समाचारं

"पेनपेन् ३" विश्वचैम्पियनशिपस्य परिणामाः रद्दाः अभवन्, सः जातिवादिनः टिप्पण्याः अपि कृतवान्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव निन्टेन्डो इत्यनेन आधिकारिकतया घोषितं यत् यतः जैकपॉट् सदस्यानां व्यवहारः अस्माकं समुदायस्य मानकानां अनुपालनं न करोति, तस्मात् दलस्य "२०२४ स्प्लैटून ३ विश्वचैम्पियनशिप" चॅम्पियनशिपपरिणामाः निरस्ताः भविष्यन्ति तथा च चॅम्पियनशिप् ट्राफी अपि पुनःप्रयुक्ता भविष्यति।


अस्मिन् वर्षे "स्प्लेटून ३ विश्वचैम्पियनशिप" एप्रिलमासे आयोजिता, यत्र कुलम् ६ दलाः चॅम्पियनशिपस्य कृते स्पर्धां कृतवन्तः । उत्तर-अमेरिका-देशस्य जैक्पोट् इति दलं अन्ततः चॅम्पियनशिपं प्राप्तवान् । यद्यपि कारणं स्पष्टतया न उक्तम्, तथापि अस्मिन् वर्षे जूनमासे डिस्कॉर्ड-सामाजिक-माध्यम-चैट्-इत्यनेन ज्ञातं यत् तस्य केचन सदस्याः जातिवादी-टिप्पण्याः कृतवन्तः इति विचार्य, निन्टेन्डो-संस्थायाः "समुदाय-मानकानां अनुपालनं न करोति इति व्यवहारः" इति आधिकारिक-वक्तव्यं सम्भवतः एतस्य सन्दर्भं ददाति


निन्टेन्डो इत्यनेन अपि उल्लेखितम् यत् स्प्लैटून् ३ इत्यस्मिन् जैकपॉट् इत्यस्य विजयस्य स्मरणार्थं क्रीडायाः अन्तः चॅम्पियनशिप् बैनरः भविष्ये अद्यतनकाले "समायोजितः" भविष्यति । "निन्टेन्डो अस्माकं क्रीडकानां अस्माकं समुदायस्य च गहनतया चिन्तां करोति, क्रीडकानां दायित्वं च अस्ति यत् ते अस्माकं समुदायस्य मार्गदर्शिकानां सावधानीपूर्वकं अनुसरणं कुर्वन्तु।"