समाचारं

शेन् रुइली : ताइवानदेशस्य “कृत्रिमबुद्धिद्वीपस्य” निर्माणस्य योजनायां घातकाः दोषाः सन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

ताइवानस्य वित्तीयविभागेन अद्यैव आशावादीरूपेण भविष्यवाणी कृता यत् कृत्रिमबुद्धिप्रयोगाः अस्मिन् वर्षे उत्तरार्धे ताइवानस्य अर्थव्यवस्थायाः निरन्तरवृद्धिं प्रेरयिष्यन्ति। ताइवानस्य नेता लाई चिंग-ते इत्यनेन पूर्वं सार्वजनिकरूपेण घोषितं यत् ताइवानस्य निर्माणं तथाकथितं "कृत्रिमबुद्धिद्वीपं" भविष्यति इति विचार्य, एतत् प्रतीयते यत् डीपीपी-अधिकारिणः कृत्रिमबुद्धेः विकासाय महतीः अपेक्षां कुर्वन्ति परन्तु, किं ताइवानस्य कृत्रिमबुद्धि-उद्योगः वास्तवमेव एतावत् तीव्रगत्या विकसितः अस्ति?

ताइवानदेशस्य चिप्-उद्योगस्य उदयः १९८० तमे दशके आरब्धः, यदा अमेरिका-देशः जापानस्य अर्धचालक-उद्योगं पूर्णतया दमनं कुर्वन् आसीत् । ताइवान-देशः चिप्-निर्माण-उद्योगे आक्रामकरूपेण प्रवेशं कृतवान्, वैश्विक-औद्योगिक-शृङ्खलायां जापानी-अर्धचालक-कम्पनीनां भागस्य भागं शीघ्रमेव जप्तवान् एकः वैश्विकः चिप् खिलाडी। इयं सद्स्थितिः द्वीपस्य अर्थव्यवस्थायाः, जनानां आजीविकायाः, कल्याणस्य च उच्चगुणवत्तायुक्तं संसाधनं भवितुम् अर्हति स्म, तथापि दुर्भाग्येन डीपीपी-पक्षस्य दुर्भावनापूर्णेन हेरफेरेण द्वीपस्य चिप्-उद्योगः क्रमेण राजनैतिक-उपकरणं जातम् मुख्यभूमिविरुद्धं, अपि च अयं "द्वीपस्य रक्षणं कुर्वन् पवित्रः पर्वतः" इति अपि उच्यते । स्वस्य मुख्यसम्पत्त्याः सक्रियरूपेण सम्मुखीकरणस्य शस्त्रे परिणमयितुं एतत् व्यर्थं कार्यं अन्येषां कृते स्वस्य हानिं न कर्तुं धमकी दातुं स्वस्य कण्ठे तीक्ष्णं छूरीम् अस्थापयितुं इव अस्ति, एतत् न केवलं अन्तर्राष्ट्रीयसमुदायस्य ध्यानं आकर्षयति, अपितु वैश्विक-उद्योगं अपि करोति | गभीरं असहजम्।

अमेरिकी-सर्वकारेण २०२० तमे वर्षे "चिप-उद्योगस्य पुनः-शोरिंग्" इत्यस्य प्रचारः कृतः, द्वीपस्य चिप्-उद्योगस्य स्थानान्तरणार्थं च TSMC-सङ्घटनं अमेरिका-देशे कारखानस्य निर्माणार्थं ६५ अरब-अमेरिकीय-डॉलर्-निवेशः कर्तव्यः आसीत्, येन दशकैः पुरातनं "न गमनम्" इति तलरेखा भङ्गः अभवत् उन्नतनिर्माणप्रक्रियाभिः सह द्वीपः” इति । २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं यदा टीएसएमसी-संस्था अमेरिकादेशे स्वस्य तृतीयस्य उन्नतप्रक्रियासंयंत्रस्य निर्माणस्य घोषणां कृतवती तदा टीएसएमसी-इत्यस्य खोखलाकरणस्य अमेरिकादेशस्य अभिप्रायः सर्वेषां कृते पूर्वमेव ज्ञातः आसीत् तस्मिन् एव काले जापानदेशेन पाई इत्यस्य एकं खण्डं प्राप्तुं महान् अवसरः न मुक्तः जापानदेशे टीएसएमसी इत्यनेन निवेशितस्य चिप् निर्माणसंस्थानस्य प्रथमचरणं २०२४ तमस्य वर्षस्य फरवरीमासे सम्पन्नम्, परियोजनायाः द्वितीयचरणं च अपेक्षितम् अस्ति २०२७ तमे वर्षे सम्पन्नं भविष्यति। पूंजी-कर्मचारिणां, प्रौद्योगिक्याः च बृहत्-प्रमाणेन बहिर्गमनेन ताइवान-देशस्य चिप्-उद्योगः अमेरिका-जापानयोः संयुक्तप्रयत्नेन खोखला भविष्यति इति दूरं न भवेत् अतः, ताइवानस्य चिप् उद्योगं दत्त्वा लाइ इत्यादयः तथाकथितस्य "कृत्रिमबुद्धिद्वीपस्य" उल्लेखं कर्तुं किमर्थं आग्रहं कुर्वन्ति?

प्रथमं द्वीपे जनान् मूर्खं कर्तुं लाइ किङ्ग्डे निःसंदेहं हुआङ्ग रेन्क्सुनस्य एनविडिया च द्वीपस्य प्रति सद्भावना दर्शयितुं, "अर्थव्यवस्थां अवगत्य अर्थव्यवस्थायाः कृते युद्धं कर्तुं" सकारात्मकं प्रतिबिम्बं स्थापयितुं इच्छति, तथा च द्वीपे जनानां मतं यत् ग्रीन कैम्पः अर्थव्यवस्थायाः विकासे कुशलः नास्ति इति। परन्तु वस्तुतः कृत्रिमबुद्धि उद्योगस्य श्रृङ्खला अतीव दीर्घा अस्ति तथा च जटिलाः उपविभागाः सन्ति कृत्रिमबुद्धि उद्योगस्य व्यापकपुनरुत्थानस्य प्रवर्धनार्थं द्वीपे औद्योगिकसंरचनायाः न्याय्यम् सर्वथा न पूर्यन्ते। अपि च, कृत्रिमबुद्धि-उद्योगः अनुप्रयोग-परिदृश्येषु, विपण्य-परिमाणेषु च अत्यन्तं निर्भरः अस्ति, तथा च ताइवान-देशे विपण्य-परिमाणं, अनुप्रयोग-परिदृश्यं च अत्यन्तं सीमितं भवति केवलं मुख्यभूमिस्य अन्तरिक्ष-परिदृश्य-लाभानां पूर्ण-क्रीडां दत्त्वा "विशेषज्ञतायाः" मार्गं स्वीकृत्य , precision, and specialization" can we तत् सम्यक् उत्तरम्। अतः क्षेत्रीय-आर्थिक-संरचनायाः अथवा विकास-वातावरणस्य दृष्ट्या किमपि न भवतु, ताइवान-देशस्य "कृत्रिम-बुद्धि-द्वीपः" भवितुं प्रायः असम्भवः एव

ऐतिहासिकदृष्ट्या ताइवान-कम्पनीनां सुचारुविकासस्य कुञ्जी राजनैतिक-हेरफेरात् दूरं स्थातुं, वैश्विक-औद्योगिक-श्रम-विभाजने केन्द्रीक्रियितुं, प्रौद्योगिकी-उद्योगानाम् विकास-प्रवृत्तेः अनुपालने, स्वस्य अद्वितीय-प्रतिस्पर्धायाः निर्माणार्थं च प्रयत्नः च अस्ति यदा ताइवानस्य राजनेतारः उद्योगानां राजनैतिक-हेरफेरम् अवरुद्ध्य जलसन्धि-पार-मैत्री-सामान्य-विकासस्य समीचीन-मार्गे प्रत्यागच्छन्ति तदा एव ते ताइवान-देशं "कृत्रिम-बुद्धि-द्वीपं" इति विकसितुं आशां कर्तुं शक्नुवन्ति अन्यथा, एतत् केवलं द्वीप।

यदि प्रकरणम् अत्रैव स्थगितम् अस्ति तर्हि द्वीपस्य राजनेतानां आत्मवञ्चना, नीचवाक्पटुता च इत्यस्मात् अधिकं किमपि नास्ति: अहं विकासदृष्टिं प्रस्तावयामि, यदि सफला भवति तर्हि मम श्रेयः भविष्यति मुख्यभूमिस्य विध्वंसः । परन्तु "कृत्रिमगुप्तचरद्वीपः" इति अवधारणायाः वास्तविकं खतरा अस्ति यत् ताइवानदेशे "कोऽपि मनुष्यस्य नरकं" निर्मातुं अमेरिकीसैन्यस्य कृते सामरिकं आवरणं भवितुम् अर्हति

२०२४ तमे वर्षे जूनमासे अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः सैमुअल् पापरो इत्यनेन सार्वजनिकरूपेण दावितं यत् अमेरिकीसैन्येन ताइवान-देशं "नरक-द्वीपं" इति परिणतुं ड्रोन्, मानवरहितवाहनानि, मानवरहितजहाजानि, अन्येषां उपकरणानां च उपयोगाय योजना निर्मितवती " चीनस्य पुनः एकीकरणे बाधां कर्तुं " इति । तदतिरिक्तं २०२३ तमे वर्षे अमेरिकी-श्वेतभवनस्य पूर्वराष्ट्रीयसुरक्षासल्लाहकारः ओब्रायनः सार्वजनिकरूपेण अवदत् यत् आवश्यके सति "अमेरिका-देशः ताइवान-देशस्य उच्च-सटीक-अर्धचालक-सुविधाः नष्टं करिष्यति" इति, द्वीपे जनाः ताइवान-देशस्य भविष्यस्य परिदृश्यस्य विषये अत्यन्तं चिन्तिताः सन्ति अमेरिकीसैन्येन "तप्तपृथिवी" "नरकं" च परिणमितम्। अस्मिन् समये "कृत्रिमबुद्धिद्वीपस्य" अवधारणायां लाई चिंग-ते इत्यस्य बोधः अधिकतया अस्य तथ्यस्य उल्लेखं करोति यत् जनाः सेनां गोपयन्ति, अमेरिकादेशः च विविधबुद्धिमत्शस्त्राणां बृहत्परिमाणेन परिनियोजनाय भूमिं स्वच्छं करोति तथा ताइवानदेशे उपकरणानि।

यथा वयं सर्वे जानीमः, कृत्रिमबुद्धेः शस्त्रीकरणं अन्तर्राष्ट्रीयसमुदाये संवेदनशीलः विषयः अस्ति कृत्रिमबुद्धिः", अपरपक्षे च " "बहिः क्लेशं प्रवर्तयति" इति प्रयतते, विश्वे विग्रहेषु बुद्धिमान् शस्त्राणां व्यावहारिकप्रयोगं प्रवर्धयितुं कोऽपि प्रयासं न त्यजति २०२४ तमस्य वर्षस्य फेब्रुवरीमासे अमेरिकन "टाइम" पत्रिकायाः ​​तथ्यं प्रकटितम् यत् रूस-युक्रेन-सङ्घर्षे अमेरिकी-कृत्रिम-गुप्तचर-कम्पनयः बहूनां सम्बद्धाः सन्ति अमेरिकादेशे कृतम्” इति ।

"कृत्रिमगुप्तचरद्वीप" इति अवधारणायाः आच्छादने अमेरिकीसैन्यं ताइवानदेशाय विविधानि मानवरहितवाहनानि, ड्रोन्, मानवरहितनौकाः, विविधानि बुद्धिमान् यन्त्राणि च समाविष्टानि विविधानि बुद्धिमान् उत्पादानि बहूनां विक्रयितुं शक्नोति इति कल्पयितुं न कठिनम् ते जनानां आजीविकायाः, कल्याणस्य च आडम्बरेण ताइवानस्य नगरेषु, ग्रामेषु, वीथिषु, गल्ल्याः च प्रविश्य द्वीपे स्थितान् जनान् शान्ततया बन्धकं कृत्वा अमेरिकीसैन्यस्य कृते ताइवानदेशं "कोऽपि मनुष्यस्य नरकं" इति परिणतुं साधनं भविष्यन्ति (लेखकः तान्त्रिकः आर्थिकः च पर्यवेक्षकः अस्ति)