समाचारं

सप्तमः CIIE नवम्बर् ५ तः १० पर्यन्तं भविष्यति।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ जुलै दिनाङ्के प्रातःकाले शाङ्घाई-नगरे ७ तमे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने (अतः परं "CIIE" इति उच्यते) पत्रकार-समारोहः आयोजितः । द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता सभातः ज्ञातवान् यत् सप्तमः CIIE राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रे (शंघाई) नवम्बर् ५ तः १० पर्यन्तं भविष्यति।


२४ जुलै दिनाङ्कस्य प्रातःकाले ७ तमस्य CIIE इत्यस्य कृते पत्रकारसम्मेलनं कृत्वा ७ तमस्य CIIE इत्यस्य सज्जतायाः प्रगतेः परिचयः अभवत् । द पेपर रिपोर्टर यू काई इत्यस्य चित्रम्

पत्रकारसम्मेलने चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो-ब्यूरो-संस्थायाः उपनिदेशकः सन चेन्घाई इत्यनेन उक्तं यत् सप्तम-सीआइ-इ-इत्यस्य सज्जता सुचारुतया प्रचलति, चरणबद्ध-परिणामानि च प्राप्तानि।

राष्ट्रियव्यापकप्रदर्शने सर्वे देशाः सक्रियरूपेण भागं गृह्णन्ति ।एतावता ५० तः अधिकाः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च प्रदर्शन्यां स्वस्य सहभागितायाः पुष्टिं कृतवन्तः । तेषु नॉर्वे, बेनिन्, बुरुण्डी, यूनिसेफ् इत्यादयः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च प्रथमवारं प्रदर्शन्यां भागं गृह्णन्ति। एषा राष्ट्रियप्रदर्शनी द्विपक्षीयकूटनीतिकसम्बन्धस्थापनवर्षं, संस्कृतिपर्यटनवर्षं, जनजनविनिमयवर्षम् इत्यादीनां संयोजनेन द्विपक्षीयसहकार्यस्य परिणामानां महत्त्वपूर्णप्रदर्शनसामग्रीरूपेण उपयोगं करिष्यति। अस्याः प्रदर्शन्याः कृते प्रासंगिकाः देशाः अन्तर्राष्ट्रीयसंस्थाः च कार्यस्य आयोजनं आरब्धवन्तः एव ।

निगमव्यापारप्रदर्शनस्य सज्जता सुचारुतया प्रचलति। अस्मिन् वर्षे उद्यमप्रदर्शनी खाद्य-कृषि-उत्पादानाम्, वाहनानां, तकनीकी-उपकरणानाम्, उपभोक्तृवस्तूनाम्, चिकित्सा-उपकरणानाम् अपि च चिकित्सा-स्वास्थ्य-सेवा-सेवा-व्यापारस्य च षट्-प्रमुख-प्रदर्शन-क्षेत्राणि निरन्तरं कुर्वन्ति, तथा च नवीनता-उष्मायन-क्षेत्रं निर्मातुं प्रयतते |.अधुना यावत् अनुबन्धितप्रदर्शनक्षेत्रं ३६०,००० वर्गमीटर् अतिक्रान्तम् अस्ति ।व्यापारसमूहानां व्यावसायिक आगन्तुकानां च संगठनं त्वरितम् अभवत्, तथा च गतवर्षस्य समानकालस्य अपेक्षया प्रगतिः द्रुततरः अभवत् इति अपेक्षा अस्ति यत् सप्तमे CIIE इत्यस्मिन् अधिकाः व्यावसायिकाः आगन्तुकाः भागं गृह्णन्ति।

होङ्गकियाओ मञ्चः मुक्ततायाः विषयं निरन्तरं प्रकाशयति।7th Hongqiao मञ्चः मुक्ततायाः बैनरं उच्चैः धारयिष्यति, यस्य विषयः अस्ति "उच्चस्तरीयं मुक्ततायाः पालनम् तथा च आर्थिकवैश्वीकरणस्य संयुक्तरूपेण प्रवर्धनं यत् सर्वेषां लाभाय समावेशीत्वं च करोति एतत् मुख्यमञ्चं, प्रासंगिकं उपमञ्चं, तथा च... मुक्तव्यापारस्य पायलटक्षेत्रस्य विशेषप्रचारः अन्ये च क्रियाकलापाः " Invest in China” ब्राण्ड् इत्यस्य पालिशं कर्तुं।

अन्ये सर्वे सज्जताकार्यं यथानियोजितं प्रचलति। व्यावसायिकसहायकक्रियाकलापाः आवेदनार्थं जूनमासस्य १९ दिनाङ्कात् स्वीकृताः सन्ति, अन्तिमतिथिः च अगस्तमासस्य ३१ दिनाङ्कः अस्ति । जन-जन-आदान-प्रदान-क्रियाकलापाः प्रदर्शन-विषयस्य अनुकूलनं निरन्तरं कुर्वन्ति स्थलगतसेवागारण्टी इत्यस्य दृष्ट्या सम्मेलनस्य लोगो इत्यस्य योजनायां डिजाइनं च, सेवासूचनासुविधास्तरस्य सुधारः, "जीरो कार्बन एक्स्पो" उपलब्धीनां समेकनं च नवीनपरिहाराः प्रारब्धाः भविष्यन्ति।

शङ्घाई नगरसर्वकारस्य उपमहासचिवः, सीआईआईई शहरीसेवागारण्टी अग्रणीसमूहस्य कार्यालयस्य निदेशकः च लियू पिंग इत्यनेन उक्तं यत् ७ तमस्य सीआईआईई इत्यस्य नगरसेवागारण्टी इत्यस्य समग्रयोजनायां सामान्यमिशनवक्तव्ये च २१ कार्येषु २७० कार्याणि विस्तृतानि विघटितानि च सन्ति aspects, innovating and optimizing measures , सेवायाः गुणवत्तायां सुधारं कुर्वन्ति। अस्मिन् मुख्यतया चत्वारः पक्षाः समाविष्टाः सन्ति- १.

प्रथमं प्रदर्शने सहभागितायाः सुविधायै वयं परिश्रमं करिष्यामः। प्रवेशस्य निर्गमनस्य च दृष्ट्या वयं “विदेशीयप्रदर्शकानां कृते बहुप्रवेशवैधं वीजानवीनीकरणं प्रदातुं” इत्यादीनां सुविधाजनकपरिपाटानां कार्यान्वयनस्य प्रचारं करिष्यामः। सीमाशुल्केन सप्तमस्य चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनस्य सीमाशुल्क-निकासी-निर्देशाः, सुविधा-उपायाः च जारीकृताः, येन मताधिकार-अनुमोदन-प्रक्रियाः, प्रदर्शनीयानां केषाञ्चन उत्पादानाम् प्रमाणपत्रस्य आवश्यकताः च अधिकं सरलाः अभवन् प्रमाणपत्रप्रक्रियाकरणस्य दृष्ट्या प्रमाणपत्रप्रक्रियाप्रक्रिया अधिकं अनुकूलितं भविष्यति, प्रमाणपत्रस्य आवेदनसमयः लघुः भविष्यति, इलेक्ट्रॉनिकप्रमाणपत्राणां परीक्षणव्याप्तिः च क्रमेण विस्तारिता भविष्यति परिवहनस्य दृष्ट्या प्रदर्शन्याः समये यातायातविपथनयोजना अधिकं अनुकूलितं भविष्यति, रेलपारगमनम्, भूबसः, टैक्सी, दलबसः, आरक्षितपार्किङ्गम् इत्यादीनां रक्षणपरिपाटानां सुधारः भविष्यति प्रदर्शकानां व्यापारिणां च सेवानां दृष्ट्या सप्तमस्य CIIE कृते आवासस्य सूचना समये एव विमोचिता भविष्यति, "नियतबिन्दवः + चलखाद्यवाहकाः + हॉल-अन्तर्गत-सुविधा-भण्डाराः" खाद्य-आपूर्ति-प्रतिरूपं अधिकं अनुकूलितं भविष्यति, विन्यासः च नगरे स्थलगतचिकित्सास्थानकानाम्, निर्दिष्टानां चिकित्सालयानाम् च सुदृढीकरणं भविष्यति। तदतिरिक्तं, विदेशेषु प्रदर्शकानां भुक्तिसेवानुभवं अधिकं वर्धयितुं "भोजनं, आवासं, परिवहनं, यात्रा, शॉपिङ्गं, मनोरञ्जनं, चिकित्सासेवा च" इत्यादिषु अनुप्रयोगपरिदृश्येषु केन्द्रीक्रियते

द्वितीयं सेवा परिष्कारे परिश्रमः करणीयः। कानूनीसेवानां दृष्ट्या वयं CIIE कानूनीसेवास्वयंसेविकसमूहं अधिकं सुदृढं करिष्यामः तथा च CIIE विदेशीयकानूनीसेवाकेन्द्रस्य, बौद्धिकसंपत्तिव्यापकसेवाकेन्द्रस्य, मध्यस्थताकेन्द्रस्य च स्थापनां अनुकूलितं करिष्यामः। बाजारनिरीक्षणस्य दृष्ट्या वयं प्रदर्शकव्यापारिमार्गदर्शनसेवाः प्रदर्शनीआदेशस्य अनुरक्षणं च अधिकं अनुकूलितं करिष्यामः, तथा च प्रदर्शकान् व्यापारिभ्यः व्यावसायिकपञ्जीकरणं उपभोक्तृअधिकारसंरक्षणं च इत्यादीनां व्यावसायिकसुलभपरामर्शसेवानां प्रदास्यामः। स्वयंसेवीसेवानां दृष्ट्या "लिटिल् लीफ्" स्वयंसेवकानां कार्यस्थले प्रशिक्षणं क्षेत्रप्रशिक्षणं च सुदृढं कुर्वन्तः व्यावसायिकव्याख्यानानि, बहुभाषिकअनुवादं च अन्यसेवाः च प्रदातुं व्यावसायिकस्वयंसेवकदलानां संख्या अपि वर्धितवन्तः। पर्यावरणसुधारस्य दृष्ट्या राष्ट्रियसम्मेलनस्य प्रदर्शनीकेन्द्रस्य दक्षिणचतुष्कस्य हरितीकरणस्य नवीनीकरणं उन्नयनं च भविष्यति, तथा च CIIE इत्यस्य मूलक्षेत्रे नूतनं ऊर्जा उच्चस्तरीयं सफाईप्रदर्शनक्षेत्रं निर्मितं भविष्यति।

तृतीयः बुद्धिः सुनिश्चित्य परिश्रमः करणीयः। प्रदर्शकानां व्यापारिणां च कृते एआइ तथा डिजिटल प्रौद्योगिक्याः साहाय्येन डिजिटलसेवाविण्डो उन्नतीकरणं भविष्यति यत् प्रदर्शकान् अन्वेष्टुं, प्रदर्शनीभवनेषु गमनम्, आयोजनानां जाँचं च इत्यादीनां सेवाकार्यस्य अधिकं अनुकूलनं भविष्यति, येन प्रदर्शकान् अधिकानि बुद्धिमान् मानवीयानि च सेवानि प्रदातुं शक्यन्ते वणिक् च । तस्मिन् एव काले प्रदर्शनीस्थले एआइ बुद्धिमान् प्रतिक्रियाकार्यस्य अनुकूलनार्थं प्रदर्शकानां व्यापारिणां च प्रदर्शनानुभवं वर्धयितुं प्रदर्शनीभवने बुद्धिमान् सम्मेलनसेवाबिन्दुः योजितः अस्ति। सेवासमर्थनविभागानाम् कृते सुरक्षापरिवहनं, प्रदर्शनीनां सीमाशुल्कनिष्कासनं, ऊर्जासञ्चारसमर्थनं, मौसमनिरीक्षणं पूर्वानुमानं च, खाद्यस्य, औषधानां विशेषसाधनानाञ्च सुरक्षानिरीक्षणम् इत्यादीनां बुद्धिमान् अनुप्रयोगानाम् सुदृढीकरणस्य आधारेण वयं "एकं चित्रं" इत्यस्य अधिकं अनुकूलनं करिष्यामः CIIE" विभिन्नविभागानाम् विकासं प्रवर्धयितुं कार्यं करोति। अन्तर-दत्तांशसंलयन-अनुप्रयोगाः कुशलनिर्णय-निर्माणे तथा च आदेश-प्रेषणे सहायकाः भवन्ति ।

चतुर्थं प्रदर्शनं हरितं कर्तुं परिश्रमं कर्तव्यम्। "बूथनिर्माणं, रसदं परिवहनं च, परिचालनप्रबन्धनं, हरितभोजनं, हरितविद्युत्, कार्बनतटस्थता च" इति षट्पक्षेषु केन्द्रीकृत्य वयं सम्पूर्णस्य CIIE श्रृङ्खलायाः हरितविकासस्य व्यापकरूपेण प्रचारं करिष्यामः। हरितबूथमानकानां कार्यान्वयनम्, हरितरसदसमाधानस्य कार्यान्वयनम्, भोजननिर्माणस्य सेवाप्रक्रियाणां च "हरितीकरणस्य" प्रचारः च। वयं राष्ट्रियसम्मेलनस्य प्रदर्शनकेन्द्रस्य च ऊर्जाप्रबन्धनव्यवस्थां अधिकं अनुकूलितं करिष्यामः, प्रदर्शनीनां कृते हरितशक्तिः इत्यादीनां समर्थनप्रतिमानानाम् अङ्गीकारं निरन्तरं करिष्यामः, हरित-निम्न-कार्बन-स्थलानि च निर्मास्यामः |. चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो-इत्यस्य कार्बन-तटस्थता-तन्त्रं गभीरं कृत्वा प्रभावीरूपेण प्रदर्शनी-उद्योगस्य कृते हरित-मापदण्डं निर्मायताम् ।