समाचारं

एकदा IGN इत्यनेन तेषां आलोचना कृता ये यासुके इत्यस्य प्रश्नं कृतवन्तः, परन्तु Ubisoft इत्यनेन क्षमायाचनां कृत्वा सः अपि स्वस्य धुनम् अपि परिवर्तयति स्म ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वस्मिन् "असासिन्स् क्रीड्: शैडो" इति प्रतिवेदनेषु राजनैतिकरूपेण सम्यक् अग्रगामी IGN इत्यनेन सर्वदा यासुके इत्यस्य "इतिहासस्य वास्तविकः कृष्णशूरवीरः" इति उक्तम् । कालः Ubisoft इत्यनेन "क्षमायाचना" इति वक्तव्यं प्रकाशितस्य अनन्तरं तेषां शब्दावली सूक्ष्मरूपेण परिवर्तिता।


"वर्ल्ड आफ् वारक्राफ्ट्" इति दलस्य पूर्वनेता मार्क केर्न् इत्यनेन आविष्कृतं यत् IGN इत्यनेन कालस्य प्रतिवेदने लिखितम् यत् "सीमितऐतिहासिकदत्तांशस्य कारणात् यासुके समुराई, रिटेनरः वा अन्यः कोऽपि भूमिका इति सिद्धयितुं कोऽपि निर्णायकः प्रमाणः नास्ति। मार्क केर्न् इत्यनेन विनोदेन उक्तं यत् "यः कोऽपि यासुके सामुराई इति न परिचिनोति सः तेषां तर्कस्य अनुसारं ते अधुना स्वयं द्वेषसमूहस्य सदस्याः अपि सन्ति" इति



टिप्पणीक्षेत्रे केचन खिलाडयः "Assassin's Creed: Shadows" इत्यस्य विषये अधिकानि IGN रिपोर्ट् खनितवन्तः।