समाचारं

काल्पनिक पश्चिमदिशि यात्रा निधिमण्डपः : चत्वारि बुद्धिः करगुप्ताः च, तेषु निपुणतां प्राप्त्वा धनं रक्षितुं शक्नुवन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"फैन्टासी वेस्टवर्ड जर्नी" इत्यस्य सङ्गणकसंस्करणे निधिगृहे दशसहस्राणि उत्पादाः प्रदर्शिताः सन्ति, तेभ्यः सुवर्णं खनितुं बहवः क्रीडकाः रोचन्ते अत्र निधिगृहस्य विषये चत्वारि शीतलतथ्यानि सन्ति, येन सर्वे अधिकव्यय-प्रभावशीलतायुक्तानि उत्पादानि चयनं कर्तुं शिक्षितुं शक्नुवन्ति ।

1. वन्य आहूता पशवः



वन्य-शिशु-आहूत-पशूनां मध्ये भेदाः सन्ति, समानकौशलयुक्तानां कार्याणां कृते वन्यप्रकारस्य मूल्यं शिशुस्य अपेक्षया न्यूनं भविष्यति

सर्वेषां वन्यपालतूपजीविनां क्रयणं परिहरितुं प्रयत्नः करणीयः अन्ततः निम्नस्तरीयानाम् आहूतानां पशूनां कृते प्रत्येकं गुणं विशेषतया महत्त्वपूर्णं भवति स्तरं ७९ उदाहरणरूपेण गृहीत्वा वन्यपालतूपजीविनां कुलगुणाः शिशुभ्यः प्रायः १०% न्यूनाः सन्ति । उच्चस्तरीय-आहूत-पशूनां कृते अपि ज़ुटियन, जूमी इत्यादीनां विशेषकौशलस्य विशेषताबिन्दुषु अत्यन्तं आग्रही आवश्यकता भवति । द्वितीयं, वन्यजीवेषु शुद्धवन्यप्रकाराः अपि सन्ति ।

2. विफलसाधनस्य मरम्मतं कुर्वन्तु



स्तर १२० जूतानां न केवलं न्यूनतया अनुरक्षणव्ययः भवति, अपितु चतुःछिद्रयुक्ताः रुनशिलासंयोजनाः अपि सन्ति, येन ते उच्चस्तरीयमिशनक्रीडकानां कृते सर्वोत्तमः विकल्पः भवति भवन्तः द्रष्टुं शक्नुवन्ति यत् वर्षत्रयपूर्वं सर्वरे ५ जालरत्नयुक्तानां जूतानां मूल्यं ७३ युआन् आसीत् ।



अविफलसाधनस्य मूल्यं ९१ युआन् अस्ति, तयोः मूल्यान्तरं च ५० युआन् (रत्नव्ययस्य न्यूनीकरणं) अस्ति । केचन क्रीडकाः विवरणेषु ध्यानं न ददति, न्यूनमूल्येन त्रिवारं मरम्मतं कर्तुं शक्यमाणानि उपकरणानि क्रीणन्ति च । यद्यपि मया बहु धनं रक्षितम् इति भाति तथापि सावधानीपूर्वकं गणनां कृत्वा अपि व्यय-प्रभावी भवति । यदि प्रत्येकस्य मरम्मतस्य अत्यन्तं विफलतायाः आधारेण गणना क्रियते तर्हि १२०० स्थायित्वं जनयिष्यति, तदतिरिक्तं मूलस्थायित्वं च, कुलम् १५८० भविष्यति । इदं त्रिगुणं विफलं जातं उपकरणात् प्रायः १५०० बिन्दुभिः अधिकं स्थायित्वं प्राप्नोति, यत् १५ १२० मोतीनां बराबरम् अस्ति प्रत्येकं मोतीयाः मूल्यं प्रायः ३.५ युआन् भवति, यस्य अर्थः अस्ति यत् स्थायित्वव्ययेन द्वयोः मूल्यान्तरं मारितम् अस्ति

प्रत्येकं मरम्मतं सफलं भवितुम् अर्हति, स्थायित्वव्ययः अपि अधिकं न्यूनीकरिष्यते इति न वक्तव्यम् ।

3. आध्यात्मिक आभूषणस्य चयनम्



आध्यात्मिक-आभूषणानाम् चयनं बुद्धिकरं अपि प्रतिबिम्बयितुं शक्नोति यद्यपि द्वयोः आध्यात्मिक-आभूषणयोः मूल्यं न्यूनं भवति तथापि तारा-शिलायाः आनन्दस्य विशेषता-बोनसः अपि न्यूनः भविष्यति ।



त्रिगुणयुक्तानि आध्यात्मिकालङ्काराणि चिन्वितुं प्रयत्नः करणीयः, महत्तमगुणस्य अनुसरणं न करणीयम् विधिव्यवस्थायाः अग्रपङ्क्ति-आध्यात्मिक-आभूषणं उदाहरणरूपेण गृह्यताम् अतिरिक्तं जादु-ग्रन्थिं वा क्षतिं वा भवितुं साधु स्यात् यदि भौतिक-व्यवस्था अस्ति तर्हि भेदनं वा हिंसकं वा इति विचारयन्तु। पृष्ठपङ्क्ति-आध्यात्मिक-आभूषणानाम् कृते, भवान् अवरोधनम्, जादु-रक्षा, अवरोध-प्रतिरोधः इत्यादीन् व्यय-प्रभावी-गुणान् चिन्वितुं शक्नोति ।

4. शिशुसाधनम्



आहूता पशुसाधनं क्षतिगुणसहितं गुणसुधारं कर्तुं शक्नोति । ट्रेजर मण्डपे १४५ स्तरस्य ५८ च चोटयुक्तं कटिबन्धं ६६ युआन् मूल्येन विक्रीयते ।



तदपेक्षया समानगुणयुक्तस्य ११५ स्तरीयस्य कटिबन्धस्य मूल्यं प्रायः १४७ युआन् भवति । केचन क्रीडकाः मन्यन्ते यत् ते अर्धं मूल्यं रक्षितुं शक्नुवन्ति तथा च स्तरस्य १४५ पालतूपरिधानं क्रेतुं चयनं कुर्वन्ति। वस्तुतः एतत् न भवति । १४० मोतीनां मूल्यं ३५०W, यदा तु ११० मोतीनां मूल्यं ३०W भवति, तथैव मरम्मतस्य मूल्यं अधिकं भवति इति वक्तुं शक्यते अनेकाः मौक्तिकाः ।

संक्षेपः

उपर्युक्तानि चत्वारि सामान्यानि बुद्धिकराणि ट्रेजर हाउस् इत्यत्र सन्ति किं भवन्तः अधिकं जानन्ति? टिप्पणीक्षेत्रे साझां कर्तुं स्वागतम्~