समाचारं

Spotify इत्यनेन Hi-Fi audio इत्यस्य समर्थनेन सह 'विलासिता' सदस्यतायोजनायाः प्रारम्भस्य पुष्टिः कृता

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २४ जुलै दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्पोटिफाई इत्यस्य कुलराजस्वं ३.८ अरब यूरो (IT हाउस् टिप्पणी: वर्तमानकाले प्रायः ३०.१४५ अरब युआन्) आसीत्, वर्षे वर्षे २०% वृद्धिः परिचालनलाभः २६६ मिलियन यूरो (266 मिलियन यूरो) आसीत् वर्तमान समये प्रायः २.११ अरब युआन्), अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

अस्मिन् एव काले स्पोटिफाई इत्यस्य मासिकसक्रियप्रयोक्तारः ६२६ मिलियनं आसन्, यत् वर्षे वर्षे १४% वृद्धिः अभवत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत्;

Spotify CEO Daniel Ek इत्यनेन अर्जनस्य आह्वानस्य समये पुष्टिः कृता यत् ते प्रीमियम इत्यस्मात् अधिकं उन्नतं उत्पादं कार्यं कुर्वन्ति, परन्तु तत् "अद्यापि प्रारम्भिकपदे अस्ति" इति।

वस्तुतः Spotify इत्यनेन वर्षत्रयपूर्वमेव HiFi-कार्यस्य प्रारम्भस्य घोषणा कृता, परन्तु आधिकारिकरूपेण अद्यापि तस्य प्रारम्भः न अभवत् । सम्प्रति एप्पल्, अमेजन इत्येतयोः द्वयोः अपि मानकसदस्यतायाः भागरूपेण उच्च-रिजोल्यूशन-श्रव्यविकल्पाः पूर्वमेव प्रदत्ताः सन्ति ।

"अस्माकं योजना अस्ति यत् Spotify इत्यस्य उत्तमं संस्करणं प्रदातुं शक्यते" इति एकः अवदत् "वर्तमानस्य प्रीमियमस्य अपेक्षया $5 अधिकं मूल्यबिन्दुः कल्पयतु, यत् प्रायः $17 अथवा $18 अस्ति, तथा च एतत् Spotify Deluxe अस्ति, यस्य Spotify इत्यस्य सर्वे लाभाः सन्ति तथा च adds more More controls, better quality all around, अन्ये च केचन विशेषताः मया अधुना एव प्रकाशयितुं न शक्यन्ते” इति ।

उल्लेखनीयं यत् किञ्चित्कालपूर्वं ज्ञातं यत् हानिरहितं श्रव्यं Spotify Premium सदस्यतायाः अतिरिक्तसेवारूपेण प्रारब्धं भविष्यति तथा च अन्ये लाभाः समाविष्टाः भविष्यन्ति, यथा उन्नतपुस्तकालयप्रबन्धनम्, एआइ-जनितप्लेलिस्ट्, हेडफोनध्वनिगुणवत्ता अनुकूलनं च। ब्लूमबर्ग् इत्यस्य भविष्यवाणी अस्ति यत् एतस्य सेवायाः मूल्यं प्रतिमासं १६.९९ डॉलर (सम्प्रति प्रायः १२४ युआन्) भविष्यति ।

एकः अवदत् यत् "२४६ मिलियनग्राहकानाम् मध्ये केचन जनाः सन्ति ये स्पोटिफाई इत्यस्य उत्तमं संस्करणं इच्छन्ति। ते जनाः सन्ति ये सङ्गीतं बहु प्रेम्णा पश्यन्ति तथा च मुख्यतया स्पोटिफाई इत्यस्य सङ्गीतविशेषतानां च उपयोगे अधिकं लचीलतां इच्छन्ति।