समाचारं

खिलाडयः Cortana इत्यस्य "बट्" नियन्त्रकं डिजाइनं कृतवन्तः: Xbox इत्यत्र कार्यं कर्तुं गच्छन्तु!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं मार्वेल्, एक्सबॉक्स च सहकार्यं कृत्वा डेड्पूल्, वुल्वरिन् इत्येतयोः संयुक्तनियन्त्रकयोः आरम्भं कृतवन्तौ, यत्र नियन्त्रकस्य पृष्ठभागः एतयोः लोकप्रियपात्रयोः बट् इव दृश्यते इति डिजाइनं कृतम्


पश्चात् केचन नेटिजनाः एतावन्तः सृजनात्मकाः अभवन् यत् ते "हेलो"-पात्रस्य कोर्टाना-इत्यस्य कृते "बट्"-नियन्त्रकं डिजाइनं कृतवन्तः । सामान्यतया नेटिजन्स् इत्येतत् रोचते स्म : लेखकः Xbox इत्यत्र कार्यं कर्तुं गन्तव्यम् ।



कोर्टाना "हेलो" श्रृङ्खलायां नायिका अस्ति सा डॉ. कैथरीन हाल्सी इत्यनेन निर्मितवती अस्ति सा मानव-सन्धि-युद्धे महत्त्वपूर्णां भूमिकां निर्वहति स्म येषु युद्धस्य स्थितिः प्रभाविता अभवत् the shipboard intelligence of the Pillar of Autumn, the Cairo Space Station, the Amber, and the Sail to Dawn, and holds important information about the Halo Array-इत्यस्मिन् Halo 04 इत्यस्य सक्रियीकरणसूचकाङ्कसङ्केतः अपि अस्ति, परन्तु Cortana इत्यस्य सर्वाधिकं प्रसिद्धा परिचयः , यथा "मास्टर चीफ" स्पार्टन जॉन-117 इत्यस्य भागीदारः ।