समाचारं

विदेशमन्त्रालयः - विदेशमन्त्री वाङ्ग यी अद्य गुआङ्गझौनगरे युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यनेन सह वार्ताम् अकरोत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times-Global Network Reporter Bai Yunyi] २४ तमे दिनाङ्के विदेशमन्त्रालयस्य पत्रकारसम्मेलने एकः संवाददाता युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य चीनदेशस्य भ्रमणस्य विषये प्रश्नान् पृष्टवान्, चीनपक्षेण सह वार्तालापं च कृतवान्। अस्मिन् विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् यत् अद्य प्रातः विदेशमन्त्री वाङ्ग यी इत्यनेन युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यनेन सह ग्वाङ्गझौनगरे वार्ता कृता।

माओ निङ्गः अवदत् यत् विदेशमन्त्री वाङ्ग यी इत्यनेन उक्तं यत् चीनदेशः युक्रेनदेशश्च परस्परं मैत्रीपूर्णाः देशाः सन्ति, पक्षद्वयस्य आदानप्रदानस्य क्रमेण यत् सञ्चितं तत् मैत्री सहकार्यं च। दशवर्षेभ्यः अधिकं पूर्वं द्वयोः देशयोः सामरिकसाझेदारी स्थापिता, ते परस्परं सम्मानं कुर्वन्ति, परस्परं समानरूपेण व्यवहारं कुर्वन्ति, परस्परं लाभप्रदं सहकार्यं च निरन्तरं कुर्वन्ति द्विपक्षीयसम्बन्धं दीर्घकालीनदृष्ट्या दृष्ट्वा योजनां च कृत्वा चीन-उज्बेकिस्तान-सम्बन्धं द्विपक्षीयसहकार्यं च प्रवर्तयितुं च राष्ट्राध्यक्षद्वयेन बोधितम्। अस्माभिः एतस्य सिद्धान्तस्य अनुसरणं कर्तव्यं, संचारं आदानप्रदानं च निर्वाहयितव्यं, परस्परविश्वासं वर्धयितव्यं, पारम्परिकमैत्रीं निरन्तरं कर्तव्यं, जनानां जनानां मैत्रीं प्रवर्तयितुं, चीन-उज्बेकिस्तान-सम्बन्धानां स्वस्थं स्थिरं च विकासं प्रवर्तयितव्यम् |.

माओ निंग् इत्यनेन परिचयः कृतः यत् विदेशमन्त्री वाङ्ग यी इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे चीनस्य चीनीयशैल्याः आधुनिकीकरणस्य व्यापकप्रवर्धनेन सुधारस्य नूतनः दौरः आरब्धः अस्ति सर्वे देशाः यूक्रेन समर्थकानां प्रथमसमूहेषु अन्यतमः अस्ति तथा च “मेखला-मार्ग-उपक्रमस्य” संयुक्तनिर्माणे भागं गृह्णन्तः देशेषु अन्यतमः अस्ति । अन्तिमेषु वर्षेषु चीनदेशः युक्रेनस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति तथा च कृषिजन्यपदार्थानाम् बृहत्तमः निर्यातकः अस्ति । उभयपक्षेण द्वयोः देशयोः सहकार्यतन्त्रस्य भूमिकायाः ​​पूर्णं अभिनयः करणीयः तथा च विभिन्नक्षेत्रेषु व्यावहारिकसहकार्यं सुदृढं कर्तव्यम्। चीनदेशः युक्रेनदेशात् धान्यस्य आयातस्य विस्तारं निरन्तरं करिष्यति तथा च संयुक्तरूपेण सुचारु रसदमार्गान् अन्तर्राष्ट्रीयखाद्यसुरक्षां च निर्वाहयिष्यति। द्वन्द्वस्य प्रारम्भिकपदे चीनीयनागरिकाणां, विशेषतः अन्तर्राष्ट्रीयछात्राणां, निष्कासनार्थं उज्बेकिस्तानस्य सहायतायाः कृते वयं धन्यवादं दद्मः, आशास्महे च यत् उज्बेकिस्तानदेशे चीनीयकर्मचारिणां संस्थानां च सुरक्षां सुनिश्चित्य प्रभावी उपायान् निरन्तरं करिष्यति।

माओ निंग् इत्यनेन अपि उक्तं यत् युक्रेन-संकटस्य विषये द्वयोः देशयोः विदेशमन्त्रिभिः विचारविनिमयः कृतः यत् युक्रेन-संकटः तृतीयवर्षे प्रविष्टः अस्ति, अद्यापि च द्वन्द्वः निरन्तरं वर्तते, तत्र च वर्धनस्य, प्रसारस्य च जोखिमः अस्ति। चीनदेशः संकटस्य राजनैतिकसमाधानस्य प्रचारार्थं सर्वदा दृढतया प्रतिबद्धः अस्ति । राष्ट्रपतिः शी जिनपिङ्गस्य “चतुर्णां कर्तव्यानि” अस्य प्रयोजनाय महत्त्वपूर्णं मार्गदर्शनं प्रददति । अस्य आधारेण चीन-ब्राजील्-देशयोः संयुक्तरूपेण षड्-बिन्दु-सम्मतिः जारीकृता, यत्र द्वन्द्व-विनियमनस्य त्रयः सिद्धान्ताः, शान्ति-वार्तालाप-योजनायाः त्रयः तत्त्वानि, मानवीय-संरक्षणस्य त्रीणि चिन्तानि च, तथैव परमाणु-जोखिम-निवारणम् इत्यादीनि महत्त्वपूर्णानि सामग्रीनि च समाविष्टानि तथा उत्पादन-आपूर्ति-शृङ्खलायाः स्थिरतां सुनिश्चित्य, यत् अन्तर्राष्ट्रीयं सघनयति स्म समाजस्य सर्वाधिकं साधारणं हरणं व्यापकं प्रतिक्रियां समर्थनं च प्राप्तवान् अस्ति।

सा अवदत् यत् चीनदेशः मन्यते यत् सर्वेषां द्वन्द्वानाम् समाधानं अन्ते वार्तामेजं प्रति प्रत्यागन्तुं भवति, सर्वेषां विवादानाम् निराकरणं राजनैतिकमार्गेण करणीयम् इति। अधुना रूस-युक्रेन-देशयोः भिन्न-भिन्न-प्रमाणेन संकेताः प्रेषिताः यत् ते वार्तालापं कर्तुं इच्छन्ति यद्यपि परिस्थितयः अद्यापि पक्वाः न सन्ति तथापि वयं सर्वेषां प्रयत्नानाम् समर्थनं कुर्मः ये शान्ति-अनुकूलाः सन्ति तथा च युद्ध-विराम-युद्धेषु रचनात्मक-भूमिकां निरन्तरं कर्तुं इच्छन्ति | शान्तिवार्तायाः पुनः आरम्भः। चीनदेशः युक्रेनदेशस्य मानवीयस्थितेः विषये चिन्तितः अस्ति तथा च युक्रेनदेशाय मानवीयसामग्रीसहायतां निरन्तरं प्रदास्यति।

माओ निन् इत्यनेन परिचयः कृतः यत् विदेशमन्त्री कुलेबा चीनदेशः महान् देशः इति उक्तवान्, युक्रेन-चीन-देशः च सामरिक-साझेदारौ महत्त्वपूर्णौ आर्थिक-व्यापार-साझेदारौ च सन्ति |. उज्बेकिस्तानदेशः ताइवानविषये चीनस्य स्थितिं समर्थयति, एकस्य चीनस्य पालनम् अपि करिष्यति। उज्बेकिस्तानदेशः आशास्ति यत् राष्ट्रप्रमुखद्वयेन प्राप्तं महत्त्वपूर्णं सहमतिम् संयुक्तरूपेण कार्यान्वितं करिष्यति, राजनैतिकपरस्परविश्वासं सुदृढं करिष्यति, अर्थव्यवस्था, व्यापारः, कृषिः इत्यादिषु विविधक्षेत्रेषु सहकार्यं सक्रियं करिष्यति, स्थानीयभगिनीनगरयोः मध्ये आदानप्रदानं सुदृढं करिष्यति च। उज्बेकिस्तानदेशः शान्तिप्रवर्धनार्थं अन्तर्राष्ट्रीयव्यवस्थां निर्वाहयितुम् चीनस्य सकारात्मकं रचनात्मकं च भूमिकां बहु प्रशंसति। उज्बेकिस्तान चीनस्य मतानाम् महत्त्वं ददाति तथा च यूक्रेन-संकटस्य राजनैतिकनिराकरणविषये चीन-ब्राजील-देशयोः षड्-बिन्दु-सहमतेः सावधानीपूर्वकं अध्ययनं कृतवान् अस्ति, उज्बेकिस्तान-देशः रूस-देशेन सह संवादं वार्तायां च प्रवृत्तः भवितुम् इच्छति, तत्परः च अस्ति | तर्कसंगतं सार्थकं च भवतु, न्याय्यं स्थायिशान्तिं प्राप्तुं लक्ष्यं कृत्वा।

पत्रकारसम्मेलनस्य अन्ये मुख्यविषयाणि