समाचारं

चीनदेशः अनुशंसति यत् परमाणुशस्त्रधारिणः राज्याः परस्परं प्रथमवारं परमाणुशस्त्रप्रयोगात् निवृत्ताः भवेयुः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ तमे स्थानीयसमये स्विट्ज़र्ल्याण्ड्देशस्य जिनेवानगरे आयोजितस्य परमाणुशस्त्रस्य अप्रसारसन्धिस्य ११ तमे समीक्षासम्मेलनस्य द्वितीयस्य पूर्वतयारीसमागमस्य सामान्यविमर्शे चीनदेशस्य प्रतिनिधिः वदति स्म।चीनीयप्रतिनिधिना उक्तं यत् सामरिकजोखिमान् प्रभावीरूपेण न्यूनीकर्तुं चीनदेशः प्रस्तावति यत् पञ्च परमाणुशस्त्राणि राज्यानि वार्तालापं कृत्वा "परस्परप्रथम-उपयोग-सन्धिः" सम्पन्नं कुर्वन्तु अथवा प्रासंगिकराजनैतिकवक्तव्यं निर्गन्तुं चीनेन सन्धिस्य मसौदे तत्त्वानि प्रस्तावितानि सन्ति अस्य विषये ।

चीनस्य प्रतिनिधिमण्डलस्य प्रमुखः विदेशमन्त्रालयस्य शस्त्रनियन्त्रणविभागस्य निदेशकः च सन जिओबोः : १. चीनदेशः सर्वदा मन्यते यत् परमाणुशस्त्रधारिभिः राज्यैः प्रथमप्रयोगरहितनीतेः संयुक्तरूपेण स्वीकरणं सामरिकजोखिमानां न्यूनीकरणाय प्रभावी उपायः अस्ति चीनदेशेन परमाणुशस्त्रस्य अप्रसारसन्धिस्य ११ तमे समीक्षायाः द्वितीयसत्रे कार्यदस्तावेजं प्रदत्तम्, यस्मिन् प्रस्तावितं यत् परमाणुशस्त्रधारिणः राज्याः "परस्परप्रथमप्रयोगसन्धिं न कुर्वन्तु" इति अस्मिन् सत्रे वयम् एतत् सन्धिस्य मसौदां प्रस्तुतवन्तः, यत्र राज्यपक्षैः कदापि अन्यराज्यपक्षविरुद्धं प्रथमं परमाणुशस्त्राणां प्रयोगः न कर्तव्यः इति बोधयितव्यम् इति।


चीनस्य प्रतिनिधिः अन्तर्राष्ट्रीयसमुदायं "प्राथमिकतारूपेण द्वयोः महाशक्तयोः" परमाणुनिरस्त्रीकरणसहमतिं समर्थयितुं आह्वानं कृतवान्, चक्करं वा गलतमार्गं वा न स्वीकुर्यात् इति।चीनदेशः अमेरिकादेशं आग्रहं करोति यत् सः "परमाणुसाझेदारी" "विस्तारितनिवारक" व्यवस्थां परित्यजतु, विदेशेषु नियोजितं परमाणुशस्त्रं निवृत्तं करोतु, वैश्विकक्षेपणास्त्रविरोधीप्रणालीनां विकासं परिनियोजनं च परित्यजतु, एशिया-प्रशान्तदेशे स्थलाधारितमध्यमक्षेपणानां परिनियोजनं तत्क्षणमेव त्यजतु क्षेत्र। चीनस्य प्रतिनिधिभिः सूचितं यत् अमेरिका, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया च इत्येतयोः मध्ये परमाणुपनडुब्बीसहकार्यं शस्त्रश्रेणीयाः अत्यन्तं समृद्धस्य यूरेनियमस्य बृहत् परिमाणेन स्थानान्तरणं भवति, येन परमाणुप्रसारस्य गम्भीराः जोखिमाः सन्ति चीनदेशः फुकुशिमा-परमाणुदूषितजलस्य समुद्रे निर्वहनस्य विरोधं करोति ।

चीनदेशस्य प्रतिनिधिना एतत् बोधितं यत् चीनदेशः सर्वदा परमाणुशस्त्राणां पूर्णनिषेधस्य सम्यक् विनाशस्य च पक्षे स्थितवान्, कदापि कस्मिन् अपि परिस्थितौ परमाणुशस्त्राणां प्रयोगं प्रथमः न भविष्यति इति प्रतिज्ञां कृतवान्, अपरमाणुशस्त्राणां विरुद्धं परमाणुशस्त्राणां प्रयोगं निःशर्तरूपेण न करिष्यति इति प्रतिज्ञां कृतवान् -शस्त्रदेशाः परमाणुशस्त्रमुक्तक्षेत्राणि च। चीनदेशः आत्मरक्षापरमाणुरणनीतिं अनुसृत्य, राष्ट्रियसुरक्षायाः न्यूनतमस्तरं सर्वदा स्वपरमाणुसैनिकानाम् अवलम्बनं करोति, कस्यचित् देशेन सह शस्त्रदौडं कर्तुं च तस्य अभिप्रायः नास्ति

(स्रोतः सीसीटीवी न्यूजः)