समाचारं

टेस्ला द्वितीयत्रिमासे परिणामान् घोषयति, नूतनं किफायती विद्युत्कारं २०२५ तमे वर्षे प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क फाइनेन्शियल कम्प्रीहेंसिव रिपोर्ट] २४ जुलै दिनाङ्के याहू वित्तस्य अन्येषां च माध्यमानां अनुसारं टेस्ला (TSLA) इत्यनेन मंगलवासरे मार्केट् बन्दं कृत्वा द्वितीयत्रिमासिकस्य २०२४ परिणामानां घोषणा कृता, यत्र मिश्रितं प्रदर्शनं दृश्यते आव्हानानां अभावेऽपि विद्युत्कारनिर्माता २०२५ तमस्य वर्षस्य प्रथमार्धे नूतनं वाहनं प्रक्षेपणस्य मार्गे अस्ति इति अवदत्, सम्भवतः अधिकं किफायती विद्युत्वाहनम्। तस्मिन् एव काले टेस्ला इत्यनेन अपि स्वीकृतं यत् २०२४ तमे वर्षे तस्य विकासस्य दरः २०२३ तमे वर्षे स्तरात् "महत्त्वपूर्णतया न्यूनः" भविष्यति ।


द्वितीयत्रिमासे टेस्ला-संस्थायाः राजस्वं २५.०५ अब्ज डॉलरं यावत् अभवत्, यत् ब्लूमबर्ग्-संस्थायाः २४.६३ अब्ज-डॉलर्-रूप्यकाणां पूर्वानुमानात् किञ्चित् अधिकं, गतवर्षस्य समानकालस्य २४.९३ अब्ज-डॉलर्-रूप्यकाणां अपेक्षया किञ्चित् अधिकं च अभवत् परन्तु प्रतिशेयरं समायोजितं अर्जनं ०.५२ डॉलररूपेण आगतं, यत् ०.६० डॉलरस्य अनुमानं गम्यते । गैर-जीएएपी शुद्धा आयः १.८ अब्ज डॉलर आसीत् ।

प्रदर्शनेन प्रभावितः टेस्ला-संस्थायाः शेयर-मूल्यं घण्टानां पश्चात् व्यापारे ४% अधिकं न्यूनम् अभवत् ।

वित्तीयप्रतिवेदने टेस्ला इत्यनेन उक्तं यत्, "अधिककिफायतीमाडलसहिताः नवीनवाहनकार्यक्रमाः २०२५ तमस्य वर्षस्य प्रथमार्धे उत्पादनं आरभ्य मार्गे एव तिष्ठन्ति। एते वाहनाः अग्रिमपीढीयाः मञ्चानां तथा च अस्माकं विद्यमानमञ्चानां कतिपयानां विशेषतानां लाभं लप्स्यन्ते, करिष्यन्ति च be integrated with अस्माकं वर्तमान-वाहनानां पङ्क्तिः समान-उत्पादन-रेखासु एव उत्पाद्यते।" निवेशकानां विश्लेषकाणां च कृते एषा वार्ता महत्त्वपूर्णः संकेतः अस्ति ये टेस्ला-संस्थायाः विक्रय-वृद्धिं प्रोत्साहयितुं सस्तानि विद्युत्-वाहनानि प्रक्षेपणं करिष्यति इति अपेक्षां कुर्वन्ति।

अर्जनस्य आह्वानस्य समये टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन प्रकटितं यत् मूलतः अगस्तमासस्य ८ दिनाङ्के विमोचनं कर्तुं निर्धारितं नूतनं रोबोट् टैक्सी १० अक्टोबर् दिनाङ्के स्थगितम् भविष्यति। मस्कः अवदत् यत् अतिरिक्तसमयेन टेस्ला-क्लबः प्रक्षेपणात् पूर्वं रोबोट्-एक्स्-इत्यस्मिन् "अन्ये केचन विशेषताः" योजयितुं शक्नोति ।

टेस्ला इत्यनेन उक्तं यत् तस्य स्वयमेव चालिताः टैक्सीः पूर्वं प्रचारितं “पेटी-रहितं निर्माण-रणनीतिम्” स्वीकुर्वन्ति । वेडबुश विश्लेषकः दान इव्स् सोमवासरे एकस्मिन् प्रतिवेदने टिप्पणीं कृतवान् यत् "रोबोटाक्सी दिवसस्य स्थगनस्य नूतनसमयस्य च विषये सम्मेलन-कौले चर्चा महत्त्वपूर्णा अस्ति यतः अस्माकं विश्वासः अस्ति यत् टेस्ला आगामिवर्षस्य अन्तः $१ खरबं मूल्याङ्कनं प्राप्तुं शक्नोति। उपरि, अन्ते च अधिकं, आगामिषु कतिपयेषु वर्षेषु एआइ/एफएसडी-कथा लाभप्रदः भवितुम् अर्हति वा इति विषये निर्भरं भवति” इति ।

अन्येषां मॉडल्-विषये टेस्ला इत्यनेन उक्तं यत् प्रथमत्रिमासिकात् साइबर्ट्ट्रक्-उत्पादनं त्रिगुणाधिकं वर्धितम् अस्ति, वर्षस्य अन्ते यावत् लाभप्रदं भवितुं मार्गे अस्ति। तस्मिन् एव काले टेस्ला-संस्थायाः सेमी-कारखानस्य अपि २०२५ तमस्य वर्षस्य अन्ते उत्पादनं आरभ्यते इति अपेक्षा अस्ति ।

यद्यपि टेस्ला इत्यनेन द्वितीयत्रिमासे वैश्विकरूपेण ४४३,९५६ वाहनानि वितरितानि तथापि गतवर्षस्य समानकालस्य अपेक्षया अद्यापि प्रायः ५% न्यूनता अभवत् । परन्तु प्रथमत्रिमासे ३८६,८१० यूनिट् इत्यस्य तुलने द्वितीयत्रिमासे प्रसवः सुधरति ।

उल्लेखनीयं यत्, टेस्ला इत्यनेन स्वस्य द्वितीयत्रिमासिकस्य उत्पादन-शिपमेण्ट्-प्रतिवेदने प्रकटितं यत् सः ९.४ GWh (गीगावाट्-घण्टाः) बैटरी-ऊर्जा-भण्डारणं नियोजितवान्, यत् अद्यपर्यन्तं तस्य सर्वोच्च-त्रैमासिक-नियोजनं तथा च कम्पनीयाः प्रथमं द्विगुणाधिकं बैटरी-भण्डारणं त्रैमासिकरूपेण नियोजितम् आसीत् मोर्गन स्टैन्ले इत्यस्य एडम् जोनास् इत्यनेन एतत् आकृतिं "दृश्य-चोरी-आकृतिः" इति उक्तं तथा च 9.4 GWh इत्यस्य परिनियोजनं फर्मस्य पूर्वानुमानात् दुगुणम् इति टिप्पणीकृतम् ।