समाचारं

अमेरिकीसदनस्य अध्यक्षः विधायकान् चेतयति यत् ये नेतन्याहू इत्यस्य भाषणं बाधन्ते ते गृहीतुं शक्नुवन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ दिनाङ्के अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य अनुसारं अमेरिकी प्रतिनिधिसभायाः अध्यक्षः जॉन्सन् सदनस्य सिनेटस्य च सदस्यान् चेतवति स्म यत् २४ दिनाङ्के अमेरिकी काङ्ग्रेसस्य संयुक्तसभायां इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य भाषणस्य समये सः सज्जः भविष्यति any possible विघटनकारीव्यवहारस्य "शून्यसहिष्णुता" नीतिः अस्ति, यः कोऽपि प्रधानमन्त्रिणः भाषणं बाधते सः गृहीतः भवितुम् अर्हति ।

समाचारानुसारं नेतन्याहू इत्यस्य भाषणेन केषाञ्चन अमेरिकी-डेमोक्रेट्-दलस्य बहिष्कारः उत्पन्नः, ये नेतन्याहू-महोदयस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य निबन्धनस्य विषये असन्तुष्टाः आसन्

अमेरिकी सदनस्य अध्यक्षः जॉन्सन् चित्रस्रोतः : विजुअल् चाइना

जॉन्सन् इत्यनेन विधायकानाम् कृते पत्रे लिखितं यत् नेतन्याहू इत्यस्य भाषणस्य समये सदनस्य कक्षे "पुलिसस्य उपस्थितिः वर्धिता" भविष्यति तथा च "भवने उपद्रवस्य कृते अस्माकं शून्यसहिष्णुतानीतिः भविष्यति" इति सः विधायकान् आह यत् ते उपस्थितान् चेतयन्तु यत् कानूनप्रवर्तकाः "आगन्तुकान्...कक्षात् अपसारयिष्यन्ति, तान् गृहीतयिष्यन्ति च" इति।

एक्सिओस् इत्यनेन पूर्वं ज्ञापितं यत् अनेके डेमोक्रेटिक-विधायकाः भाषणस्य बहिष्कारस्य योजनां कुर्वन्ति तदतिरिक्तं विधायकाः अपि एतस्य सम्भावनायाः विषये वदन्ति यत् केचन जनाः अपि उपस्थिताः भवेयुः, भाषणं बाधितुं च शक्नुवन्ति इति। एकः वरिष्ठः डेमोक्रेटिक-पक्षस्य काङ्ग्रेस-सदस्यः एक्सिओस् इत्यस्मै अवदत् यत् तेषां "न श्रुतम्" यत् कश्चन सदस्यः भाषणं बाधितुं योजनां करोति, परन्तु "प्रत्यक्षतया, अहं स्तब्धः भविष्यामि यदि कक्षे कोऽपि तत् न करोति" इति

सांसदः अपि अवदत् यत्, "अस्माकं परम्परा अस्ति यत् प्रत्येकस्य आमन्त्रितस्य वक्तुः स्वतन्त्रतया अभिव्यक्तिं कर्तुं अधिकारं स्वीकुर्मः, यद्यपि वयं तेषां विचारैः सह असहमताः स्मः। यदि कोऽपि सांसदः उपद्रवं जनयति तर्हि संसदीयसार्जन्टः एतादृशं कार्यं तत्क्षणमेव स्थगयितुं याचयिष्यति। व्यवहारः।"

समाचारानुसारं केचन काङ्ग्रेस-सदस्याः अपि २४ तमे दिनाङ्के नेतन्याहू-विरोधि-कार्यक्रमेषु भागं ग्रहीतुं योजनां कुर्वन्ति, यत्र इजरायल-निरोधितानां परिवारैः सह क्रियाकलापाः अपि सन्ति

एक्सिओस् इत्यनेन ज्ञापितं यत् भाषणकाले सदस्यान् शिष्टाचारं स्थापयितुं चेतयितुं अतिरिक्तं अमेरिकी-काङ्ग्रेस-नेतारः २४ दिनाङ्के उपस्थितानां दशसहस्राणां आन्दोलनकारिणां सज्जतायै कैपिटल-स्थले सुरक्षां सुदृढां कृतवन्तः केचन डेमोक्रेटिक-काङ्ग्रेस-सदस्याः अवदन् यत् भाषणे न उपस्थितेः अतिरिक्तं सुरक्षा-चिन्तानां कारणात् ते २४ दिनाङ्के कैपिटल-हिल्-नगरं गन्तुं परिहरन्ति इति।