समाचारं

"जेडी पनडुब्बी २" इत्यस्य अगस्तमासस्य अद्यतनस्य अनन्तरं यदि भवान् ऑनलाइन किक् कृतः अस्ति चेदपि भवान् दलस्य सर्वाणि संसाधनानि प्राप्तुं शक्नोति।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मञ्च 2" इत्यस्य कृते अद्यतनं अद्यतनं "स्वतन्त्रता उन्नयनं" अगस्तमासे विमोचितं भविष्यति, बहुधा नूतनानां सामग्रीनां अतिरिक्तं, एतत् समस्यां सम्बोधयति यत् वर्तमानकाले यादृच्छिकमेलनानां समये खिलाडयः सम्मुखीभवन्ति यत्र मेजबानाः इच्छया जनान् पादं पातयन्ति।


विकासकस्य एरोहेड् इत्यस्य सामाजिकमाध्यमस्य समुदायस्य च प्रमुखा कैथरीन बास्किन् प्लेस्टेशन ब्लोग् इत्यत्र अवदत् यत् विकासदलः अवगतः अस्ति यत् "केचन खिलाडयः अन्येषां खिलाडयः आहतं कर्तुं स्क्वाड् किक् फंक्शन् इत्यस्य उपयोगं कुर्वन्ति एतस्याः समस्यायाः समाधानार्थं विकासकः क नवीनं विशेषता।

अगस्तमासस्य ६ दिनाङ्के अद्यतनेन सह एतत् विशेषतां क्रीडायां योजितस्य अनन्तरं यदि कश्चन खिलाडी मध्यमार्गे बहिः पातितः भवति तर्हि क्रीडा तेषां कृते नूतनं क्रीडासत्रं जनयिष्यति, ते च मेजबानरूपेण कार्यं करिष्यन्ति पूर्वस्मात् "सर्वदलानि" प्राप्नुयुः session they were kicked out of.युद्धस्य लूटम्” इति महत्त्वपूर्णानि नमूनानि अपि सन्ति ।

बास्किन् अपि अवदत् यत् "अधुना क्रीडकाः कारमध्ये भवितुं पूर्वं सर्वाणि वस्तूनि उद्धर्तुं शक्नुवन्ति। किकं कुर्वन् दलं गपशपं सन्देशं पश्यति यत् खिलाडी किक् कृतः इति सूचयति, परन्तु तेषां लुण्ठनं अक्षुण्णं तिष्ठति।

"एतेन परिवर्तनेन सर्वे क्रीडकाः मिशनस्य समये संगृहीतं सर्वं लुण्ठनं गृहीत्वा गन्तुं शक्नुवन्ति, कोऽपि जेडी अपि न्यूनपुरस्कारेण न अवशिष्यते।"


अस्मिन् वर्षे क्रीडायाः आरम्भानन्तरं यादृच्छिकसहयोगिनां मेलनं कुर्वन् यजमानैः बहिः पातितस्य विषयः प्रचलति । प्रथमं क्रीडकाः चिन्तयन्ति स्म यत् सङ्गणकस्य सहचरानाम् पादप्रहारः, जानी-बुझकर वधः च केचन क्रीडकाः भ्रान्त्या मन्यन्ते यत् संगृहीतसामग्रीणां भागः न भविष्यति इति, परन्तु पश्चात् ज्ञातं यत् बहवः जनाः जानी-बुझकर एव एतत् कुर्वन्ति मे-मासस्य अन्ते क्रीडायाः समुदायनेतृभिः पूर्वमेव उक्तं यत् खिलाडीनिर्दिष्टं "निराकरणं" कार्यं क्रियते, अधुना निराकरणं प्रसारितम् अस्ति ।