समाचारं

मेटा LLAMA 3.1 विमोचयति;

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


मेटा LLAMA 3.1 मुक्तस्रोतकृत्रिमबुद्धिप्रतिरूपं विमोचयति

२४ जुलै दिनाङ्के बीजिंगसमये मेटा इत्यनेन आधिकारिकतया लामा ३.१ मुक्तस्रोतस्य बृहत्भाषाप्रतिरूपं विमोचितम्, यत्र ८बी, ७०बी, ४०५बी पैरामीटर् संस्करणं प्रदत्तम् । रिपोर्ट्-अनुसारं लामा ३.१ श्रृङ्खलायाम् तर्कक्षमतायां बहुभाषासमर्थने च सुधारः कृतः, सन्दर्भदीर्घता १२८K यावत् वर्धिता, प्रथमवारं ४०५बी-मापदण्डैः सह प्रमुख-प्रतिरूपं प्रारब्धम्


मेटा इत्यस्य दावानुसारं ४०५ अरब-पैरामीटर्-युक्तः लामा ३.१-४०५बी सामान्यबुद्धिः, बूटबिलिटी, गणितं, साधनं च इत्यादिषु कार्येषु GPT-4, GPT-4o, Claude 3.5 Sonnet इत्यादिभिः प्रमुखैः बन्द-स्रोत-माडलैः सह स्पर्धां कर्तुं शक्नोति प्रयोगः, बहुभाषिकः च अनुवादः ।

तदतिरिक्तं 8B तथा 70B पैरामीटर् Llama 3.1 मॉडल् अन्यैः बन्द-स्रोत-मुक्त-स्रोत-माडलैः सह अपि समान-पैरामीटर-राशिभिः सह प्रतिस्पर्धां कुर्वन्ति । (स्रोतः अन्तरफलकम्)

टेस्ला रोबोटाक्सी इत्यस्य प्रक्षेपणं १० अक्टोबर् यावत् स्थगितम्

बीजिंगसमये जुलाई २४ दिनाङ्के, टेस्ला इत्यस्य द्वितीयत्रिमासे अर्जनसम्मेलने, मस्कः पुष्टिं कृतवान् यत् तस्य आगामिस्वचालितस्य टैक्सी रोबोटाक्सी इत्यस्य विमोचनदिनाङ्कः अगस्तमासस्य ८ दिनाङ्कात् अक्टोबर् १० दिनाङ्कपर्यन्तं स्थगितः अस्ति, यत् ब्लूमबर्ग् इत्यस्य पूर्वप्रतिवेदनैः सह सङ्गतम् अस्ति

तदतिरिक्तं मस्कः इदमपि अवदत् यत् नूतनं मॉडलं २०२५ तमस्य वर्षस्य प्रथमार्धे उत्पादनं वितरणं च आरभेत।नवीनमाडलं नूतनानां मञ्चानां विद्यमानमञ्चानां च उपयोगं करिष्यति, तथा च विद्यमानानाम् उत्पादनरेखानां उपयोगेन उत्पादनं कर्तुं शक्यते, अतः तस्य उत्पादनं पूर्वापेक्षया अधिकं भविष्यति अपेक्षितं, परन्तु विद्यमानस्य उत्पादनक्षमतायाः पूर्णं उपयोगं कर्तुं अपि साहाय्यं करोति ।

एतया वार्तायां प्रभावितः अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं टेस्ला-संस्थायाः शेयर-मूल्ये ८% न्यूनता अभवत् । (स्रोतः : IT Home)


Douyin असत्यापनीय "कार्यकारी", स्वघोषित "गुरु" इत्यादिषु ध्यानं दत्त्वा मिथ्याव्यक्तिभिः सह व्यवहारं करिष्यति।

बीजिंगसमये जुलैमासस्य २३ दिनाङ्के समाचारानुसारं डौयिन् सुरक्षाकेन्द्रेण अद्यैव "नकलीव्यक्तिकरणविषये शासनघोषणा" जारीकृता । घोषणायाम् उक्तं यत् मञ्चेन अद्यैव आविष्कृतम् यत् अल्पसंख्याकाः "स्व-माध्यमाः" मिथ्याव्यक्तित्वस्य योजनां कृतवन्तः, तेषां व्यक्तिगतप्रोफाइलेषु प्रकाशितसामग्रीषु च ते प्रसिद्धानां कम्पनीनां कार्यकारी, विशेषज्ञाः, अथवा स्वघोषिताः "मास्टराः" इति दावान् कुर्वन्ति । येषां सत्यापनं कर्तुं न शक्यते। इतः परं मञ्चेन विशेषप्रबन्धनं प्रारभ्यते।

घोषणायाः अनुसारम् अस्य शासनस्य केन्द्रबिन्दुः असत्यापनीयव्यावसायिकसाधना, असत्यापनीयकार्यकारीपरिचयः, असत्यापनीयप्रदर्शनम्, सत्यापितुं न शक्यन्ते इति स्वघोषिताः “स्वामी” च सन्ति (स्रोतः अन्तरफलकम्)

मस्कस्य “विश्वस्य बृहत्तमः एआइ प्रशिक्षणसमूहः” प्रयोगे स्थापितः

२३ जुलै दिनाङ्के मस्कः घोषितवान् यत् तस्य xAI इत्यस्य “मेम्फिस् सुपरक्लस्टर” आधिकारिकतया स्थानीयसमये प्रातः ४:२० वादने प्रशिक्षणं आरब्धवान् ।


रिपोर्ट्-अनुसारं क्लस्टरः १,००,००० NVIDIA H100 GPUs इत्यनेन सुसज्जितः अस्ति, द्रवशीतलनस्य उपयोगं करोति, तथा च एकस्य RDMA संजालस्य अन्तरसंयोजनस्य आर्किटेक्चरस्य उपयोगं करोति

GPU स्केल इत्यस्य दृष्ट्या अयं क्लस्टरः कस्यापि सार्वजनिकस्य सुपरकम्प्यूटर् इत्यस्य पूर्णतया अतिक्रान्तवान् अस्ति । मस्कः प्रकटितवान् यत् तस्य लक्ष्यं "अस्मिन् वर्षे डिसेम्बरमासपर्यन्तं विश्वस्य सर्वाधिकशक्तिशालिनः कृत्रिमबुद्धिः (ग्रोक्) प्रशिक्षितुं" अस्ति । (स्रोतः IT Home)

गूगलस्य मुख्याधिकारी : वेमो इत्यस्य स्वयमेव चालितकार-एकके ५ अरब-डॉलर्-निवेशं निरन्तरं कर्तुं योजना अस्ति

बीजिंगसमये जुलै २४ दिनाङ्के अल्फाबेट् इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने गूगलस्य मुख्यवित्तीयपदाधिकारी पोराट् इत्यनेन उक्तं यत् अल्फाबेट् वेमो इत्यस्य स्वयमेव चालितकार-एकके ५ अरब अमेरिकी-डॉलर्-रूप्यकाणां बहुवर्षीयं निवेशं कर्तुं योजनां करोति।

२०२४ तमस्य वर्षस्य मार्चमासात् आरभ्य वेमो लॉस् एन्जल्स-नगरे जनसामान्यं प्रति चालकरहित-टैक्सी-सेवाः प्रदातुं आरब्धवान् अस्ति, अस्य वर्षस्य अन्ते यावत् ऑस्टिन्-नगरं प्रति विस्तारं करिष्यति । (स्रोतः फाइनेन्शियल एसोसिएटेड् प्रेस)


द्वितीयत्रिमासे स्पोटिफाई इत्यस्य परिचालनलाभः २६६ मिलियन यूरो इत्यस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, तथा च सशुल्क उपयोक्तृवृद्धिः अपेक्षां अतिक्रान्तवती

23 जुलै दिनाङ्के वार्तानुसारं गतत्रिमासे हानिः लाभे सफलतया परिणमयित्वा अद्य स्ट्रीमिंग् संगीतसेवा Spotify इत्यनेन 2024 तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य घोषणा कृता, पुनः एकवारं अपेक्षिताम् अतिक्रम्य उत्तमं वित्तीयप्रतिवेदनं प्रदत्तम्।

वित्तीयप्रतिवेदनस्य आँकडानुसारं स्पोटिफाई इत्यस्य द्वितीयत्रिमासे ६२६ मिलियन मासिकसक्रियप्रयोक्तारः आसन्, यत् वर्षे वर्षे १४% वृद्धिः अभवत्, यत्र २४६ मिलियनं सशुल्कग्राहकाः सन्ति, यत् वर्षे वर्षे १२% वृद्धिः अभवत् स्पोटिफाई इत्यस्य कुलराजस्वं ३.८ अरब यूरो आसीत्, वर्षे वर्षे २०% वृद्धिः परिचालनलाभः २६६ मिलियन यूरो आसीत्, सकललाभमार्जिनः २९.२% आसीत्, उभयम् अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

एतया वार्तायां प्रभावितः Spotify इत्यस्य अमेरिकी-शेयर-मूल्यं मार्केट्-उद्घाटनात् पूर्वं १२% अधिकं वर्धितम् । (स्रोतः सिना टेक्नोलॉजी)

मस्कस्य मस्तिष्कसङ्गणककम्पनी Neuralink इत्यस्य मूल्याङ्कनं उच्छ्रितं जातम्, कर्मचारीः च स्वस्य भागं विक्रेतुं इच्छन्ति यत् नगदं प्राप्तुं शक्नुवन्ति

बीजिंगसमये २३ जुलै दिनाङ्के रायटर्-पत्रिकायाः ​​अनुसारं मस्क-स्वामित्वयुक्ता मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी न्यूरालिङ्क्-इत्यनेन प्रथमं मानवपरीक्षणं सम्पन्नं कृत्वा कम्पनीयाः मूल्याङ्कनं तीव्ररूपेण वर्धितम्, येन आन्तरिककर्मचारिणां कृते उष्णतायाः समये स्टॉक्-विक्रयणस्य त्वरितता उत्पन्ना विषये परिचिताः जनाः अवदन् यत् केचन कर्मचारीः सक्रियरूपेण स्वभागविक्रयणस्य सज्जतां कुर्वन्ति।


स्टार्टअप न्यूरालिङ्क् इत्यस्य कृते प्रतिभायाः आकर्षणस्य महत्त्वपूर्णं साधनं स्टॉक् विकल्पाः सन्ति । परन्तु सार्वजनिकविपण्ये भागानां व्यापारः न भवति इति कारणतः कर्मचारिणः विक्रेतुं इच्छन्ति चेत् जटिलनिजीविपण्यव्यवहारैः गन्तव्याः । न्यूरालिङ्क् आगामिमासे एव स्टॉक-बैक-कार्यक्रमं आरभुं शक्नोति, येन कर्मचारिणः नगदं प्राप्तुं शक्नुवन्ति इति सूत्रेषु उक्तम्।

अस्मिन् वर्षे जनवरीमासे प्रथमस्य मानवीयपरीक्षणस्य आरम्भात् परं न्यूरालिङ्कस्य मूल्याङ्कनं महतीं वृद्धिं जातम् यद्यपि सम्बन्धितव्यवहारस्य मात्रा अल्पा अस्ति तथा च वर्तमानमूल्यांकनं समीचीनतया प्रतिबिम्बयितुं न शक्नोति तथापि सामान्यतया मार्केट् इत्यस्य मतं यत् कम्पनीयाः मूल्याङ्कनं ८ अरब अमेरिकीडॉलर् यावत् दुगुणं जातम्। (स्रोतः IT Home)


चीनदेशे एप्पल् विजन प्रो इत्यस्य रिटर्न् रेट् ५०% अधिकः इति चर्चा अस्ति

२३ जुलै दिनाङ्के एप्पल् इत्यस्य प्रथमं स्थानिकगणनायन्त्रं विजन प्रो इत्यनेन चीनीयविपण्ये तरङ्गाः न कृताः इति भाति वर्तमानकाले Vision Pro इत्यस्य रिटर्न्स् लक्ष्यं करोति नीतिः अस्ति यत् भवान् 14 दिवसेषु रिटर्न्स् कृते आवेदनं कर्तुं शक्नोति।


पूर्वं अमेरिकीविपण्ये विजन प्रो इत्यस्य प्रदर्शनं उत्कृष्टं नासीत् इति ब्लूमबर्ग् इत्यनेन उक्तं यत् विक्रयः अद्यापि एकलक्षं यूनिट् न प्राप्तवान्, यत् अपेक्षितापेक्षया दूरं न्यूनम् अस्ति। उद्योगविश्लेषकाः मन्यन्ते यत् अस्य उच्चविक्रयमूल्यं उपभोक्तृक्रयणं प्रभावितं मुख्यं कारकम् अस्ति । तदतिरिक्तं एप्पल्-संस्थायाः सुप्रसिद्धः विश्लेषकः मिंग-ची कुओ इत्यनेन अपि सूचितं यत् विजन प्रो-इत्यस्य सम्प्रति व्यावहारिककार्यस्य अभावः अस्ति, उपयोक्तृणां दैनन्दिन-उपयोगाय आवश्यकता भवितुं कठिनम् अस्ति

एप्पल् इत्यनेन अद्यापि विजन प्रो इत्यस्य रिटर्न् रेट् इत्यस्य आँकडानां प्रतिक्रिया न दत्ता। (स्रोतः सोहू प्रौद्योगिकी)

लेई जुन् : SU7 Ultra इत्यस्य सामूहिकनिर्माणसंस्करणं आगामिवर्षस्य प्रथमार्धे प्रदर्शितं भविष्यति, यत्र आद्यरूपस्य समानानि त्रीणि मोटराणि उपयुज्यन्ते

बीजिंगसमये २३ जुलै दिनाङ्के आधिकारिकसजीवप्रसारणे शाओमी संस्थापकः लेई जुन् इत्यनेन उक्तं यत्, सामूहिकरूपेण निर्मितं Xiaomi SU7 Ultra इत्येतत् प्रोटोटाइपस्य समानं चेसिस् संरचना, त्रीणि मोटर्, बैटरीपैक् च उपयुज्यते, परन्तु तस्य उपयोगः न भविष्यति यतोहि... high cost Full carbon design, सामूहिकरूपेण उत्पादितं SU7 Ultra आगामिवर्षस्य प्रथमार्धे विमोचितं भविष्यति। सामूहिकरूपेण निर्मितस्य संस्करणस्य मूल्यस्य विषये लेइ जुन् इत्यनेन उक्तं यत् एतत् किञ्चित् महत् अस्ति, परन्तु विशेषतया महत् नास्ति। तस्मिन् एव काले Lei Jun इत्यनेन अपि प्रकटितं यत् Xiaomi SU7 इत्यस्य उच्चप्रदर्शनयुक्तं ब्रेकिंग् तथा ट्रैक पैकेज् अधुना एव डिजाइनं कृत्वा परीक्षणं क्रियते।

तदतिरिक्तं ली जुन् इत्यनेन लाइव् प्रसारणे Xiaomi SU7 इत्यस्य महिलाप्रयोक्तृणां विषये केचन नूतनाः आँकडा: अपि घोषिताः: सः अवदत् यत् एप्रिलमासे महिलाप्रयोक्तृणां कारक्रयणस्य २८% भागः भवति, तथा च महिलाप्रयोक्तृणां अनुपातः यः वास्तवतः कारस्य उपयोगं करोति स्म, तेषां अनुपातः प्रायः ४० आसीत् %; (स्रोतः : IT Home)


हुवावे वैश्विकरूपेण "प्रतिभाशालिनः किशोरस्य" नूतनं समूहं नियोजयति: विद्यालये, शिक्षायां, प्रमुखे वा प्रतिबन्धाः नास्ति

जुलै-मासस्य २३ दिनाङ्के वार्तानुसारं हुवावे-संस्थायाः भर्ती-आधिकारिक-लेखेन विश्वस्य प्रतिभाशालिनां किशोराणां नूतन-समूहस्य नियुक्तेः घोषणा कृता । गणितं, भौतिकशास्त्रं, रसायनशास्त्रं, सङ्गणकं, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु विशेषाणि उपलब्धयः, यथा भारी वैज्ञानिकसंशोधनपरिणामाः, पत्राणि, पेटन्ट्, अथवा शीर्ष-अन्तर्राष्ट्रीय-स्पर्धासु पुरस्कारविजेता इत्यादिषु विशेषाणि उपलब्धयः, आकांक्षितुं च आवश्यकम् उद्योगे तकनीकीनेता भवितुं विद्यालये, शिक्षायां, प्रमुखे वा प्रतिबन्धाः नास्ति। हुवावे इत्यनेन उक्तं यत् सः "प्रतिभाशालिनः" विश्वस्तरीयाः चुनौतीपूर्णाः विषयाः, प्रतिभाशालिनः मार्गदर्शकाः, वैश्विकमञ्चाः संसाधनाः च प्रदास्यति । पूर्वनियुक्तिविवरणानां तुलने अस्मिन् वर्षे भर्तीपोस्टरे वेतनसङ्कुलस्य परिचयस्य अभावः अस्ति । गतवर्षे "जीनियस किशोर" इत्यस्य भर्तीस्थित्यानुसारं हुवावे तेभ्यः ५ गुणाधिकं वेतनं प्रदास्यति।


Huawei इत्यस्य "Genius Youth" इति कार्यक्रमः Huawei इत्यस्य संस्थापकेन Ren Zhengfei इत्यनेन विश्वस्य शीर्षप्रतिभानां आकर्षणार्थं प्रारब्धः "चुनौती" अस्ति । २०१९ तमस्य वर्षस्य जूनमासे हुवावे इत्यनेन "जीनियस यूथ्" इति परियोजना आरब्धा । रेन् झेङ्गफेइ इत्यस्य मते "जीनियस-बालकानाम्" मुख्यतया कम्पनी-प्रवेशकाले ग्रेडिंग्-वेतननिर्धारणाय च उपयोगः भवति, यत् साधारण-ताज-स्नातक-कर्मचारिणां अपेक्षया बहु अधिकं भविष्यति, परन्तु ते कम्पनी-प्रवेशानन्तरं अपि एकीकृत-प्रबन्धनस्य अनुसरणं करिष्यन्ति (स्रोतः IT Home)

*चित्र स्रोतः दृश्य चीन


कस्तूरी - कदाचित् भयं अनुभवामि, असफलतां स्वीकृत्य एव अहं अग्रे गन्तुं शक्नोमि।

Like and followGeek Park वीडियो खाता

‍‍

‍‍‍‍‍‍