समाचारं

फिलिपिन्स्-देशस्य राजधानी आपदस्य स्थितिं घोषितवती अस्ति यत् देशे सर्वत्र ८,८०,००० जनाः जलप्रलयेन प्रभाविताः अभवन्, तत्र च क्षतिः अभवत् ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवायाः अनुसारं फिलिपिन्सदेशस्य स्थानीयमाध्यमानां समाचारानाम् उद्धृत्य २४ तमे स्थानीयसमये फिलिपिन्सदेशस्य राजधानीयां प्रचण्डवृष्ट्या जलप्लावनस्य कारणेन आपदास्थितिः घोषिता।

स्रोतः - सीसीटीवी न्यूज

समाचारानुसारं ३ क्रमाङ्कस्य "गेमेई", ४ क्रमाङ्कस्य "पेबियन" आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अनेकप्रान्तेषु जुलैमासस्य ११ दिनाङ्कात् आरभ्य, मेट्रोमनिला-नगरस्य, तत्समीपस्थेषु च अधिकांशक्षेत्रेषु प्रचण्डवृष्टिः अभवत् क्षेत्राणि प्रभावितानि सन्ति।

२४ जुलै दिनाङ्के फिलिपिन्स्-देशस्य राष्ट्रियमौसमसेवा राजधानी मनिला-सहितस्य अनेकस्थानानां कृते रक्तवृष्टेः चेतावनीम् अयच्छत् । तस्मिन् एव दिने .मेट्रो मनिला परिषद् (एम सी सीराजधानी मनिलानगरे आपदास्थितेः घोषणायाः कारणात् स्थानीयसर्वकारः शीघ्रमेव आपत्कालीननिधिं प्राप्तुं शक्नोति तथा च विस्थापितानां निवासिनः सहायार्थं उद्धारकार्यक्रमं कर्तुं शक्नोति।

एतावता राजधानीक्षेत्रे वर्षा अद्यापि प्रचलति, अनेकेषु स्थानेषु जलप्लावनं जातम्, पदयात्रिकाणां, वाहनानां च गमनं कठिनं भवति । तस्मिन् दिने १४:२० वादने मरिकिना-नद्याः जलस्तरः २० मीटर् अतिक्रान्तवान्, येन सा सर्वोच्चजलप्रलयसचेतनास्तरत्रये स्थापितः । निम्नक्षेत्रेषु निवसन्तः स्थानीयनिवासिनः निष्कासनं कर्तुं बाध्यन्ते स्म ।

स्रोतः चीनस्य मौसमः

राजधानी मनिला-नगरस्य अतिरिक्तं फिलिपिन्स्-देशस्य बहवः नगराणि अपि कार्यस्य, कक्षायाः च स्थगितस्य घोषणां कृतवन्तः, दुर्गतेः कारणात् प्रभाविताः केचन विमानयानानि अपि रद्दीकृतानि सन्ति

फिलिपिन्सदेशस्य राष्ट्रियमौसमसेवायाः कथनमस्ति यत् यद्यपि ३ क्रमाङ्कस्य "गेमेइ" इति आन्ध्रप्रदेशस्य तूफानः प्रत्यक्षतया फिलिपिन्सदेशे न अवतरत् तथापि दक्षिणपश्चिममन्सूनस्य सुदृढीकरणं कृतवान्, येन फिलिपिन्स्देशे व्यापकरूपेण प्रचण्डवृष्टिः अभवत्

इति निवेदितम्, फिलिपिन्स् नागरिकरक्षा एजेन्सी उक्तवती यत्,२४ दिनाङ्के ८:०० वादनपर्यन्तं अत्यन्तं मौसमस्य कारणेन अष्टौ मृताः एकः च लापता अभवत्, येन कुलम् ८८०,००० जनाः प्रभाविताः अभवन् ।

जिमु न्यूजः सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, चीन न्यूज सर्विस, केन्द्रीयमौसमविज्ञानवेधशाला च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)