समाचारं

"Warframe" एकं रोमांस प्रणालीं प्रारभते: "Baldur's Gate 3" इत्यस्मात् प्रेरितम्।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Warframe" इत्यस्य विकासकः Digital Extremes "Baldur's Gate 3" इत्यस्मात् प्रेरितः अस्ति तथा च "Warframe: 1999" इत्यस्य वार्षिकसंस्करणे रोमान्स् प्रणालीं प्रारभते


GamesRadar+ इत्यनेन सह साक्षात्कारे सृजनात्मकनिर्देशिका रेबेका फोर्ड इत्यस्याः कथनमस्ति यत् सा "सदैव Warframe इत्यस्मिन् किञ्चित् प्रकारस्य रोमान्स् प्रणाली भवितुं इच्छति" परन्तु "तस्य कार्यान्वयनार्थं कदापि समीचीनः परिदृश्यः नासीत्" इति यद्यपि एतत् पूर्णतया लारियनस्य "प्रथमस्य साहसस्य" कारणं कर्तुं न शक्यते तथापि फोर्डः स्वीकृतवान् यत् "बाल्डुरस्य गेट् ३" इत्यस्य सफलता डीई इत्यस्य दृढनिश्चयस्य प्रमुखं कारकम् आसीत्

"मम विचारेण द्वौ विषयौ आस्ताम् यत् वास्तवतः अस्मान् अग्रे गन्तुं साहसं दत्तवान्। अवश्यं, बालदुरस्य गेट 3 इत्यस्य सफलतायाः तस्य रोमान्स्-व्यवस्थायाः च अस्माकं कृते पुष्टिः अभवत् यत् क्रीडकाः वस्तुतः एतत् इच्छन्ति स्म। अस्माकं कृते रोमान्स-विकासस्य विचारः अवश्यमेव आसीत् system, And it fits into the architecture of Warframe... and Baldur's Gate 3 निश्चितरूपेण अस्मान् तस्य चट्टानस्य उपरि गन्तुं साहसं दत्तवान्, अहं च तदर्थं कृतज्ञः अस्मि, मम कृते च, सः अद्यपर्यन्तं सर्वोत्तमेषु गेमिंग-अनुभवेषु अन्यतमः अस्ति ."


"Warframe: 1999" इति अस्मिन् शिशिरे प्रक्षेपणं भविष्यति। अस्मिन् संस्करणे खिलाडयः १९९९ तमे वर्षे पुनः गमिष्यन्ति, आर्थर् इति मानवस्य भूमिकां निर्वहन्ति यः पवित्रखड्गस्य सदृशः अस्ति, तस्य अन्यैः आदर्शकवचसहभागिभिः सह नूतनसंकटस्य सामनां करिष्यन्ति च