्पर्शप्रदानि भवन्ति ।


अध्यापनं उत्तराधिकारं च

उच्चव्यावसायिकस्तरं प्राप्य दविडेन्को चित्रकलाप्रविधिषु निपुणतां प्राप्तवान्, उन्नीसवीं शताब्द्याः ततः पूर्वं च चित्रकलागुरुणां कलानां अध्ययनं कृतवान् तस्य अनुभवः कौशलं च केवलं स्वस्य सृष्टिषु एव सीमितं नास्ति, अपितु अध्यापनद्वारा विश्वस्य छात्रैः सह अपि साझां भवति । दविडेन्को इत्यस्य सम्पूर्णे विश्वे छात्राः सन्ति, तस्य शिक्षणशैली च कठोरः प्रेरणादायकः च अस्ति, छात्रान् स्वशिल्पस्य निरन्तरं सुधारं कर्तुं प्रोत्साहयति ।


कलात्मकसृष्टौ भावात्मकव्यञ्जना

दविडेन्को इत्यस्य मतं यत् कलात्मकसृष्टिः भावानाम्, प्राकृतिकसौन्दर्यस्य च ग्रहणस्य प्रक्रिया अस्ति । सः अवदत् यत् - "अहं मम परितः जगतः सौन्दर्यं प्रशंसयामि, तत् कैनवास-उपरि गृहीतुं प्रयतन्ते। परिदृश्यं वा, चित्रं वा स्थिरजीवनं वा तस्य कृतयः जीवनस्य प्रकृतेः च प्रेम्णा परिपूर्णाः सन्ति, ये माध्यमेन प्रबलं भावात्मकं आवेगं प्रसारयन्ति कैनवासः .


तस्य सृजनात्मकप्रेरणा प्रायः आकस्मिकप्रेरणायाः किरणात् आगच्छति । सः उल्लेखितवान् यत् "अहं शयनागमनात् पूर्वं नेत्राणि निमीलयामि, सहसा च, क्षणमात्रेण, घटनां पश्यामि। शेषं स्केचस्य उपरि गर्भधारणं ततः सृजनं आरभ्यते सेक्सी, तथापि विचारणीयं रचना विवरणं च।


रूसदेशस्य व्यावसायिकः कलाकारः व्लादिमीर् डाविडेन्को इत्यनेन रूसी यथार्थवादस्य चित्रकलाविद्यालयस्य सारं उत्तराधिकारस्य नवीनतायाः च माध्यमेन अग्रे सारितम् तस्य कृतयः शैल्याः विविधाः, युक्त्या च उत्तमाः सन्ति चाहे ते परिदृश्याः, समुद्राः वा चित्राणि वा, तानि सर्वाणि प्रकृतेः मानवस्वभावस्य च विषये तस्य गहनबोधं प्रेम च प्रदर्शयन्ति दविडेन्को इत्यस्य कलात्मकसृष्टिः न केवलं दृश्यभोगः, अपितु भावस्य अभिव्यक्तिः अपि अस्ति प्रत्येकं चित्रं जीवन्तं भावेन च परिपूर्णम् अस्ति ।








स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति